________________
प्रकाशः]
मूलराजप्रबन्धः। वर्षाकालमतिक्रामन्नवरात्रेषु समागतेषु तस्यामेव कटकभूमौ शाकम्भरीनगरं निवेश्य तत्र गोत्रजामानीय तत्रैव नवरात्राणि पारेभे । श्रीमूलराजस्तत्स्वरूपमवगम्य निरुपायान् मन्त्रिणो मत्वा तत्कालोत्पन्नमतिवैभवो राजलाहणिकां प्रारभ्य राजादेशेन समस्तान् समन्ततः सामन्तानाहूय कूटलेखनव्ययकरणप्रतिबद्धपञ्चकुलमुखेन सर्वानपि राजपुत्रान् पदातींश्चान्वयावदाताभ्यामुपलक्ष्य यथोचितदानादिभिरावयं च समयसङ्केतज्ञापनपूर्वकं तान् सर्वान् सपादलक्षीयनृपतिशिबिरस- 5 निहितान् विधाय, खयं निर्णीते वासरे प्रधानकरभीमारुह्य तत्प्रतिपालकेन समं भूयसीमपि भुवमाक्रम्य,प्रत्यूषकालेऽप्रतर्कित एव सपादलक्षीयनृपतेः कटकं प्रविश्य करभ्या अवरुह्य कृपाणपाणिरेकाक्येव श्रीमूलराजस्तद्दौवारिकमभिहितवान्-'साम्प्रतं नृपतेः कः समयः? श्रीमूलराजो राजद्वारे प्रविशतीति खखामिने विज्ञपय'-इति वदंस्तं दोर्दण्डप्रहारेण द्वारदेशादपसार्य, 'अयं श्रीमूलराज एव द्वारे प्रविशती'ति तस्मिन्नभिदधाने गुरूदरान्तःप्रविश्य तस्य राज्ञः पल्यङ्के स्वयं निषसाद । 10 भयभ्रान्तःस राजा क्षणमेकं मौनमवलम्ब्येषत्साध्वसं विधूय, भवानेव श्रीमूलराजः? इत्यभिहिते, श्रीमूलराजस्य ओमिति गिरमाकर्ण्य यावत्समयोचितं किञ्चिद्वक्ति तावत्पूर्वसङ्केतितेस्तैश्चतुःसहस्रप्रमितैः पत्तिभिः स गुरूदरः परितः परिवेष्टयांचक्रे । अथ श्रीमूलराजेन स नृप इत्यभिदधे'अस्मिन्भूवलये नृपतिः समरवीरः समरे यो मम सम्मुखस्तिष्ठति स कोऽपि नास्त्यस्ति वेति मम विमृशतस्त्वमुपयाचितशतैरुपस्थितोऽसि । परमशनावसरे मक्षिकासन्निपात इव तिलङ्गदेशीय-15 तैलिपाभिधानराज्ञः सेनापति मन्जयाय समागतं यावच्छिक्षयामि तावत्त्वया पार्णिघातादिव्यापाररहितेन स्थातव्यमिति त्वामुपरोद्भुमहमागतोऽस्मि । श्रीमूलराजेनेत्यभिहिते से भूपतिरेवमवादीत्-'यस्त्वं नृपतिरपि सामान्यपत्तिरिव जीवितनिरपेक्षतयेत्थं वैरिगृह एक एव प्रविशसि तेन त्वया सार्द्धमाजीवितान्तं मे सन्धिः । तेन राज्ञेत्युदिते'मा मैवं वदेति तं निवारयंस्तेन भोजनाय निमनितोऽवज्ञया तं निषिद्ध्य, करे तरवारिमादायोत्थितस्तां करभीमारुह्य तेन स्कन्धावारेण परि-20 वेष्टितो बारपसेनापतेः कटके पतितः। तं निहत्य दशसहस्रसंख्यास्तद्वाजिनोऽष्टादशगजरूपाणि चादाय यावदावासान दत्ते तावत्प्रणिधिभिरस्मिन्वृत्तान्ते ज्ञापिते सपादलक्षनृपतिः पलायांचके।
२६) तेन राज्ञा श्रीपत्तने श्रीमूलराजवसहिका"कारिता, श्रीमुञ्जालदेवखामिनः प्रासादश्च । तथा नित्यं नित्यं सोमवासरे श्रीसोमेश्वरपत्तने यात्रायां शिवभक्तितया व्रजस्तद्भक्तिपरितुष्टः सोमनाथ उपदेशदानपूर्व मण्डलीनगरमागतः। तेन राज्ञा तत्र मूलेश्वर इति प्रासादः कारितः ।25 तत्र नमश्चिकीर्षाहर्षेण प्रतिदिनमागच्छतस्तस्य नृपतेस्तद्भक्तिपरितुष्टः श्रीसोमेश्वरः 'अहं" ससागर एव भवन्नगरे समेष्यामी'त्यभिधाय श्रीमदणहिल्लंपुरेऽवतारमकरोत् । समागतसागरसङ्केतेन सर्वेष्वपि जलाशयेषु सर्वाण्यपि वारीणि क्षाराण्यभवन् । तेन राज्ञा तत्र त्रिपुरुषप्रासादः कारितः।
1 AD ज्ञात्वा । 2 D राजा लिहणिकां; A लिहिणिकीं। 3 BP क्षुगलेखक। 4 DP ज्ञापना। 5 A.D 'स्वयं' नास्ति। 6 D ऽतर्कित। 7 B गुरुदरा०; P गुह्वदरा। 8 B इत्यविहिते; P इति तेनाभिहिते। 9 B मूलराजः स्पष्टं जगौ ओमिः। 10 AD नास्ति । 11 B कोहपतिः; P नास्ति। 12 D विहाय 'मम' नास्ति । 13 BP मन्मुखे अवतिष्ठते । 14. BP नास्त्यस्तिवेति । 15 AD याचितैरुपः। 16 AD तैलप०। 17 AD 'स' नास्ति । 18 D यत्वं । 19 B जीवितान्तमेव सन्धिः, P.जीवितमेव सन्धिः। 20 D'नृपतिः' नास्ति । 21 BP मूलवसहिका। 22 BP मुजालस्वामिदेवप्रासा। 23 AD श्रीपत्तने। 24 शिवभक्त्या। 25 BP मण्डलीमुपागतः। 26 AD 'नृपतेः' नास्ति । 27 AD 'अहं' नास्ति। 28 POहिल्लपत्तने ।
3
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org