________________
२२
प्रबन्धचिन्तामणिः ।
[प्रथमः वन्तो देशान्तरादागता राज्ञो मिलिताः । तत्पार्थात्स्वाङ्गे मर्दनान् दापयति । ते च खकलया हस्तपादाद्यङ्गान्युत्तार्य पुनः सज्जीकुर्वन्ति । एवं द्विस्त्रिः कारितम् । हृष्टो राजा सीन्धलस्याप्येवं कारयति । तस्याङ्गेधूत्तारितेषु निश्चेष्टतां गतस्य नेत्रोद्धारं चकार । सञ्जस्य तस्य नेत्रहरणे कः शक्तः । अतोऽनेन प्रकारेण ] श्रीमुझेन निगृहीतनेत्रः काष्ठपञ्जरनियनितो भोजं सुतमजीजनत् । सोऽभ्यस्तसमस्तशास्त्रः षट्त्रिंशद्दण्डायुधान्य5धीत्य द्वासप्ततिकलाकूपारपारङ्गमः समस्तलक्षणलक्षितो ववृधे । तजन्मनि जातकविदा केनापि
नैमित्तिकेन जातकं समर्पितम् । ___३४. पञ्चाशत्पश्च वर्षाणि मासाः “सप्त दिनत्रयम् । भोक्तव्यं भोजराजेन सगौडं दक्षिणापथम् ॥ इति श्लोकार्थमवगम्यास्मिन्सति मत्सूनो राज्यं न भविष्यतीत्याशङ्कयान्त्यजेभ्यो वधाय तं
समर्पयामास । अथ तैर्निशीथे माधुर्यधुर्यां तन्मूर्तिमवलोक्य जातानुकम्पैः सकम्पैश्चेष्टदैवतं 10 स्मरेत्यभिहिते
३५. मान्धाता स महीपतिः कृतयुगालङ्कारभूतो गतः सेतुर्येन महोदधौ विरचितः कासौ दशास्यान्तकः ।
__ अन्ये चापि युधिष्ठिरप्रभृतयो यावद्भवान् भूपते नैकेनापि समं गता वसुमती मैन्ये त्वया यास्यति ॥ इदं काव्यं पत्रके आलिख्य तत्करेण नृपतये समर्पयामास। नृपतिस्तदर्शनात्खेदमेदुरमना अश्रूणि मुश्चन् भ्रूणहत्याकारिणं खं निनिन्द ।। 15 [२७] [*हा हा सल्लइ हियए कवं तुह भोज भणिय जं मरणे । मुह पाव दुट्ट दोहगनिठामठामस्स तउं सरणे ॥ . [२८] इणि राजिई न हु काजु भोज गुणागर तूह विणु । काठ दिवारउ आज जिम जाई भोजह मिलूं ॥ ततो मंत्रिप्रबोधवाक्यं राज्ञः[२९] सामिय अतिहिं अजाणु जं इण परि बोलई हिव । जाण्या एहु प्रमाणु कीधउं जं न कयत्थियइ ।।
इति राज्ञा भूयो भूयो विलप्यमानेन] 20 ३७) अथ तैस्तं सबहुमानमानीय युवराजपदवीदानपूर्व संम्मान्य तिलङ्गदेशीयराज्ञा श्रीतैलिप. देवनान्ना सैन्यप्रेषणैराक्रान्तो रोगग्रस्तेन रुद्रादित्यनाम्ना महामात्येन निषिद्ध्यमानोऽपि तं प्रति
प्रतिष्ठासुः, [*मंत्रिणा उक्तम्
[३०] देव अम्हारी सीष कीजइ अवगणिअइ नही । तूं चालंती भीष इणि मंत्रिहिं हुस्सइ सही ॥ 25 [३१] रुलीयउं रायह राजु तई बइठइ मई लंघीयइ । ए पुणि वडउं अकाजु तूं जाणे मालव धणी ॥ [३२] सामी मुहतउ वीनवइ ए छेहलउ जुहारु । अम्ह आइसु हिव सीसि तुह पडतउं देखू छारु ॥
-इति मंत्रिणा निषिद्धोऽपि ससैन्यश्चचाल ।] गोदावरी सरितमवधीकृत्य तामुल्लङ्घय प्रयाणकं न कार्यमिति शपथदानपूर्व व्याषिद्धोऽपि" तं
पुरा षोढा निर्जितमित्यवज्ञया पश्यन्नतिरेकवशात्तां सरितमुत्तीर्य स्कन्धावारं निवेशयामास । 30 रुद्रादित्यो नृपतेस्तद्वृत्तान्तमवगम्य कामपि भाविनीमविनीततयों विपदं विमृश्य स्वयं चितानले
. 1 ADPa समस्तराजशास्त्रः। 2 ADP 'दण्ड' नास्ति । 3 A ताजिकविदा। 4 BP सप्तमासाः; Pa. सप्तमासः । 5 PPa भोजदेवेन भोक्तव्यं । 6 PPa मवधार्य । 7 AD •मवधार्य। 8 BP भिहितः। 9 Doन्तकृत् । 10 Db सर्वेऽपि चास्तं गताः। 11 Db मुज। * कोष्ठकान्तर्गताः पश्यः केवलं Pa प्रतौ लभ्यन्ते । 12 Pb स्थापिते। 13 AP ब्याषिध्य; Pa निषिध्य; B व्याषिधि। 14 P निवेश्य स्थितः। 15 B तं नृपतेर्वृ०; P तं नृपस्य वृ०; AD नृपतेर्नु । 16 PPa oमाकर्ण्य । 17 P भाविनी विपदं विमृश्य नृपस्याविनीततया चितानले ।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org