________________
प्रकाशः]
। मुञ्जराजप्रबन्धः। प्रविवेश। अथ तैलिपेने तत्सैन्यं छलबलाभ्यां हतविप्रहतं कृत्वा मुञ्जरज्वा विवध्य श्रीमुञ्जराजो जगृहे । कारागृहे निहितः । काष्टपञ्जरनियन्त्रितो मृणालवत्या तद्भगिन्या परिचार्यमाणस्तया सह जातकलत्रसम्बन्धः, पाश्चात्यैर्निजप्रधानैः सुरङ्गादानपूर्व तत्र ज्ञापितसङ्केतः, कदाचिद्दर्पणे स्वं प्रतिबिम्बं पश्यन्नज्ञातवृत्त्या पृष्ठतः समागताया मृणालवत्या वदनप्रतिबिम्बं जराजजेरं मुकुरे निरीक्ष्य यूनः श्रीमुञ्जस्य वदनसामीप्यात्तद्विशेषविच्छायतया तां विषण्णामालोक्यैवमवादीत्- 5
३६. मुञ्जु भणइ मुणालवइ जुव्वर्ण गयउँ न झूरि । जइ सक्कर सयखण्ड थिय तोइ स मीठी चूरि"॥ इति तां सम्भाष्य स्वस्थानं प्रति यियासुस्तद्विरहासहो भयात्तं वृत्तान्तं ज्ञापयितुमशक्तो भूयो भूयः प्रोच्यमानोऽपि तां चिन्तामनुचरन, अलवणातिलवणरसवती भोजितोऽपि तदास्वादानवबोधात्तया निर्बन्धबन्धुरया गिरा सप्रणयं पृष्टः प्राह-'अहमनया सुरङ्गया स्वस्थाने गन्तास्मीति । चेद्भवती तत्र समुपैति तदा महादेवीपदेऽभिषिच्य प्रसादफलं दर्शयामी"त्यभिहिते, 'यावदा-10 भरणकरण्डिकामुपानयामि तावत्क्षणं प्रतीक्षखे'त्यभिदधानाऽसौ कात्यायिनी 'तत्र गतो मां परिहरिष्यतीति विमृशन्ती स्वभ्रातुर्भूपतेस्तं वृत्तान्तं निवेद्य, विशेषतो विडम्बनाय बन्धनबद्धं कारयित्वा प्रतिदिनं भिक्षाटनं कारयामास । स प्रतिगृहं परिभ्रमन्निर्वेदमेरतयेमानि वाक्यानि पपाठ । तथाहि - ___ ३७. *सउ चित्तह सट्ठी मणह बत्तीसँडा हियाह । अम्मी ते नर ढड्ढसी जे वीससई तियांह ॥ 15 अपि च -
३८. झोली" तुट्टवि किं न मूउँ कि हूउ न छारह पुछु । 'हिण्डइ दोरी दोरियउँ जिम मकडे तिम मुजु ॥ तिदा प्रोक्तं सद्भिर्नरै:
[३३] चित्ति विसाउ न चिंतीयइ रयणायर गुणपुञ्ज । जिम जिम वायइ विहि पडहु तिम नचिजइ मुञ्ज ॥ ततः केनापि दयार्द्रचेतसा सता कथितम्
20 __ [३४] सायरु पा(खा)इ लंक गहु गढवइ दस शिरु राउ । भग्ग ष(ख)इ सो भजि गउ मुंज म करसि विसाउ ॥ तथा च
३९. गय* गय रह गय तुरय गय पायक्कडानि मिच्च । सग्गट्ठिय करि मन्तणउं मुहुंता" रुदाइच ॥ __ अथान्यस्मिन्वासरे कस्यापि गृहपतेहे भिक्षानिमित्तं नीतः । पडुकरूपाणिं तत्पनी तक्रं पाययित्वा गर्वोद्धरकन्धरां भिक्षादाननिषेधं विद्धतीं मुञ्जः प्राह
25 1 Pa तैलिपदेवेन। 2 Pa नास्ति । 3 Pb दृढमुञ्ज । 4 Pa विजगृहे। 5 P कारागारे काष्ठपञ्जरे क्षिप्तः । कमलादित्यमंत्रिणा मोचितः। काष्ठापवरकमध्ये रक्ष्यमाणो मृणालवत्याः। 6 PD मुञ्ज; B पभणइ मुहूं। 7 P मिणाल०; Pa मणाल। 8 DP जुब्वण । 9 A गयुं मन D गयुं न; P गिडं म। 10 P किय; Pb हुइ। 11 Pb भूरि । 12 AD ज्ञापितु। 13 Pa लवणां। 14 Pa दर्शयामि इति तावत्क्षण; Pb दर्शयामीति तावत् क्षणं प्रतीक्षस्वेत्यभिदधाना भाभरणकरण्डिकामुपानयामि असौ तत्र। 15 PPa ऽसौ तत्र गतो मां कात्यायिनी परि०। 16 ABD प्रतिगृहं। 17 Pb मेदुरचेतस्कतया। 18 A. विना नास्त्यन्यत्र। * D पुस्तके- सउचित्तहरिसट्ठी मम्मणह बत्तीसडीहियां । हिअम्मि ते नर दवसीझे जे वीससई थियां।' एतादृशीयं भ्रष्टपाठा गाथा। 19 B बत्तीसडी; Pa पंचासडी। 20 A हियाह; B हियाई। 21 Pa रुच्चई। 22 P ढाढसी। 23 Pa त्रियांह; Da जे पत्तिजइ तांह। 24 AD नास्ति । 25 D झाली। 26 A त्रुट्टी; B तुट्टी; P त्रुवि; Pa छुवि । 27 A मुय; Pa मूयड। 28 A किं न हूय; B हूय किम हज; Pa न हूयउ। 29 AD पुञ्ज। + Pa प्रतौ 'घरि घरि बद्धड भामीयइ' एतादृशः पादः। 30 P दोरिउ; D बन्धीयउ। 31 B मक्कडु; PD मंकड । 32 DP मुज। एतचिह्नांकितानि पद्यानि पङ्कयोश्च केवलं Pa प्रतौ प्राप्यन्ते। 33 P नास्ति। 34 Bहय। 35 Pa हिउ। 36 B महता, Pa महंता; Pb ठकुर। 37 Pa भिक्षार्थ।
33
मणाल०; Pa
L किय; Pb ह
इति तावरक्षणं; P
ना 15 PPa Sad
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org