________________
३
प्रकाशः]
— विक्रमार्कप्रबन्धाः। राज्ञा' मित्रधर्ममधिकमधिरोप्य' इत्युपरुद्धः-'यन्महेन्द्रपार्थादेकेन हायनेन' हीनमधिकं वा वर्षशतं कारयेति'। स तदङ्गीकृत्य भूयोऽभ्युपेतः 'सन्निति वाचमुवाच-'महेन्द्रेणापि न" नवनवैतिर्नैकोत्तरं वर्षशतं भवति' । इति" निर्णये ज्ञाते, यावत्परस्मिन् दिने तद्योग्यं भक्ष्यभोज्यादिपाकं निषिद्धय, नृपः संग्रामसजो भूत्वा निशि तस्थौ । तावत्तत्रैव रीत्या समुपागतः सन्" तद्भोज्यादिकमवीक्ष्य क्रुद्धो राजानमधिचिक्षेप । तयोश्चिरं "द्वन्द्वयुद्धे जायमाने सुकृत-5 सहायेन राज्ञा तं "पृथ्वीतले पातयित्वा, हृदि चरणमारोप्य-'इष्टं दैवतं स्मरेत्यादिष्टः स नृपं जगौ-तवाद्भुतसाहसेनाहं परिर्तुष्टोऽस्मि; यत्कृत्यादेशकारी अग्निवेतालनामाहं तव सिद्धः। एवं निष्कण्टकं तस्य राज्यमजनि । इत्थं तेन परीक्रमाक्रान्तदिग्वलयेनै षण्णवति प्रतिपतिमण्डलानि स्वभोगमानिन्ये ।।
३. वन्यो" हस्ती स्फटिकघटिते भित्तिभागे स्वविम्बं दृष्ट्वा दूरात्प्रतिगज इति त्वद्विपां मन्दिरेषु । 10
__हत्वा कोपाद्गलितरदनस्तं पुनर्वीक्ष्यमाणो मन्दं मन्दं स्पृशति करिणीशङ्कया साहसाङ्कः ॥ ३ *कालिदासाचैर्महाकविभिरित्थं संस्तूयमानश्चिरं प्राज्यं साम्राज्यं बुभुजे।
साम्पतमवसरायातां श्रीकालिदासमहाकवेरुत्पत्तिं संक्षेपतो" ब्रूमः।* २) अवन्त्यां पुरि श्रीविक्रमादित्यराज्ञः सुता प्रियङ्गुमञ्जरी । साऽध्ययनाय वररुचिनाम्नः पण्डितस्य समर्पिता"। सा प्राज्ञतया सर्वाणि शास्त्राणि तत्पार्श्वे कियद्भिर्वा सरैरधीत्य, यौवन-15 भरवर्तमाना" जनकं नित्यमाराधयन्ती, कदाचिद्वसन्तसमये वर्तमाने गवाक्षे सुखासनासीना, मध्यन्दिनप्रस्तावे ललाटन्तपे तपने पथि सश्चरन्तमुपाध्यायमालोक्य वातायनच्छायासु विश्रान्तं तमुवाच । परिपाकपेशलानि सहकारफलानि दर्शयन्ती तं तल्लोलुभमवबुध्य-'अमूनि फलानि शीतलान्युष्णानि वा तुभ्यं रोचन्ते'-इति तद्वचनचातुरीतत्त्वमनवबुध्य 'तान्युष्णान्येवाभिलषामी ति तेनोक्ते "तदुपढौकितवस्त्राञ्चले तिर्यक् तानि मुमोच। भूतलपाताद्रजोऽवगुण्ठि-20
1B राजा। 2P.धर्ममधिरोप्य । 3 AD .रुध्य; Da नास्ति । 4 Da आग्रहान्महेन्द्र०। 5A नास्ति । 6 AD 'अधिकं वा' नास्ति । 7 B नास्ति । 8A 'सन्' नास्ति । 9AD 'वाचम्' नास्ति। 10A नास्ति । 11 P नवतिः । 12 B शतं; Pपा (वा!) शतं। 13 Db भवतीति कथितमिति। 14 B भोज्यादिक; P भोज्यादिकं पाकं। 15 P निषेध्य। 16 D पूर्वरीत्या। 17 AD नास्ति; D स नृपं जगौ। 18 P 'तद्' नास्ति । 19AD नास्ति । 20 D.क्षेप च। 21 B.चिरद्वन्द्व०; P तयोर्द्वन्द्वः। 22 B पृथिवी०। 23 अत्र Db आदर्श-'आदिष्टः सन् अहो अस्य करिघटाविघटनकपंचाननस्य महत्साहसम् । यत्सत्त्वेन किं न जायते । यतः
(२) सत्वैकतानवृत्तीनां प्रतिज्ञातार्थकारिणाम् । प्रभविष्णुर्न देवोऽपि किं पुनः प्राकृतो जनः॥ एवं विमृश्य' एतावानधिकः पाठः । 24 AD अमुनाद्भुतः। 25 AD 'अहं' नास्ति। 26 P तुष्टो। 27 BP 'अस्मि' नास्ति । 28 BP तेन राज्ञा । 29 B परिः। 30P दिक्चक्रेण; De .कान्तमण्डलेन । 31 B स्वभोगतां निन्यिरे। 32 P विज्ञो। 33 AD स्फुटिकः । 34 P चित्रभागे। 35 P हित्वा। 36 P वीक्षः। 37 ADP साहसाङ्क। * एष द्वितारकान्तर्गतः पाठः ADP आदर्शोषु नोपलभ्यते। 38 P कालिदासिभिः कविभिरिस्थं । 39P राज्यं । 40P कालिदासकवेः। 41 B संक्षेपात् । 42 B विक्रमादित्यसुता; P दित्यस्य सुता। 43 BP वेदगर्भनाम्नः। 44 Dd प्रदत्ता। 45 B तस्य। 46 B कियदवासरैः। 47 B यौवनभरे वर्तमाने; P यौवने भरे वर्तमाना। 48 P प्रवर्तः। 49 P सुखासीना। 50 ०च्छायाविश्रान्तं । 51 P तत्र लो। 52 ततः किञ्चिदुपढौ। 53 P भूतलपतितानि रजो० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org