________________
श्रीमेरुतुङ्गाचार्यविरचितः
प्रबन्धचिन्तामणिः।
॥ॐ नमः सर्वज्ञाय ॥ श्रीनाभिभूर्जिनः पातु परमेष्ठी भवान्तकृत् । श्रीभारत्योश्चतुर्दारमुचितं यचतुर्मुखी ॥१ नृणामुपलतुल्यानां यस्य द्रावकरः करः। ध्यायामि तं कलावन्तं गुरुं चन्द्रप्रभं प्रभुम् ॥२ गुम्फान्विधूय विविधान्सुखबोधाय धीमताम् । श्रीमेरुतुङ्गस्तद्गद्यबन्धाद् ग्रन्थं तनोत्यमुम् ॥३
रत्नाकरात्सद्गुरुसम्प्रदायात्प्रबन्धचिन्तामणिमुद्दिधीर्षोः। श्रीधर्मदेवः शतधोदितेतिवृत्तैश्च साहाय्यमिव व्यधत्त ॥ ४ श्रीगुणचन्द्रगणेशः प्रबन्धचिन्तामणिं नवं ग्रन्थम् । भारतमिवाभिरामं प्रथमादर्शेऽत्र दर्शितवान् ॥५ भृशं श्रुतत्वान्न कथाः पुराणाः प्रीणन्ति चेतांसि तथा बुधानाम् । वृत्तैस्तदासन्नसतां प्रबन्धचिन्तामणिग्रन्थमहं तनोमि ॥६ बुधैः प्रबन्धाः "खधियोच्यमाना भवन्त्यवश्यं" यदि भिन्नभावाः।
__10 ग्रन्थे तथाप्यत्र सुसम्प्रदायाद् दृब्धे न चर्चा चतुरैर्विधेया ॥७
[१. अथ विक्रमार्कप्रबन्धाः ।] १. अन्त्योऽप्याद्यः समजनि गुणैरेक एवावनीशः शौर्यौदार्यप्रभृतिभिरिहोर्वीतले विक्रमार्कः।
श्रोतुः श्रोत्रामृतसवनवत्तस्य राज्ञः प्रबन्धं संक्षिप्योचैर्विपुलमपि तं वच्मि किञ्चित्तदादौ ॥१ १) तथाहि-अवन्तिदेशे सुप्रतिष्ठाननामनि नगरेऽसमसाहसैकनिधिर्दिव्यलक्षणलक्षितो 15 "कर्मविक्रमादिगुणैः सम्पूर्णो विक्रमनामा राजपुत्र आसीत् । स पुनराजन्मदारियोपद्रुतोऽप्यतिनीतिपरःसन् "पर शतैरप्युपायैराननुपलभमानः कदाचिद्भट्टमात्रमित्रसहायों रोहणाचलं प्रति प्रतस्थे । तत्र तदासन्ने प्रवरनामनि नगरे कुलालस्यालये विश्रम्य प्रभातसमये स भट्टमात्रेण खनित्रं याचितः । प्राह-'अत्र खनीमध्यमध्यास्य प्रातः पुण्यश्रावणापूर्व" ललाटं
1 AP श्रीसर्व०, D॥ ॐ नमः श्रियै ॥ श्रीस्वामिने नमः। 2 BTb मारत्या० । 3 DP गुरुं चन्द्रः। 4 B प्रभप्रभु। 5 BDa-b ग्रन्थान् । 6 Da देवैः। 7 ADP प्रथमोपरोधवृ०। 8 A वृत्तौ च; D वृत्तेश्च। 9 A नास्ति 'नवं'। 10 BP ऽत्र निर्मितवान् ; D प्रदर्शित; Db विनिर्मित। 11 AD सुधियो। 12 B भवत्ववश्यं । 13 B दायहन्धे; Da दायारब्धे; Db दायदृष्टे। 14 Db उजयिनीपूर्या। 15 D 'कर्म' नास्ति । BDb क्रमविक्रमादि। 16 Db आदर्श 'सकलकलाकलापनिलयो भर्तृहरिबन्धुः' एतद्विशेषणद्वयं पृष्ठपार्श्वभागे लिखितमधिकमुपलभ्यते। 17 AB दुतः परः शतैः। 18 Boनुपलम्भमाणः, Db oर्थानलभ। 19 Da-bभहमात्रसहायो। 20 BDa-b प्रवरनगरे। 21 B पुण्यश्रवणापूर्व; D पुण्यश्रवणपूर्व; Db पुण्यश्रवणात्पूर्व ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org