________________
प्रकाशः ]
भूयराजप्रबन्धः । १०. हारो वेणीदण्डो खटुग्गलियाई तह य तालु त्ति । एयाई नवरि सालाहणेण दहकोडिगहियाई ॥१ ११. मग्गं चिय अलहन्तो हारो पीणुनयाण थणयाणं । उब्धिम्बो भमइ उरे जउणानइफेणपुञ्ज व ॥२ १२. कैसिणुजलो य रेहइ वेणीदण्डो नियम्बविम्बम्मि । तुंह सुन्दरि सुरयमहानिहाणरक्खाभुयङ्ग व ॥३ १३. परिओससुन्दराई सुरए जायन्ति जाई सुक्खाई । विरहाउ ताई पियसहि खट्टग्गलियाई कीरन्ति ॥४ १४. मा जाण कीर जहँ चञ्चलालियं पडइ पक्कमाइन्दं । जरढत्तणदुल्ललियं उब्भुयतालाहलं एयं ॥
५ 5
१५. ताण पुरोय मरीह" कयलीथम्भाण सरिसपुरिसाण । जे अत्तणो विणासं फलाई दिन्ता न चिन्तन्ति ॥६ १६. जह सरसे तंह सुक्के वि पायवे धरइ अणुदिणं विञ्झो। उच्छंगवट्टियं निग्गुणं पि गरुयाँ न छड्डन्ति ॥७ १७. पिढमो नेहाहारो तेहिं तिसिएहिं तह कहवि गहीउ । पिच्छन्ति जं न अन्नं तच्चिय आजम्म मुज्झारीं ॥८ १८. सयलजणाणन्दयरो सुक्खस्स वि एस परिमलो जस्स । तस्स नवसरसभावम्मि हुन्ज किं चन्दणदुमस्स ॥९ १९. कयलितरू विझगिरी नेहाहारो य चन्दणदुमो य । एयाओ नवरि सालाहणेण नैवकोडिगहियाओ ॥१० 10
[३. अथ शीलवते भूयराज-प्रबन्धः ।] १४) तद्यथा-*षत्रिंशद्ग्रामलक्षप्रमिते कन्यकुञ्जदेशे कल्याणकटकनाम्नि राजधानीनगरे भूयरोज इति राजा राज्यं कुर्वन् कस्मिंश्चित्प्रभातसमये राजपाटिकायां सञ्चरन्नेकस्मिन्सौधतले वातायनस्थितां कामपि मृगाक्षी मृगयमाणो निजचित्तापहारापराधिनी तामपंजिहीर्षुर्निजं पानीयाधिकृतपुरुषं समादिदेश । स च तां नृपसौधे समानीय कचित् सङ्केतप्रदेशे स्थापयित्वा 15 नृपं विज्ञपयामास । नृपेण च तत्रागतेन बाहुदण्डे धृता सती सा तं भूपमवादीत्-'स्वामिन् ! सर्वदेवतावतारस्य भवतो हन्त कोऽयं नीचनार्यामभिलाषः' । ततस्तद्वाक्यामृतेनेषच्छान्तकामानलो नृपः 'काऽसीति तां प्रोचे । तया-'अहं तव दासी'त्यभिहिते 'किं तथ्यमेतदिति नृपादेशात् 'प्रभोर्दासः पानीयाधिकृतस्तस्य पत्यहं दासानुदासीति । तद्वार्तयान्तश्चमत्कृतो नृपतिः सर्वथा विलीनकामार्तिस्तां सुतां मन्यमानो विससर्ज । तस्या वपुषि निजकरौ लग्ना-20 विति विचिन्त्य तन्निग्रहवाञ्छया निशीथे निजैरेव यामिकैर्गवाक्षप्रविष्टनरकरभ्रान्त्या निजावेव भुजौ निग्राहयामास । अथ प्रत्यूषे तान् यामिकान सचिवैर्निगृह्यमाणान् निवार्य मालवमण्डले महाकालदेवप्रासादे गत्वा स्वयं देवमाराधयंस्तस्थौ । देवादेशाद्भुजद्वये लग्ने सति तं मालवदेशं सान्तःपुरं तस्मै देवाय दत्त्वा तद्रक्षाधिकृतान् परमारराजपुत्रान् नियोज्य स्वयमेव तापसी दीक्षामङ्गीचके । इति शीलव्रते भू[य]राजप्रबन्धः ॥९॥
1A मग्गु । 2A थणियाण। 3 Db.c उब्विग्गो। 4 A पुंजु व्व। 5A कसिण। 6 AD तह । 7 D भुयङ्ग। 8 Dd सुरएसु लहन्ति । 9 Db खटुग्गिआइ; Dd खटुग्गिणिहाइ। 10 P जं। 11 A उजुय०; P उज्झउ । 12P पुरोउ। 13 D मरीढं। 14 P कयलियखंभाण। 15 A नास्ति। 16 A गुरूया। 17 P मुञ्चन्ति। 18 De तहवि । '19 Db मुज्झारो। 20 A चउ०। अन्तिम गाथात्रिकं P आदर्श नोपलब्धम् । 21 P नास्ति 'तद्यथा' ।
* AD Da-b सज्ञकेष्वादशेषु एष समग्रोऽपि प्रबन्धो निम्नलिखितरूपेण संक्षिप्तात्मकतयोपलभ्यते-"षत्रिंशग्रामलक्षप्रमिते कन्यकुब्जे नगरे कल्याणकटके पानीयाधिकृतप्रियाभिलाषव्यतिकरात् राजा भूयदेवो (D भूदेवो) मालवके श्रीरुद्रमहाकालमाराध्य मालवकं तस्मै देवाय दवा स्वयं तापसोऽभूदिति संक्षेपः।" 22 B नाम निजराज०; P नाम्नि तद्राज.। 23 B भूराज। 24 BP कस्मिन् । 25 AD 'अप' नास्ति। 26 B 'सा' नास्ति; Db सती। 27 Pईषत् नास्ति। 28 BDb 'तव नास्ति । 29 BP तत्प० । 30 Dboस्वां। 31 BP चकार ।
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org