________________
विक्रमार्कप्रबन्धाः।
प्रकाशः]
७) 'अथान्यस्मिन्नवसरे श्रीविक्रमो राजपाटिकायां व्रजस्तन्नगरनिवासिना श्रीसङ्घनानुगम्यमानं बन्दिवृन्दैः 'सर्वज्ञपुत्र' इति स्तूयमानं श्रीसिद्धसेनाचार्यमागच्छन्तमवलोक्य सर्वज्ञपुत्र इति वचसा कुपितस्तत्सर्वज्ञतापरीक्षार्थं तस्मै मानसं नमस्कारमकरोत् । सिद्धसेनोपि पूर्वगतश्रुतबलेन नृपभावमवगम्य दक्षिणं पाणिमुदस्य धर्मलाभाशिषं ददौ । नृपतिनाऽऽशी
दहेतुं पृष्टः सन् महर्षिः-'तव मानसनमस्कारस्याशीर्वादः प्रदीयमानोस्ती'त्यभिहिते तज्ज्ञा- 5 नचमत्कृतेन राज्ञा तत्पारितोषिके सुवर्णकोटिळतीर्यत् ।
८) अथान्यस्मिन्नवसरे राज्ञा" कोशाध्यक्षस्तस्य" दापितसुवर्णवृत्तान्तं पृष्टः प्राह-'यद्धर्मवहिकायां श्लोकबन्धेन मया सुवर्णदानं निहितम् ।' तथाहि
६. धर्मलाभ इति प्रोक्ते दूरादुच्छ्रितपाणये । सूरये सिद्धसेनाय ददौ कोटिं धराधिपः ॥ ६ ततः श्रीसिद्धसेनसूरीन् सभायामाकार्य तत्सुवर्ण गृह्यतामिति प्रोक्ते, वृथा भुक्तस्य" भोजन-10 मित्युच्चारपुरःसरमनेन सुवर्णदानेन" ऋणग्रस्तामवनीमऋणीकुरु इत्युपदिष्टे तत्सन्तोषपरितुष्टेन राज्ञा तदङ्गीकृतम् ।
(६) नवि मारीयए नवि चोरीयए, परदारागमण निवारीयए।
थोवांवि हु थोवं दईयए, इम सग्गि टगमगु जाईयए ॥ एवं पठति गोपा नृत्यन्ति । तैरुक्तं-अनेन जितं; त्वं किमपि न वेसि । ततो वृद्धवादिना पुरे गत्वा वादं विधाय जितः शिष्यो बभूव । ततः सिद्धसेनदिवाकरेण गुरुचरणसंवाहनां विधायमानेन गुरव उक्ताः-यदि यूयमादेशं ददत तदाहमागमं संस्कृतेन करोमि । गुरुभिरुक्तं-तव महत्पापमजनि, त्वं गुरुगच्छयोग्यो न, गच्छेः । तेनोक्तं-प्रायश्चित्तं ददत । गुरुभिरुक्तं-यन्त्र जिनधर्मो न तत्र जिनप्रभावनां विधाय पुनः समागन्तव्यमित्यवधूतवेषेण चलितः। द्वादशवर्षाणि यावदन्यत्र परिभ्रम्य तदनन्तरं मालवके गूढमहाकालप्रासादे शिवाभिमुखं चरणौ कृत्वा चरणत्राणौ द्वारकाष्ठे नियोज्य सुप्तः। तत्र वारितोऽपि तथैव । अत्रान्तरे राज्ञाऽऽरक्षिकपुरुषान् प्रेषयित्वोपद्रुतः। तावतान्तःपुरे रव-प्रदीपनं लग्नम् । समागत्य पृष्टः-कथं शिवस्य नमस्कारं न विदधासि । तेनोक्तं-मम नमो असौ न सहते । विधेहि । तेन सकललोकसमक्षं
(७) प्रशान्तं दर्शनं यस्य सर्वभूताभयप्रदम् । माङ्गल्यं च प्रशस्तं च शिवस्तेन विभाव्यते ॥ इति द्वात्रिंशद् द्वात्रिंशतिका कृता । तदा लिङ्गमध्यादवन्तिसुकुमालद्वात्रिंशत्पनीकारितप्रासादे श्रीपार्श्वनाथबिम्बं प्रकटीभूतं नमस्कृतं च । असौ सहते नमस्कारम् । तदा प्रभृति गूढमहाकालोऽजनि । राजा विक्रमार्कः परमजैनोऽभूत् । सिद्धसेनोऽपि स्वगुरुपाव समेत्य सूरिमन्त्रं प्राप्यैकदोजयिन्यामेव चातुर्मासकं स्थितः।" __1 AD अथास्मिन्नः। 2 B पाटिकाया। 3 AB मानः। 4 AD बन्दिपुत्रैः। 5 BP श्री सर्वः। 6 BP मालोक्य । * अत्रान्तरे D पुस्तके निम्नलिखितं पद्यमधिकमुपलभ्यते। (८)"आप्ते दर्शनमागते दशशती सम्भाषिते चायुतं यद्वाचा च हसेहमाशु भवता लक्षोऽस्य विश्राण्यताम् ।
निष्काणां परितोषके मम सदा कोटिर्मदाज्ञा परा कोशाधीश सदेति विक्रमनृपश्चके वदान्यस्थितिम् ॥" A आदर्श पृष्ठस्याधोभागे टिप्पणीरूपेणेदं पद्यं लिखितं विद्यते ।
8 D पूर्वगतबलेन। 9 P दक्षिणपा०। 10 B अथास्मिन्न। 11 P नास्ति । 12 D तस्मै। 13 BP नराधिपः । 14 BP तृप्तस्य । 15 AD सुवर्णेन ।
* अत्रानन्तरे D पुस्तके निम्नावतारितानि पद्यानि विद्यन्ते । A आदर्श अमूनि पद्यानि पृष्ठपार्श्वभागेषु टिप्पणीरूपेण लिखितानि लभ्यन्ते।
(९) “दिदृक्षुर्भिक्षुरायातस्तिष्ठति द्वारि वारितः । हस्तन्यस्तचतुःश्लोको यद्वागच्छतु गच्छतु ॥ (१०) दीयन्तां दश लक्षाणि शासनानि चतुर्दश । हस्तन्यस्तचतुःश्लोको यद्वागच्छतु गच्छतु ॥ (११) सर्वदा सर्वदोऽसीति मिथ्या संस्तूयसे बुधैः । नारयो लेभिरे पृष्टिं न वक्षः परयोषितः॥ (१२) सरस्वती स्थिता वक्त्रे लक्ष्मीः करसरोरुहे । कीर्तिः किं कुपिता राजन् येन देशान्तरं गता। (१३) अपूर्वेयं धनुर्विद्या भवता शिक्षिता कुतः । मार्गणौधः समभ्येति गुणो याति दिगन्तरम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org