________________
प्रबन्धचिन्तामणिः ।
[ प्रथमः
९) तस्यामेव निशि नृपो वीरचर्यायां पुरि परिभ्रमन् भूयो भूयस्तैलिकमुखेन पठ्यमानमिदमश्रौषीत् ।
७. अम्मी उ' सन्देसडउ नारय ' कन्ह कहिज ।
प्रभातशेषां रजनीमवधीकृत्य तदुत्तरार्द्धमशृण्वन्निर्विण्णो नृपः सौधं प्राप्य निद्रामकरोत् । प्रत्यू5 षकालेऽवसरकृत्यानन्तरं नृपेण तत्राहूतस्तैलिकस्तदुत्तरार्द्ध पृष्टः ।
दालद्दिहिंदुत्थियउ बलिबन्धणह मुइज || ७
इत्याकर्ण्य श्रीसिद्धसेनोपदेशं पुनरुक्तं निर्णीय पृथिवीमन्नृणां कर्त्तुमारेभे ।
* [ उज्जयिन्यां राजा विक्रमादित्यो भट्टमात्रेण समं महाकाले नाटकालोकनार्थं गुप्तवेषो गतः । कालान्तरितेन नागरिकसुतेन कार्यमाणे नाटके सूत्रधारमुखात् तद्वर्णनं श्रुत्वा राजापि नागरिकद्रव्यग्रहणाय मनसि 10 लोभं कृतवान् । पश्चात् कियत्कालमतिक्रम्य तृषितो मुख्यवेश्यागृहे भट्टमात्रपार्श्वात् पानीयं याचितवान् । तत्र वृद्धवेश्या प्रधानान् पुरुषान् भणित्वा तन्निमित्तमिक्षुरसमादातुमुपवने गता । सूलकैरिक्षुदण्डान् भित्त्वा तयार्द्धघटेsयसम्भृते दुर्मनस्का करकं भृत्वा वेलाविलम्बेनागता । राजा इक्षुरसे पीते भट्टमात्रेण वेलाविलम्बदौर्मनस्यकारणं पृष्टा जगाद - अन्यदिने एकेन निर्भिन्नेक्षुदण्डेन सकरको घटो श्रियते । अद्य घटोपि न सम्पूरितः । तत्कारणं न ज्ञायते । भट्टमात्रेण [ पुनः ] पृष्टं यूयमेवं परिणतमतयस्तत्कारणं जानीत । ततो विचार्य निवेदयन्तु । वेश्यापि 15 वदति - पृथ्वीपतेर्मनः प्रजासु विरुद्धं जातं ततः पृथ्वीरसोपि क्षीणो जातः । इति कारणं निवेदितवती । राजापि तबुद्धिकौशलाच्चमत्कृतः । स्वभुवनशयनीये सुप्त इति चिन्तितवान्-अकृतेऽपि प्रजापीडने विरुद्धचिन्तामात्रेणापि पृथ्वीरसहानिर्जाता । अतः प्रजां न पीडयिष्यामि इति कृतनिश्चयो नृप इति परीक्षणार्थं द्वितीयायां निशायां वृषामिषातगृहे गला शीघ्रमेव सहर्षया तयाऽऽनीतमिक्षुरसं पीत्वा शयनीये सुप्तवान् । वेश्यापि भट्टमात्रपृष्टा राज्ञः प्रजासु हृष्टं मनो निवेदितवती । राज्ञाऽपि आत्मनिशावृत्तान्तं निवेद्य पुनरपि तस्यै वृद्धवेश्यायै परिचित्तोप20 लक्षणतुष्टेनहारो दत्तः । इति नृपतिमनोऽनुसारी पृथ्वीरसप्रबन्धः ॥ * ]
१०) 'अथ 'मत्सदृशः कोऽपि जैनो" नृपतिर्भावी ति पृष्ठे श्रीसिद्धसेनसूरिभिरभिदधे।८. पुन्ने वाससहस्से सम्मि वरिसाण नवनवइ अहिए । होही कुमरनरिन्दो तुह विकमराय सारिच्छो ॥ ८
११) अथापरस्मिन्नवसरे जगत्यन्नृणीक्रियमाणे निजौदार्यगुणेनाहंकृतिं दधानः प्रातः कीर्त्ति - स्तम्भं कारयिष्यामीति चिन्तयंस्तस्मिन्नेव निशीथे वीरचर्यया" चतुष्पथान्तः परिभ्रमन् युद्ध्य25 मानवृषाभ्यां" त्रासितः कस्यापि दारिद्योपद्रुतद्विजन्मनो जीर्णवृषभकुटीस्तम्भमध्यारूढो याव
(१४) आहते तव निःस्वाने स्फुटितं रिपुहृद्घटैः । गलिते तत्प्रियानेत्रे राजंश्चित्रमिदं महत् ॥
(१५) वक्त्राम्भोजे सरस्वत्यधिवसति सदा शोण एवाधरस्ते बाहुः काकुत्स्थवीर्यस्मृतिकरणपटुर्दक्षिणस्ते समुद्रः ।
वाहिन्यः पार्श्वमेताः क्षणमपि भवतो नैव मुञ्चन्त्यभीक्ष्णं स्वच्छेऽन्तर्मानसेऽस्मिन्कथमवनिपते तेऽम्बुपानाभिलाषः ॥ (१६) उरुयन्तरवाहलयी थणपब्वयरोमरायवणगहणे । सुरनरगणगन्धव्वा नग्गवीआ मयणचोरेण ॥ ९॥"
1 D 'परि' नास्ति । 2 B आमीणड; P अम्हीणउ; D अम्मणिओ । 3 A संदेसउ । 4D तारय; Ta नारयाणह । 5 B • मधिकृत्य । 6 D जग । 7 P दालिद्दई । 4D डुब्बिउं; A दुत्थिउं । 9 AD नास्ति 'इत्याकर्ण्य' । * केवलं Db आदर्शेऽयं प्रबन्ध अत्र दृश्यते, अन्यान्यादर्शानुसारेण तु अग्रे भोजराजप्रबन्धे एतद्वृत्तान्त उपलभ्यते । एषा द्विदण्डान्तर्गता पङ्किः B आदर्श नोपलब्धा । 10 P महाजैनो । 11 AD अथान्यस्मिन० । 12 B चिन्तयत् । 13 B ० चर्यायां । 14 B वृषभाभ्यां ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org