________________
६
प्रबन्धचिन्तामणिः |
[ प्रथमः
५) अथान्यस्मिन्नवसरे सभास्थितं श्रीविक्रमं सामुद्रिकशास्त्रवेदी कश्चिद्वैदेशिको द्वाःस्थ - निवेदितः प्रविश्य नृपलक्षणानि निरीक्ष्यमाणः शिरोधूननपरो, 'नृपेण स विषादकारणं पृष्टः, ऊचे - 'देव ! त्वां सर्वापलक्षणनिधिमपि षण्णवतिदेशसाम्राज्यलक्ष्मीं भुञ्जानमवेक्ष्य सामुद्रिकशास्त्रे' निर्वेदपरोऽभवम् । तत्किमपि कर्बुरानं न पश्यामि यत्प्रभावेण त्वमपि राज्यं कुरुषे" । 5 इति तद्वाक्यानन्तरमेव ' कृपाणिकामाकृष्य' यावदूरे निधत्ते तावत्तेन 'किमेतदिति पृष्टः श्रीविक्रमः प्राह - 'उदरं विदार्य तव तद्विधमन्त्रं दर्शयिष्यामीति वदन्, 'द्वात्रिंशतोऽधिकमिदं " सत्त्वलक्षणं तव" नावगतमिति पारितोषिकदानपूर्वकं नृपस्तं विससर्ज । इति सत्त्वपरीक्षा प्रबन्धः ॥ ४ ॥
६) अथ "कस्मिंश्चिदवसरे, परपुरप्रवेशविद्यय निराकृतः पराः " सर्वा अपि विफलाः कला 10 इति निशम्य तदधिगमाय श्रीपर्वते भैरवानन्दयोगिनः समीपे श्रीविक्रमस्तं चिरमारराध । तत्पूर्वसेवकेन केनापि द्विजातिना [ राज्ञोऽग्रे इति कथितम् - यत्त्वया ] 'मां विहाय परपुरप्रवेशविद्या गुरोर्नादेया । इत्युपरुद्धो नृपो विद्यादानोद्यतं गुरुं विज्ञेपयामास - [ [ यत्प्रथममस्मै द्विजाय विद्यां देहि पश्चान्मह्यम् । हे राजन् ] 'अयं विद्यायाः सर्वथाऽनह' इति गुरुणोदिते, भूयोभूयः, तव पश्चात्तापो भविष्यतीत्युपदिश्य, नृपोपरोधात्तेन विप्राय विद्या प्रदत्ता । ततः प्रत्यावृत्तौ 15 द्वावप्युज्जयिनीं प्राप्य पट्टहस्तिविपत्तिविषण्णं राजलोकमालोक्य परपुरप्रवेश विद्यानुभवनिमित्तं च राजा निजगजशरीरे आत्मानं न्यवेशयत् । तद्यथा
५. विप्रे" प्राहरिके नृपो निजगजस्याने विशद्विद्यया, विप्रो भूपवपुर्विवेश नृपतिः क्रीडाशुकोऽभूत्ततः । * गात्रनिवेशितात्मनि नृपे व्यामृश्य देव्या मृतिं", विप्रः कीरमजीवयन्, निजतनुं श्री विक्रमो लब्धवान् ॥५ इत्थं श्रीविक्रमार्कस्य परपुरप्रवेशविद्या सिद्धा" । इति विद्यासिद्धिप्रबन्धः ॥ ५ ॥
1 P आदर्श 'कश्चिकवादिविको' इत्येवंरूपोऽपपाठः । एतादृशं वाक्यम् । 3 'देव वां' स्थाने D ' यवां' । नास्ति । 7 AD • मादाय । 8 BP नास्ति । 9 B • मन्त्रं च । 10 B • शतोदितमिदं । नोवगत० । + केवलं Da-b आदर्शयोः इदं वाक्यं लभ्यते । 12 B कस्मिन्नवसरे। 13 A 15 P विद्यया विनाकृताः । 16 B विहाय 'परा:' नास्ति । 17 B सेवकेनापि द्विजन्मना । Sनुपलभ्यः । 18 A. विज्ञापया० । 19 ADB भूपः प्राहरिके द्विजे । 20 B पल्लीं; P भृंगी।
* अस्य पद्यस्य द्वितीय-तृतीययोः पादयोर्मध्ये P संज्ञके आदर्शों निम्नावतारितः कियानधिकः पाठः प्रक्षिप्तो दृश्यते-“शुकोक्तिः - ( ३ ) यमी किं ध्यायते ध्याने गुरवे क्रियते किमु । प्रतिपन्नं सतां कीटगादौ छात्राः पठन्ति किम् ॥ ॐ नमः सिद्धं । राज्ञी कथयति - (४) 'किं जीवियस्स चिह्न का भज्जा होइ मयणरायस्स । का पुष्काण पहाणा परिणीया किं कुणद्द बाला ॥ सासुरइजाइ । शुकोक्तिः - (५) 'निवरुद्द प्र (?) णाण मज्झे कामिणी हारो न होइ रे सुहय । तक्कहिओ वि न याणसि पंडिय गव्वं किमुव्वहसि ॥" 23 P एवं श्रीविक्रमपरपुरप्रवेशविद्यासिद्धिः । 24 Da आदर्श एवेदं समाप्तिवाक्यं दृश्यते ।
2 एतद् वाक्यस्थाने B आदर्शे 'नृपेणोचे सविषादं कथं एवं पृष्टः ' 4B सामुद्रशा० । 5 A करोति; D करोषि । 6 AD 'एव' 11 A तवावगत; D तव परप्रवेश | 14 B विद्या० । एषः पाठः BP सम्झके आदर्श21 B मृतं । 22 B विप्रं ।
अत्र, विद्यासिद्धिप्रबन्धानन्तरं D पुस्तकस्थस्य परिशिष्टानुसारेण कस्मिंश्चिदादर्शे निम्नलिखितोवृत्तान्तोऽधिक उपलभ्यते ।
" एकदा नृपो गुरुवन्दनाय गतः । तत्र वृद्धं कमपि तपखिनं पठन्तं वन्दयामास । तेन नाशीर्निगदिता पठनव्यप्रेण । राज्ञोक्तं - वृद्ध ! पठन् मुशलं फुलावयिष्यसि ? । तदवगम्य तेन पठित्वा सूरिपदे प्राप्ते तस्यैव राज्ञः सदसि गत्वा मुशलमानाय्यालवालं विधाय श्रीऋषभदेवस्तवेन मुशलं पुष्पयित्वा गतः । तावता सिद्धसेनेनापि तदवगत्य वादाय पृष्ठे गतम् । परेण केतलारसग्रामं व्रजन् वृद्धवादी रुद्धः । वादं विधेहीति । तेनोक्तं- पुरे गम्यते, तत्र सभ्या भवन्ति । पुनः प्रतिवादिनोचे अत्रैव वादः । अभी गोपाः सभ्याः । तेऽप्याकारिताः । प्रथमं सिद्धसेनेनोपन्यासो विहितो गीर्वाणवाण्या । तदनु वृद्धवादिना गण्ठीयकं बद्ध्वा गोपकुण्डकं विधाय प्रोचे
Jain Education International
For Private Personal Use Only
www.jainelibrary.org