________________
प्रबन्धचिन्तामणिः।
[प्रथम: २७) अथ तस्य प्रासादस्य' चिन्तायकमुचितं तपखिनं कश्चिदालोकमानः सरस्वतीसरित्तीरे एकान्तरोपवासपारणकेऽनिर्दिष्टपञ्चग्रासभिक्षाहारं कान्थडिनामानं स तपखिनमश्रौषीत् । यावत्तन्नमस्याहेतवे नृपतिस्तत्र प्रयाति तावत्तेन तृतीयज्वरिणा स ज्वरः कन्थायां नियोजित इति नृपतिरालोक्य, तेन राज्ञा 'कथं कन्था कम्पते?' इति पृष्टः। 'नृपेण सह वार्ता कर्तुमक्षमतयेह 5 ज्वर आरोपित' इत्यभिहिते पार्थिवः प्राह-'यद्येतावती शक्तिर्भवतस्तदा ज्वरः किं न सर्वथा प्रहीयते इति राजादेशे
२६. 'उपतिष्ठन्तु मे रोगा ये केचित्पूर्वसश्चिताः । आनृण्ये गन्तुमिच्छामि तच्छम्भोः परमं पदम् ॥ इति शिवपुराणोक्तान्यधीयन् , नाभुक्तं कर्म न क्षीयते इति जानन् कथममुं विसृजामी'ति तेनाभिहिते त्रिपुरुषधर्मस्थानस्य चिन्तायकत्वाय नृपतिरभ्यर्थयामास । 10 २७. 'अधिकारात्रिभिर्मासैमाठापत्यात्रिमिर्दिनैः । शीघ्रं नरकवाञ्छा चेदिनमेकं पुरोहितः ॥
इति स्मृतिवाक्यतत्त्वं" जास्तप उडुपेन संसारसागरमुत्तीर्य कथं गोष्पदे निमज्जामी ति वचसा निषिद्धो नृपस्ताम्रशासनं मण्डकवेष्टितं निर्माय तस्मै भिक्षागताय पत्रपुटे मोचयामास । स तदजानंस्ततः प्रत्यावृत्तः । पुरा प्रदत्तमार्गोऽपि सरस्वत्याः पूरे तदा न “दीयमानमार्गः, आजन्म निजदूषणानि विमृशंस्तात्कालिकभिक्षादोषपरिज्ञानाय यावद्विलोकते तावत्तद्दत्तं ताम्रशासनं 15 ददर्श । तदनु क्रुद्धं तपोधनं विज्ञाय तत्रागत्य नृपस्तत्सान्त्वनाय यावद्विनयवाक्यानि ब्रूते
तावत्तेन मया दक्षिणपाणिना गृहीतं भवत्ताम्रशासनं कथं वृथा भवतीति वयजल्लदेवनामा निजविनेयो नृपाय समर्पितः। तेन वयजल्लदेवेन 'प्रतिदिनमङ्गोद्वर्तनाय जात्यघुसणस्याष्टौ पलानि, मृगमदपलचतुष्टयम् , कर्पूरपलमेकम् , द्वात्रिंशद्वाराङ्गनाः, ग्रासँसहितं सितातपत्रं च यदा ददासि तदा चिन्तायकत्वमङ्गीकरोमी'त्यभिहिते राज्ञा तत्सर्वप्रतिपद्य त्रिपुरुषधर्मस्थाने तपत्रिभूपतिपदे 20 सोऽभिषिक्तः । कंकूलोल इति प्रसिद्धः । इत्थं भोगान् भुञानोऽप्यजिह्मब्रह्मचर्यव्रतनिरतः स
कदाचिनिशि मूलराजपच्या परीक्षितुमारब्धः । तां ताम्बूलप्रहारेण कुष्ठिनी विधाय पुनरनुनीतो निजोद्वर्त्तनविलेपनात् लानोत्सृष्टपयःप्रक्षालनाच सज्जीचकार ।
[अथात्रैव लाखाकोत्पत्ति-विपत्तिप्रवन्धः।] २८) पुरा कस्मिन्नपि परमारवंशे कीर्तिराजदेवाधिपतेः सुता कामलतानाम्नी। सा बाल्ये सम25 मालिभिः कस्यापि प्रासादस्य पुरोरममाणा, वरान् वृणीतेति ताभिर्व्याहियमाणों सा कामलता घोरान्धकारनिरुद्धनयनमार्गा प्रासादस्तम्भान्तरितं फूलडाँभिधानं पशुपालमज्ञातवृत्तान्तमेव वृत्वा, तदनन्तरं कतिपयैवर्षेः प्रधानवरेभ्य उपढौक्यमाना पतिव्रताव्रतनिर्वहणाय पितरावनुज्ञाप्य निबन्धात्तमेवोपयेमे । तयोर्नन्दनो लाखाकः । स कच्छदेशाधिपतिः, प्रसादितयशोराज
1AD नास्ति। 2P दवलोकमानः। 3 BP सरस्वत्याः सरितस्तीरे। 4D कन्धडिः। 5D 'स' नास्ति । 6 P रालोकते। 7 BP नास्ति । 8 BP आनृणे। 9 BP चिन्तायकत्वाय त्रिपुरुषधर्मस्थानस्य। 10 दिनं भव । 11 AD 'तत्वं' नास्ति। 12 AD 'कथं' नास्ति । 13 AD दत्त। 14 P पूरेऽदीयमानः। 15 B स दत्तस्ताम्र; AD तावत्तत्तान। 16 D प्राम। 17 A. कूकूलोल; D कंकरौल; Da-c कूकरौल। * B नास्त्येतद्वाक्यं । 18 B 'अपि' नास्ति। 19 BD 'व्रत' नास्ति। 20 P मारेभे। 21 D नास्ति 'तां'। 22 D विलेपनस्त्रानो। D पुस्तक एवैषा पर्टिश्यते, नान्यत्र। 23 P विनाऽन्यत्र 'देशाधि०'। 24 P समं सखिभिः। 25 AP oमाणे। 26 B फूलहा। 27 AD Oमज्ञातवृत्या तमेव। 28 A वृत्तं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org