________________
प्रबन्धचिन्तामणिः।
[प्रथमः करतलेन' संस्पृश्य, हा दैवमित्युदीरयन् घाते पातिते सति दुर्गतो यथाप्रास्या रत्नानि लभते'। स वृत्तान्तममुं तस्मात्सम्यगवगम्य विक्रमेण तदैन्यं कारयितुमक्षमस्तान्युपकरणानि सहादाय रत्नखननाथ खनीमध्ये प्रहारोद्यतं विक्रममभिदधे-'यत् कश्चिदवन्त्याः समागतो वैदेशिकः 'स्वगृहकुशलोदन्तं पृष्टो भवन्मातुः पञ्चत्वमाचख्यौ' । तत्तप्तवज्रशूचीनिभं वचो निशम्य ललाटं 5 करतलेनाहत्य, हा दैवमित्युचरन् खनित्रं करतलाचिक्षेप । तेन खनित्राग्रेण विदारितायां भुवि देदीप्यमानं सपादलक्षमूल्यं रत्नं प्रादुरासीत् । 'भद्दमात्रस्तदादाय विक्रमेण सह प्रत्यावृत्तः । तच्छोकशङ्कुशङ्कापनोदाय खनीवृत्तान्तज्ञापनपूर्व तत्कालमेव मातुः कुशलमुक्तवान् । विक्रमः सहजा लोलुभतां विमृश्य भट्टमात्रस्य क्रुधा तत्कराद्रनमाच्छिद्य पुनः खनी कण्ठे प्राप्तः ।
२. धिग् रोहणं गिरिं दीनदारिद्यव्रणरोहणम्" । दत्चे हा दैवमित्युक्ते रत्नान्यर्थिजनाय यः ॥२ 10 इत्युदीर्य सकललोकप्रत्यक्षं तत्रैव तद्रनमुत्सृज्य पुनर्देशान्तरं "परिभ्राम्यन्नवन्तिपरिसरे प्राप्तः । पटुपटहध्वनिमाकर्ण्य "वृत्तान्तमवबुध्य च तं छुसवान् । तेन समं स राजमन्दिरे समायातः। तस्मिन्नेवापृष्टे मुहूर्ते अहोरात्रप्रमिते राज्ये सचिवैरभिषिक्तो दीर्घदर्शितयेति दध्यौ-यदस्य राज्यस्य" प्रबलः कोऽप्यसुरः" सुरो वा क्रुद्धः सन् प्रतिदिनमेकैकं नृपं संहरति। नृपाभावे च" देशविनाशं करोति। अतो भक्त्या शक्त्या वा तदनुनयः समुचित इति-नानाविधानि भक्ष्यभो. 15 ज्यानि निर्माप्य, प्रदोषसमये चन्द्रशालायां सर्वमपि सज्जीकृत्य, निशारात्रिकावसरानन्तर
मङ्गरक्षैर्नृपस्तत्र भारशृङ्खलायां निहितपल्यङ्के निजपढ्दुकूलाच्छादितमुच्छीर्षकं नियोज्य स्वयं प्रदीपच्छायामाश्रितः कृपाणपाणिधैर्यनिर्जितर्जगत्रयो दिगवलोकनपरो यावदास्ते; तावन्महानिशीथसमये वातायनद्वारेण प्रथमं धूमम् , ततो ज्वालाम्, ततः साक्षात्प्रेतप्रतिरूपमिव करालं
वेतालमालोकितवान् । स च बुभुक्षाक्षामकुक्षिस्तानि भोज्यानि यदृच्छयोपभुंज्य, गन्धद्रव्यैश्च 20 स्वशरीरं विलिप्य, ताम्बूलास्वादनेन परितुष्टस्तत्र पल्यङ्के समुपविश्य श्रीविक्रमं प्राह-रे मनुज !
अहमग्निवेतालनामा देवराजप्रतीहारतया प्रतीतः प्रतिदिनमेकैकं नृपं निहन्मि । किं तु तवानया भक्त्या प्रीणितेन मयाऽभयदानपूर्व तव राज्यं प्रदत्तम् । परमेतावद्भक्ष्यभोज्यानि मम सदैवोपढौकनीयानि ।' इत्थमुभाभ्यामपि प्रतिपन्ने कियत्यपि गते काले श्रीविक्रमेण राज्ञा निजमायुः पृष्टः-'नाहं वेद्मि, किं तु खस्वामिनं विज्ञप्य भवन्तं ज्ञापयिष्यामि' इत्युक्त्वा 25 गतः । पुनरन्यस्यां निशि समेतः-'महेन्द्रेण त्वं सम्पूर्णवर्षशतायुरादिष्ट' इति तं जगौ । स
1A करतालेन। 2 A पतिते। 3 Da समादाय; Db आदाय। 4 Da तात कश्चित् ; Db देवः कश्चित् ; B ततः कः। 5 AD स्वगृहे। 6 Db आदर्श एतस्माद्वाक्यादने 'भाग्येन किं न घटते यतः
(6) यद्यपि कृतसुकृतशतः प्रयाति गिरिकन्दरान्तरेषु नरः। करकलितदीपकलिका तथापि लक्ष्मीस्तमनुसरति ॥ एतावानधिकः पाठः । 7 B स भट्ट० । 8 B शोकशंकापनोदाय; Da-b शोकापनोदाय । 9 AB ज्ञापना० । 10 Daविक्रमस्तदानीं। 11 Da व्रणरोपणं । 12 B.भ्रमनः। 13 D परिसरं; B.देशपरिसरे। 14 A B तं वृत्ता। 15 Db राज्ये; B राजा। 16 B सार्थबलः । 17 B कोपि ऽसुरः सुरो वा; P कोपि सुरो असुरो वा। 18 D'च' नास्ति । 19 A 'शक्त्या' नास्ति; B शक्त्याशक्त्या वा; Da-b यथाशक्त्या भक्त्या वा। 20 P भक्ष्यखाद्यानि। 21 P विधाप्य; De निर्माय। 22 D तस्तत्र । 23 AP निहितः। पल्यं०। 24 A मुत्सीर्षकं। 25 AD माश्रित्य । 26 B निर्जितजयविजयो। 27 करालवेतालं। 28 A Qज्य । 29 B .स्वादेन। 30 B मनुष्य; P सतुष्टा। 31 P देवराजेन। 32 P विहितः। 33 BP हन्मि । 34 BP 'किंतु' नास्ति । 35 BP ऽत्यन्तभक्त्या। 36 Da-b •एतद् । 37 BP भोज्यादि। 38 BP नीयम् । 39 P 'अपि नास्ति । 40 D विज्ञाप्य । 41 D विज्ञाप०; Da विज्ञप० । 42 D 'वं नास्ति । 43 P विनानान्यत्र 'संपूर्ण' नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org