________________
प्रबन्धचिन्तामणिः ।
[प्रथमः [४. वनराजादिप्रबन्धः।] १५) *तस्य कन्यकुब्जस्यैकदेशो गूर्जरधरित्री, तस्यां गूर्जरभुवि वढीयाराभिधानदेशे पश्चाशरग्रामे चापोत्कटवंश्यं झोलिकासंस्थं बालकं वणनाम्नि वृक्षे निधाय तन्मातेन्धनमवचिनोति । प्रस्तावात्तत्रायातेर्जेनाचार्यः श्रीशीलगुणसूरिनामभिरपराह्नेऽपि तस्य वृक्षस्य छायाममन्तीमा5 लोक्य, झोलिकास्थितस्य तस्यैव बालकस्य पुण्यप्रभावोऽयमिति विमृश्य, जिनशासनप्रभावकोऽयं
भावीत्याशया वृत्तिदानपूर्व तन्मातुः पार्थात्स बालो जगृहे । वीरमतीगणिन्या स बालः परिपाल्यमानो गुरुभिर्दत्तवनराजाभिधानोऽष्टवार्षिको देवपूजाविनाशकारिणां मूषकाणां रक्षाधिकारे नियुक्तः। स तान् बाणेन निघ्नन् गुरुभिर्निषिद्धोऽपि चतुर्थोपायसाध्यास्तानेवं जगौ । तस्य जातके
राजयोगमवधार्याऽयं महानृपतिरेवं भावीति निर्णीय स" तन्मातुः पुनः प्रत्यर्पितः। मात्रा समं 10 कस्यामपि पल्लिभूमौ स्वमातुलस्य चौरवृत्त्या वर्तमानस्य [सन्मानपात्रतां प्राप्तो जनपदस्यान्तरस्खलितपौरुषवृत्तिनगरग्रामसाकेव....(2)] सर्वत्र धाटीप्रपातमकरोत् ।।
१६) कदाचित्" काकरग्रामे खात्रपातनपूर्व कस्यापि व्यवहारिणो गृहे धनं मुष्णन् देधिभाण्डे करे पतिते सत्यत्र भुक्तोऽहमिति विचिन्त्य तत्सर्वखं तत्रैव मुक्त्वा विनिर्ययौ । परस्मिन्नहनि
तद्भगिन्या श्रीदेव्या निशि गुप्तवृत्त्या सहोदरवात्सल्यादाहूतः। पृष्टः-'कथं मगृहे प्रविश्य सर्व15 सारं [गृहीत्वा ] त्वया पुनरेव मुक्तम् ?' । तेनोक्तं
२०. कह नाम तस्स पावं चिंतिजइ आगए वि कोवम्मि । उप्पलदलसुकुमालो जस्स घरे अल्लिओ हत्थो॥ सापि तद्वचनमाकर्ण्य तच्चरित्रेण चमत्कृता भोजनवस्त्रदानादिकमुपकारं चकार । 'मम पट्टाभिषेके भवत्यैव भगिन्या तिलकं विधेयमिति प्रतिपेदे ।।
१७) अथान्यस्मिन्नवसरे तस्य चरटवृत्त्या वर्तमानस्य चौरैः काप्यरण्यप्रदेशे रुद्धो जाम्बा20भिधानो वणिक तं चोरत्रयं दृष्ट्वा खैबाणपञ्चकमध्याहाणद्वयं भञ्जस्तैः पृष्ट इति प्राह- भवत्रितयाधिकं बाणद्वयं विफलमि'त्युक्ते, तदुक्तं चैलवेध्यं बाणेनाहत्य तैः परितुष्टैरात्मना सह नीतस्तद्योधविद्याचमत्कृतेन "श्रीवनराजेन 'मम पट्टाभिषेके त्वं महामात्यो भावी'त्यादिश्य विसृष्टः।
१८) अथ कन्यकुब्जादायातपञ्चकुलेन तद्देशराज्ञः सुतायाः श्रीमहणकाभिधानायाः कश्रुकसम्बन्धे पितृप्रदत्तंगूर्जरदेशस्योद्ग्राहणकहेतवे समागतेन सेल्ल द्वनराजाभिधानश्चक्रे । षण्मासी ___* द्वितारकान्तर्गतः पाठः AD नास्ति । 1 Db बाण। 2 Da शीलगणि; Db शीलगण। 3 B सूरिभिः; A सूरिभिनामभिः। 4 B मवनमन्ती। 5 B 'पुण्य' नास्ति । 6 Db परिपाख्यः। 7 B नास्ति। 8 D लोष्टैः; Pa बाणैः । 9 AD नृपतिर्भा०। 10 P 'स' नास्ति; AD 'तन्' नास्ति। 11 B समर्पितः। + एतरकोष्ठकान्तर्गतः पाठः केवलं P आदर्श एवोपलभ्यते। 12 प्रदान। एतदने Po आदर्श 'चौरस्वभावे लग्ने न सुखं कदाचिदपि । यतः
(२२) नक्तं दिवा न शयनं प्रकटा न चर्या स्वैरं न चान्नजलवस्त्रकलत्रभोगः ।
__शंकानुजादपि सुतादपि दारतोऽपि लोकस्तथापि कुरुते ननु चौर्यवृत्तिम् ॥" एसावान् प्रक्षिप्तः पाठः समुपलभ्यते। 13 केवलं B आदर्श एव एष शब्दः। 14 B नास्ति । 15 B तद्दधिः। $ एतद्विचिद्वान्तर्गतपाठस्थाने AD आदर्श 'तया भोजनवस्त्र (वसु D)दानपूर्वकमुपकृतो'; B आदर्श 'नानभोजनवस्त्रदान.' एतादृशः संक्षिप्तः पाठः प्रपठ्यते । 16 P प्रतिपन्नम्। 17 AD नास्ति । 18 Dजम्बा। 19 P तच्चौर०। 20 AD 'स्व' नास्ति । 21 B 'इति' नास्ति । 22 D बलः। 23 P 'तद्' नास्ति । 24 BP 'श्री' नास्ति । 25 D तादृश० । 26 D महणिका० । 27 P०प्रतिपन्न। 28 B सोल्लवृद्ध P सल्लभृद् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org