________________
१६
15
प्रबन्धचिन्तामणिः।
[प्रथमः मरणे सञ्जाते सति, सचिवैरपत्यमरणं पर्यालोच्य तदुदरविदारणपूर्वमपत्यमुद्धृतम् । मूलनक्षत्रजातत्वात्स 'श्रीमूलराजाभिधया समजनि । बालार्क इव आजन्म तेजोमयत्वात्सर्ववल्लभतया पराक्रमेण मातुलमहीपालं प्रवर्द्धमानसाम्राज्यं कुर्वन् मदमत्तेन श्रीसामन्तसिंहेन स साम्राज्येऽभिषिच्यते अनुन्मत्तेनोत्थाप्यते च । तदादिचापोत्कटानां दानमुपहासतया प्रसिद्धम् । स 5 इत्थमनुदिनं विडम्ब्यमानो निजपरिकरं सजीकृत्य विकलेन मातुलेन स्थापितों राज्ये तं निहत्य सत्य' एव भूपतिर्वभूव ।
२५) सं० ९९३ वर्षे आषाढसुदि १५ गुरौ, अश्विनीनक्षत्रे सिंहलग्ने रात्रिप्रहरद्वयसमये जन्मत एकविंशतितमे वर्षे श्रीमूलराजस्य राज्याभिषेकः समजनि। (BP आदर्शे-'सं० ९९८ वर्षे श्रीमूलराजस्य राज्याभिषेको निष्पन्नः। एतावानेव पाठः)
२४. *मूलार्कः श्रूयते शास्त्रे सर्वकल्याणकारकः । अधुना मूलराजेन योगश्चित्रं प्रशस्यते ॥ [१२] स्विमे एत्य वनं जगाद स विभुश्चापोत्कटानां विभोर्वशे हैहयभूपतेगुणवती कन्यास्ति वं...... ।
चासौ मुदितेन विगताशकं विवाह्या त्वया गर्भ धास्यति सार्वभौममुदरे सेयं मृगाक्षी यतः ॥ [१३] तत्कुशावजनिष्ट विष्टपमणिः श्रीराजिराजाङ्गजः श्रीमद्गुर्जरमण्डलेऽथ नृपतिः श्रीमूलराजाह्वयः । यमिन् दिग्विजयोद्यमव्यतिकरे प्रौढप्रभावाद्भुते कम्पन्ते स मनांसि नाम न परं भूम्योऽपि भूमीभुजाम् ॥
श्रीसौराष्ट्रमंडले युद्धं सा...सीहेन इति प्रबन्धः । [१४] आवर्जिता जितारातेर्गुणैर्वाणरिपोरिव । गूर्जरेश्वरराज्यश्रीर्यस्य जज्ञे स्वयंवरा ॥ [१५] सिपत्राकृतशत्रूणां संपराये स्वपत्रिणाम् । महेच्छः कच्छभूपालं लक्षं लक्षीचकार यः ॥ [१६] लाटेश्वरस्य सेनान्यमसामान्यपराक्रमः । दुर्वारं बाणपं हित्वा हास्तिकं यः समग्रहीत् ॥
[१७] दानोपहतदारियं शौर्यनिर्जितदुर्जनम् । कीर्तिस्थगितकाकुत्स्थं यो राज्यमकरोचिरम् ॥ 20 [इत्यादिभिः स्तुतिभिः वुधैः स्तूयमानः साम्राज्यं कुर्वन्-] कस्मिन्नप्यवसरे सपादलक्षीयः क्षितिपतिः श्रीमूलराजमभिषणयितुं गूर्जरदेशसन्धौ समाजगाम । तद्योगपद्येन नैरपतेस्तिलङ्गदेशीयराज्ञो बारपनामा सेनापतिरुपाययौ । श्रीमूलराजेन तयोरेकस्मिन्विगृह्यमाणेऽपरः पाणिघातं कुरुत इति सचिवैः सह विमृशंस्तैरूचे-'श्रीकन्यादुर्गे प्रविश्य कियन्त्यपि दिनान्यतिवाह्यन्ताम्"।
नवरात्रिकेषु समागतेषु सपादलक्षक्षितिपतिः स्वराजधान्यां शाकम्भर्यामेव खगोत्रजामाराध25 यिष्यति। तस्मिन्नवसरे श्रीबारपनामा सेनानीर्जीयते । तदनुक्रमागतः सपादलक्षक्षोणीपतिरपि।' इत्थं तदीये मन्त्रे श्रुते सति नृपःप्राह-'ममलोके पलायनापवादः किं न भविष्यती'त्यादिष्टे,ते ऊचुः
२५. यदपसरति मेषः कारणं तत्प्रहर्तुं मृगपतिरपि कोपात्सङ्घचत्युत्पतिष्णुः।
हृदयनिहितवैरा गूढयत्रप्रचाराः किमपि विगणयन्तो बुद्धिमन्तः सहन्ते ॥ इति तद्वचसा श्रीमूलराजः श्रीकन्यादुर्गे' प्रविवेश । श्रीसपादलक्षीयभूपतिः श्रीगूर्जरदेश एवं . 1 AD 'सति' नास्ति। 2 P 'मूलनक्षत्रजातत्वात् मूलराज इति' इत्येव पाठः। 3 AD श्रीभूयडदेवेन। 4 AB अननुम०; D तेन तु मत्ते। 5 AD हासप्रसिद्धं। 6 BP राज्ये स्थापितो। 7 BP स सत्य । ___* B आदर्श एतादृश एषः श्लोकः-मूलार्कः श्रूयते लोके सर्वकार्यस्य कारकः । अधुना मूलराजस्तु चित्रं लोकेषु गीयते ॥
+ एतचिह्नांकितानि पद्यानि P आदर्श विना नान्यत्रोपलभ्यन्ते । ' एषा खण्डिता पक्लिरपि P प्रतावेव लभ्यते । 8 BP आदर्श एवैषः कोष्ठकगतः पाठः प्राप्यते। 9 Da-b पराजेतुं। 10 B नरपतितिलंगदेशराज्ञो। 11 AD वाह्यन्ते । 12 BP 'ते ऊचुः' नास्ति । 13 P .दुर्ग। 14 AD 'एव' नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org