________________
१०
प्रबन्धचिन्तामणिः।
[प्रथमः कथं सम्भाव्यत?' इति नृपवचःप्रान्ते ताभ्यो मुख्यया सुमुख्याऽऽचचक्षे-'राजन् प्राक्पुण्योदयेन साम्प्रतं नवापि निधयस्तव सोधेऽवतेरुस्तदधिष्ठात्र्यो वयम् । भवताऽऽजन्मावधि महादानानि ददतैकस्यैव निधेरेतावदेव व्यवकलितं यावत्त्वं नासाग्रं न पश्यसि । इत्थं तदुक्तिमाकर्ण्य ललाटं करतलेन स्पृशन् 'यद्यहं नवनिधीनवतीर्णान् वेद्मि तदा नवभ्यः पुरुषेभ्यस्तान्समर्प5 यामीति देवेनाज्ञानभावाद्वश्चित इत्युच्चरस्ताभिः 'कलौ भवानेवोदार' इति प्रतिबोधितः परलोकमाप । 'ततः प्रभृति तस्य विक्रमादित्यस्य जगत्ययमधुनापि संवत्सरः प्रवर्त्तते ॥७॥
॥ श्रीविक्रमार्कस्य दाने विविधाः प्रबन्धाः॥
[२. अथ सातवाहनप्रबन्धः ।] १३) अर्थ दाने विद्वत्तायां च श्रीसातवाहनकथा यथाश्रुता ज्ञेया। तत्पूर्वभवकथा चैवं-श्रीप्रति10 टानपुरे सातवाहनभूपो' राजपाटिकायां गच्छन्नगरप्रत्यासन्ननद्यां वीचिभिरतीरनिक्षिप्तं मत्स्यमेकं हसन्तमालोक्य मंकृतेर्विकृतिरुत्पात इति भयभ्रान्तो नृपः सर्वानेव विदग्धपुरुषान् सन्देहममुं पृच्छञ् ज्ञानसागरनामानं जैनमुनि पप्रच्छ। ज्ञानातिशयेन तेन तत्पूर्वभवं विज्ञायेत्युपदिष्टम्-'यत्पुरातनभवे त्वमस्मिन्नेव पत्तने उच्छिन्नवंशः काष्ठभारवाहनैकवृत्तिः* अस्यामेव नद्यां
भोजनावसरे सन्निहितशिलातले सक्तून् पयसाऽऽलोड्य नित्यमनासि । कस्मिन्नप्यहनि मासोप15 वासपारणाहेतोः पुरे व्रजन्तं जैनमुनिमाहूय तं सक्तुपिण्डं तस्मै प्रादात् । तस्य पात्रदानस्यातिशयात्वं सातवाहननामा नृपतिरासीः। स मुनिर्देवो जातः । तद्देवताधिष्ठानवशात्तं काष्ठभारवाहिनो जीवं त्वां नृपतितयोपलक्ष्य प्रमोदाद्ध सितवान् । तत्कथासङ्ग्रहश्चैतत्काव्यम्-1
९. मीनानने प्रहसिते भयभीतमाह श्रीसातवाहनमृषिर्भवताऽत्र नद्याम् ।
यसक्तुभिर्मुनिरकार्यत पारणं प्राक् दैवाद्भवन्तमुपलक्ष्य झपो जहास ॥ 20 स श्रीसातवाहनस्तं पूर्वभववृत्तान्तं जातिस्मृत्या साक्षात्कृत्य ततःप्रभृति दानधर्ममाराध
यन् सर्वेषां महाकवीनां विदुषां च सङ्ग्रहपरः चतसृभिः खर्णकोटीभिर्गाथाचतुष्टयं क्रीत्वा सप्तशतीगाथाप्रमाणं सातवाहनाभिधानं सङ्ग्रहगाथाकोशं शास्त्रं निर्माप्य नानावदातनिधिः सुचिरं राज्यं चकार । तद्गाथाचतुष्टयमेतदै । यथा____1 B ताभ्यां। 2 A मुख्या। 3 D सुमुख्यया; A नास्ति । 4 B तव प्राक् । 5 B 'तव सौधे' नास्ति । 6 AD भवता देवता रूपेणाजन्मा०। 7 AD 'अवतीर्णान्' नास्ति। 8 B देवे ज्ञान। 9 'वञ्चित' स्थाने B 'न चिंतित'। दण्डा. न्तर्गता पशिः B आदर्श नास्ति । 10 B दानविविधाः। 11 Db शातवाहनप्रबन्धा लिख्यन्ते । 12 A शालवाहन । 13 BP बथाश्रुतं। 14 BP शातवाहननरेन्द्रो। 15 AD तीरक्षिप्त। 16 B प्रकृतिवि०। 17 BP सर्वानपि। 18 BP ज्ञानातिशयात् । 19 B उच्छन्नः। * अत्र वृत्तिशब्दाने P Db सज्ञके आदर्श
(२०) 'अहो कोऽपि दरिद्राणां दारिद्यव्याधिरद्भुतः । घृष्टिक्वाथेऽपि यः पीयमाने न क्षयभूरभूत् ॥' एषोऽधिकः श्लोकः उपलभ्यते । 20 AD 'अस्यां' स्थाने 'तस्यां'। 21 AD जैनमुनिं मासोप० । 22 A पारणहेतोः; BP पारणकारणे। 23 AD पुरो। अत्र Db आदर्श-'जैनमुनि दृष्ट्वा पूर्वभवे मया कस्मैचिन्न ददे तस्येदं फलम् । यदुक्तं
(२१) रम्येषु वस्तुषु मनोहरतां गतेषु रे चित्त! खेदमुपयासि कथं वृथा त्वम् ।
पुण्यं कुरुष्व यदि तेषु तवास्ति वाञ्छा पुण्यैर्विना नहि भवन्ति समीहितार्थाः ॥ इत्थं चिन्तयित्वा मुनिमाकार्य तं सक्तुपिण्डं-' एतावान् समधिकः पाठोऽस्ति । 24 Boमाकार्य। 25 B प्रदात् । 26 AD शालवाहननृपतिः। 27 BP एतद्वाक्यं नास्ति । 28 B देवाधिष्ठान। 29 P नास्ति । 30 BP नृपतया। 31 AD सङ्घहश्चैवं। 32 AD 'तं' नास्ति। 33 A शालवाहणाभि०; D शालिवाहनाभिः। 34 P .कोश। 35 P.मिदं; B Db भादर्शे-तद् गाथाचतुष्टयं बहुश्रुतेभ्यो ज्ञेयम् ।' एवंरूप उल्लेखोऽस्ति । अग्रेतना गाथाश्च न सन्ति ।
रे चित्तीद फलम् ।
यदि ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org