________________
प्रकाशः ]
विक्रमाकेप्रबन्धः । त्तिष्ठति तावत्तावेव वृषौ शृङ्गाग्रेण तं स्तम्भं भूयो भूयस्ताडयतः । अत्रान्तरे स विप्रोऽकमान्निद्राभङ्गमासाद्याकाशे शुक्रगुरुभ्यां निरुद्धं चन्द्रमण्डलमवलोक्य गृहिणीमुत्थाप्य चन्द्रमण्डलसूचितं तन्नृपतेः प्राणसङ्कटमवगम्य, 'होतव्यद्रव्याणि तदुपशान्तये होमार्थमुपढौकयिष्ये' इति सावधानं नृपे शृण्वति, स गृहिण्योचे-'अयं नृपः पृथिवीमणां कुर्वन्नपि मम कन्यासप्तकस्य विवाहाय द्रव्यमयच्छञ् शान्तिककर्मणां कथं व्यसनान्मोचयितुमुचित' इति तद्वचसा सर्वथा 5 परिहृतगर्वस्तत्सङ्कटाच्छुट्टितः कीर्तिस्तम्भवाता विस्मरन् राज्यं चिरं चकार । इति विक्रमार्कस्य निर्गर्वताप्रबन्धः ॥६॥ [*अथान्यस्यां निशि एका रजकी राज्ञा पृष्टा-वस्त्राणि विरूपाणि कथं ससैकतानि । तयोक्तम्[३] यासौ दक्षिणदक्षिणार्णववधू रेवाप्रतिस्पर्धिनी गोविन्दप्रियगोकुलाकुलतटी गोदावरी विश्रुता ।
तस्यां देव गतेऽपि मेघसमये स्वच्छं न जातं जलं खद्दण्डद्विरदेन्द्रदन्तमुशलप्रक्षोभितैः पांशुभिः॥ 10 [४] रजकवधूवचनमिदं श्रुत्वा नरनाथनायकः स ददौ । स्वाङ्गगपृष्ठकसहितं लक्षं भ्रूक्षेपमात्रेण ॥ [५] चौरमागधविप्रेभ्यो रजक्यै कविताश्रुतौ । चातुःप्रहरिकं दानं दत्तं विक्रमभूभुजा ॥]
॥ इति श्रीविक्रमस्यात्र विविधाः प्रबन्धा यथाश्रुतं ज्ञेयाः॥ १२) कदाचिदायुःप्रान्ते केनाप्यायुर्वेदविदा श्रीविक्रमस्य वपुरपाटवे वायसपिशिताहारेण रोगशान्तिर्भवतीत्युपदिष्टे नृपेण तस्मिन्पाके कार्यमाणे प्रकृतिव्यत्ययं विमृश्य नृप इति ज्ञापितः-15 'साम्प्रतं धौषधमेव बलवत् । प्रकृतेर्विकृतिरुत्पातः।जीवितलोलुपतया लोकोत्तरां सत्त्वप्रकृतिमपहाय काकमांसमभिलषन्सर्वथा न जीवसी'ति वैद्यनाभिहितः।तं पारितोषिकदानार्थ परमार्थबान्धवमिति श्लाघमानो गजतुरगकोशादिसर्वस्वमर्थिभ्यो वितीर्य राजलोकं नगरमापृच्छय विजने कापि धवलगृहप्रदेशे तत्कालोचितलानदानदेवतार्चनपूर्व दर्भस्रस्तराधिरूढो ब्रह्मद्वारेण प्राणोक्रान्तिं करिष्यामीति विमृशन्नकस्मादाविर्भूतमप्सरोगणं सं ददर्श । अञ्जलिं बद्ध्वा प्रणामपूर्वं 20 'का यूयमिति पृष्टे-'न वाग्विस्तरार्होऽयमवसरः, “परमापृच्छनायैव वयमुपागता इत्यभिधायाप्सरसोऽपसरन्त्यो नृपेण भूयोऽभिदधिरे-'नवीनब्रह्मणा निर्मितानां भवतीनामद्वैतरूपवतीनामेकॅमेव रूपं नासया" हीनमिति जिज्ञासुरस्मि । अथ ताः "सहस्ततालं विहस्य 'निजमेवापराधमस्मासु सम्भावयसी'ति ता मौनमाश्रिता नृपेणोचिरे-'खर्गलोकस्थितासु भवतीषु ममापराधः
1B वृषभौ। 2 B नास्ति । 3 अत्र Db आदर्श एतदने 'उपरि च फणी पुच्छावलम्बेनाधोभूय कुसुमगन्धि नृपशिरसि दंशाय पुनः पुनः फूत्कुर्वति' एतादृशोऽधिकः पाठः समुपलभ्यते। 4 B 'तन्' नास्ति; Pस। 5 D ढोकयेति । 6 AD 'अपि' नास्ति । 7AD शान्तिकर्मः। 8 B मोच्यः स राजा तस्कृत्यं कृत्वा मुचितः। 9 AD स्तम्भं विस्म। * कोष्ठकान्तर्गतः पजयः Db आदर्श लभ्यते। 10 AD नास्त्येषा पतिः। अत्र D पुस्तके निम्नलिखिता गाथा मुद्रिता लभ्यते परं सा प्रक्षिप्ता अस्ति APB आदर्शष्वनुपलब्धत्वात् । A आदर्श पृष्ठाधोभागे टिप्पणीरूपेण लिखिता दृश्यते ।
(१७) 'कटं काउं मुकं च साहसं मइलिअंच अप्पाणं । अजरामरं न पत्तं हा विकम हारिओ जम्मो॥' Db सब्ज्ञक आदर्शेऽत्र निम्नलिखितोऽधिकः पाठः समुपलभ्यते
(१०) 'स्वच्छं सजनचित्तवल्लघुतरं दीनार्थिवच्छीतलं पुत्रालिङ्गनवत्तथा च मधुरं बालस्य सजल्पवत् ।
एलोशीरलवणचन्दनलसत्कर्पूरपालीमिलत्पाटल्युत्पलकेतकीसुरभितं पानीयमानीयताम् ॥
(१९) यदा जीवश्च शुक्रश्च परितश्चन्द्रमण्डलम् । परिवेष्टयतस्तद्वै राजा कष्टेन जीवति ॥' 11 D'मान' स्थाने 'म्लान' शब्दः। 12 B स नृपो। 13 B अञ्जलिबद्धप्रणाम। 14 AD 'परं' नास्ति । 15 B इत्यप्सरसोऽभिधायापसरन्त्यो। 16 D 'एकम्' नास्ति। 17 B नासाग्रहीनं। 18 Da-b दत्तहस्त। 19 D 'एव' नास्ति ।
कर्पूरपाली मिल
, यदा जीवश्च
11 D'नान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org