________________
प्रबन्धचिन्तामणिः।
[प्रथमः संवत् ८६२ वर्षे आषाढसुदि ३ गुरौ अश्विन्यां सिंहलग्ने वहमाने वनराजसुतस्य श्रीयोगराजस्य राज्याभिषेकः।
[BP प्रत्यन्तरे- 'संवत् ८०२ पूर्व वर्ष ६० श्रीवनराजेन राज्यं कृतम् । संवत् ८६२ वर्षे श्रीयोगराजस्य राज्याभिषेकः ( P श्रीजोगराजेन राज्यमलंचक्रे)-इत्येव पाठः ।] 5 २२) तस्य राज्ञः' त्रयः कुमाराः । अन्यस्मिन्नवसरे क्षेमराजनाम्ना कुमारेण राजेति विज्ञपयांचओ-देशान्तरीयस्य राज्ञः प्रवहणानि वात्यावर्तेन विपर्यस्तानि । अन्यवेलाकूलेभ्यः श्रीसोमेश्वरपत्तने समागतानि । ततस्तेषु तेजखितुरंगमसहस्रं दश (१००००) तथा गजानां सा॰घटा संख्ययाँ रूप १८ । अपरवस्तूनि कोटिसंख्यया । एतावत्सर्वं निजदेशोपरि खदेशमध्ये भूत्वा
सञ्चरिष्यति । यदि खाम्यादिशति तदाऽऽनीयते” इति विज्ञप्तेन राज्ञा तन्निषेधः कृतः। 10 तदनन्तरं तैस्त्रिभिः कुमारै राज्ञो वयोवृद्धभावाद्वैकल्यमाकल्य तस्यामपि स्वदेशप्रान्तप्रान्तर
भूमौ खसैन्यं सजीकृत्याज्ञातचौरवृत्त्या तत्सर्वमाच्छिद्य खपितुरुपनिन्ये । अन्तःकुपितेन मौनावलम्बिना तेन राज्ञा न किमपि तेषां प्रति "प्रत्यादिष्टम् । तत्सर्वं नृपतिसात्कृत्वा 'क्षेमराजकुमारेगैतत्कार्य सुन्दरं कृतमसुन्दरं वेति विज्ञप्तो नृपतिर्बभाषे-'यदि सुन्दरमुच्यते तदा परस्खलुण्टनपातकम् ; यद्यसुन्दरमभिधीयते तदा भवदीयचेतस्सुं विरक्तिः । अतो मौनमेव श्रेय इति 15 सिद्धम् । श्रूयतां भवदीयप्रथमप्रश्ने परवित्तापहृतौ निषेधहेतुः । यदा परमण्डलेषु नृपतयः
सर्वेषामपि राज्ञां राज्यप्रशंसां कुर्वन्ति तदा गूर्जरदेशे च र टराज्य मित्युपहसन्ति । अस्मत्स्थानपुरुषैरित्यादिवरूपं वयं विज्ञप्तिकया ज्ञाप्यमानाः किञ्चिन्निजपूर्वजवैमनस्यमावहन्तो दूयामहे । यद्ययं पूर्वजकलङ्कः सर्वलोकहृदये विस्मृतिमावहति तदा समस्तराजपक्तिषु वयमपि राज
शब्दं लभामहे । धनलवलोभलोलुभैर्भवद्भिः स पूर्वजकलङ्क उन्मृज्य पुनर्नवीकृतः । तदनन्तरं 20 राज्ञा शस्त्रागारान्निजं धनुरुपानीय 'यो भवत्सु बलवान् स इदमारोपयत्वि'ति समादिष्टे सीभिसारेण तन्नैकेनाप्यधिरोप्यत इति राज्ञा हेलयैवाधिज्यीकृत्याभिधे
२२. आज्ञाभङ्गो नरेन्द्राणां वृत्तिच्छेदोऽनुजीविनाम् । पृथक्शय्या च नारीणामशस्त्रो वध उच्यते ॥ इति नीतिशास्त्रोपदेशात् आज्ञाभङ्गादमाखशस्त्रवधकारिषु पुत्रेषु को दण्ड उचितः। अतो
राज्ञा प्रायोपवेशनपूर्वकं विंशत्यधिकवर्षशते पूर्णे चिताप्रवेशः कृतः। अनेन राज्ञा भट्टारिकाश्री25 योगीश्वरीप्रासादः कृतः ।। २३) अनेन (योगराजनाना) राज्ञा वर्ष ३५ राज्यं कृतम् ।
सं०८९७ पूर्व वर्ष २५ श्रीक्षेमराजेन राज्यं कृतम् । सं० ९२२ पूर्व वर्ष २९ श्रीभूयडेन राज्यं कृतम् ।
अनेन श्रीपत्तने भूयडेश्वरप्रासादः कारितः।
IAD 'राज्ञः' नास्ति । 2 A सार्द्धघटा; D सार्द्धशती। 3 B संख्यायां। 4 D 'रूप १८' नास्ति । 5 B 'भूस्वा' नास्ति। 6 BP तदादीयते। 7 P वृद्धताभा०। 8 B प्रान्तरप्रान्तभू०; A प्रान्तप्रान्तभू०; D प्रान्तभूः। 9 D 'स्व' नास्ति । 10 AD 'तेन' नास्ति। 11 P'प्रति' नास्ति; B प्रतिपत्त्यादिष्टं; D प्रतिपत्त्यादि कृतं। 12 AD चेतसो। 13 P हसन्तः। 14 AD 'स्थान' नास्ति । 15 AD 'वयं नास्ति । 16 AD पूर्वजः। 17 PD 'लोभ' नास्ति । 18 AD उत्सृज्य। 19 B ०धिकृत्याभिदधे। 20 P द्विजन्मनां। 21 D 'आज्ञाभङ्गा०' नास्ति । 22 BP दण्डः कः। 23 BP विंशत्याधिक। 24 BP भादर्श एषा पक्तिनास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org