________________
[प्रथम
प्रबन्धचिन्तामणिः। तानि करतलाभ्यामादाय, से मुखमारुतेनं तद्रजोऽपनयन्, राजकन्यया सोपहासमभिदधे'किमत्युष्णान्यमूनि वदनवातेन शिशिरीकुरुषे ?' इति तस्याः सोपहासवचसा सामर्षः स द्विजः प्राह-रे विदग्धमानिनि ! गुरुवितर्कपराया भवत्याः पशुपाल एव पतिरस्तु' इति तच्छापं श्रुत्वा तयोक्तं-'यस्तव त्रैविद्यस्याप्यधिकविद्यतया' परमगुरुस्तमेव विवाहयिष्यामि ।' सेति प्रतिज्ञात5वती। अथ श्रीविक्रमे तदुचितप्रवरवरचिन्तासमुद्रमग्ने स पण्डितः कदाचिदभिलषितवरनिवे
दनोत्सुकीकृतराजशासनादरण्यानीमवगाहमानोऽतितृष्णातरलितः सर्वतः सर्वतोमुखीभावात् पशुपालमेकमालोक्य जलं याचितवान् । तेनापि 'जलाभावाहुग्धं पिबेत्युक्त्वा 'करचंडी" विधेही. त्यभिहिते सर्वेष्वभिधानेषु अभिधानमिदमश्रुतचरमाकये चिन्ताचान्तखान्तः स्वहस्तं तन्मस्तके दत्त्वा महिष्यास्तले निवेश्य च करचंडीसञ्ज्ञां करतलयुगलयोजनां कारयित्वा आकण्ठं 10 पयः पायितः। स तं मस्तकहस्तदानात् करचंडीविशेषशब्दज्ञापनाच गुरुपायं मन्यमानस्तस्याः समुचितपतिमवगम्य महिषीपरिहारात्तं निजं सौधमानीय षण्मासी यावत्तद्वपुःपरिकर्मणापूर्व" ॐ नमः शिवाय' इत्याशीर्वादाध्यापनं कारितः । षभिर्मासैस्तस्य तान्यक्षराणि कण्ठपीठस्थितान्यवगम्य, शुभे मुहूर्ते कृतशृङ्गारः स पण्डितेन नृपसभां नीतो नृपं प्रति सदभ्यस्तमाशी
दिं सभाक्षोभवशाद् 'उशरट' इत्यक्षरैर्जगौ।तस्य विसंस्थूलवचसा विस्मितस्य नृपतेरसती" 15 तचातुरीमारोपयितुकामः स पण्डितः
४, "उमया सहितो रुद्रः शङ्करः शूलपाणिभृत् । रक्षतु त्वां महीपाल टकारबलगर्वितः ॥४ इति विदितेन" श्लोकेन तत्पाण्डित्यगम्भीरतां वचनविस्तरेण व्याख्यातवान् । तत्प्रत्ययप्रीतेन नृपतिना स महिषीपाला खां पुत्री परिणायितः। पण्डितोपदिष्टं सर्वथा मौनमेवालम्बमानो
राजकन्यकयाँ तदैदग्ध्यजिज्ञासया नवलिखितपुस्तकस्य शोधनायोपरुद्धः। करतले पुस्तकं वि20 न्यस्य तदक्षराणि बिन्दुमात्रारहितानि नखच्छेदिन्या केवलान्येव कुर्वन् राजपुत्र्या मूर्योऽयमिति निीतः। ततःप्रभृति जामातृशुद्धिरिति सर्वतः प्रसिद्धिरभूत् । कदाचिच्च चित्रभित्तौ महिषीनिवहे दर्शिते सति प्रमोदात्वप्रतिष्ठां विस्मृत्य तदाह्वानोचितानि विकृतिवचनान्युचरन्महिषीपाल इति तयाँ निश्चिक्ये । स तां तदवज्ञामाकलय्य कालिका देवीं विद्वत्ताकृते आरराधैं । पुत्री
वैधव्य भीतेन राज्ञा निशि च्छद्मना दासी प्रहित्य, तवाहं तुष्टास्मीत्यभिधाय, यावत्स उत्थाप्यते 25 तावद्विप्लवभीता कालिकैव देवी प्रत्यक्षीभूय तमनुजग्राह । तद्वृत्तान्तावबोधात्प्रमुदितया राजकन्यया तत्रागत्य 'अस्ति कश्चिद्वाग्विशेषः' इत्यभिहिते, स तदैव कालिदासनाम्ना प्रसिद्धः
1 D स्व। 2 P मारुतैस्त। 3 BP 'सोपहासम्' नास्ति। 4 P वदनमारुतैः। 5 P दुविदग्धः। 6 B 'इति तत्' नास्ति । 7 A त्रैविद्यस्याप्यधिकतया; D प्यधिको विद्यतया; P अधिकविद्यया । 8 B निमग्ने। 9 Db तृषा । 10 A सर्वतो मर्मुख्याभा०; D सर्वतो मूर्खाभा०। 11 D करवडीं। 12 Da अभिधानेष्विदं। 13 AD अश्रुतमाकर्ण्य । 14 AD 'च' नास्ति। 15 AD मस्तके। 16 D विना नास्त्यन्यत्र 'मन्यमानः'। 17 D कर्मपूर्व। 18 B विहाय नास्त्यन्यत्र । 19 B स्थूलेन वचसा। 20 A तस्य नृपतेः; P तस्य विस्मितस्य नृपतेः। 21 Db मनसि असतीं। 22 B विनान्यत्र न। 23 D पण्डितः प्राह। 24 B आदर्शेऽस्य श्लोकस्य केवलं प्रथमः पाद एव उपलभ्यते। P भादर्श उत्तरार्द्धमेतादृशम् -'रक्षंतु तव राजेन्द्र टणत्कारकरं यशः ।'; Da-b रक्ष तावत् तव० । 25 BP निवेदितेन । 26 AP हि । 27 A नास्ति। 28 A मौनमथावलम्ब०। 29 AP कन्यया । 30 Da अक्षरच्छेदिन्या; Dd लेखिन्या; Da नास्ति । 31 AD महिषी पाल एव। 32 AD कदाचिञ्चित्र। 33 AD नास्ति । 34 BP कालिकाः। 35 Da-b भाराधयितुमुपविष्टः । न भुंक्त । दिनाष्टकं जातं। 36 Da-b कालिका नाम्नी दासी। 37 B कालिकादासः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org