________________
15
प्रकाशः]
प्रकीर्णकप्रबन्धः । शकटालमन्त्रिणे तेषां सूरीणामनागमनकारणमुपालम्भगर्भितं जगौ । तेन ज्ञापितास्ते महात्मानः सम्पूर्णश्रुतज्ञानकरतलकलितामलकफलवत्कालत्रयास्तस्य शिशोविशतितमे दिने बिडालान्मृत्युमुपदिशन्तो वयं नागता इति तेषामुपदेशभूतां वाचं वराहमिहिराय निवेदितायां,' ततःप्रभृति निजकुटुम्ब तस्य शावस्यावश्यकीं तां विपदं निरोर्बु बिडालरक्षाय शतश उपायानं कुर्वन्नपि निर्णीते दिने निशीथेऽकस्माद्वालस्य मूर्ध्नि पतितयाऽर्गलया स बालः परलोकमवाप । ततस्तच्छो- 5 कशङ्कुमुद्दिधीर्षवःश्रीभद्रबाहुगुरवो यावत्तद्गहमायान्ति तावत्तहाङ्गणे समस्तनिमित्तशास्त्रपुस्तकान्येकत्र पिण्डीकृतानि संनिहितदहनान्यालोक्य, किमेतदिति पृष्टः सांवत्सरः समत्सरस्तान् जैनमुनीनुपालम्भयन् 'एतानि रोहन्मोहसन्दोहकारीणि धक्ष्याम्येव, यैरहमपि विप्रलब्धतेनेति सनिर्वेदमुदिते, तैः श्रुतज्ञानबलात्तजन्मलग्नं सम्यक् तस्मै निवेद्य सूक्ष्मेक्षिकया तहबले ज्ञापिते विंशतिदिनान्येव भवन्ति । इत्थं शास्त्रविरक्तावपनीतायां स ज्योतिषिक इति जगौ-'यद्भव-10 द्भिर्बिडालान्मृत्युरुपदिष्टस्तदेव व्यभिचरितमिति तेनाभिहिते तामर्गलां तत्रानाय्य तत्रोत्कीर्ण बिडालं दर्शयन्तो 'भवितव्यताव्यत्ययः किं कदापि भवति ?' इति महर्षिभिरभिदधे ।
२६१. कस्यात्र च रुद्यते गतः कः कायोऽयं परमाणवोऽनपायाः।
___ संस्थानविशेषनाशजन्मा शोकश्चेन्न कदापि मोदितव्यम् ॥ २६२. अभावप्रभवैर्भावैर्मायाविभवभावितैः । अभावनिष्ठापर्यन्ते सतां न क्रियते भ्रमः॥ इत्युक्तियुक्तिभ्यां प्रबोध्य ते महषयः स्खं पदं भेजुः । इत्थं बोधितस्यापि तस्य मिथ्यात्वधत्तूरितस्य कनकभ्रान्तिरिव तेषु' मत्सरोच्छेकात्तद्भक्तानुपासकानभिचारकर्मणा कांश्चन पीडयन् कांश्चन व्यापादयन् तवृत्तान्तं तेभ्यो ज्ञानातिशयादवधार्योपसर्गशान्तये 'उवसग्गहरं पासं' इति नूतनं स्तोत्रं रचयांचक्रुः। ॥ इति वराहमिहिरप्रबन्धः॥
20 २२०) अथ ढङ्काभिधाने भूभृति रणसिंहनामा राजपुत्रस्तन्नन्दनां भूपलनाम्नी सौन्दर्यनिर्जितनागलोकवालामालोक्य जातानुरागतया तां सेवमानस्य वासुके सुतो नागार्जुननामा समजनि। तेन पातालपालेन सुतलेहमोहितमनसा सर्वासामपि महौषधीनां फलानि मूलानि दलानि च भोजित:ततस्तत्प्रभावान्महासिद्धिभिरलङ्कृतः सिद्धपुरुषतया पृथ्वीं विगाहमानः शातवाहननपतेः कलागुरोर्गरीयसी प्रतिष्ठामुपागतोऽपि गगनगामिनी विद्यामध्येतुं श्रीपादलिप्तपुरे पालितांचा-25 योन सेवमानोमानोज्झितमति जनावसरे पादलेपप्रमाणेन गगनोत्पतितान् श्रीअष्टापदप्रभतीनि तीर्थानि नमस्कृत्य तेषां स्वस्थानमुपेयुषांपादौ प्रक्षाल्य ज्ञातसप्तोत्तरशतसंख्यमहौषधीनामाखाद-वर्ण-घ्राणादिभिर्निीय च गुरूनवगणय्य कृतपादलेपः कृकवाकुकलापिवदुत्पतन्" अवटतटे निपतंश्च तद्गुणश्रेणिजर्जरिताङ्गो गुरुभिः किमेतदित्यनुयुक्तो यथाववृत्तान्तं निवेदयन् , तच्चातुर्यचमत्कृतचेतोभिस्तच्छिरसि पद्महस्तप्रदानपूर्वकं 'षाष्टीकतन्दुलोदकेन तानि भेषजान्यभ्यज्य 30
१-१ एतदन्तर्गतपाठस्थाने P 'तेषामुपदेशे वराहमिहिराय मंत्रिणा निवेदिते' एष पाठः। 1 BP बिडालबालरक्षायनं । 2 BP नास्ति । 3D नास्ति 'रोहन्मोह'। 4 D'शास्त्र' नास्ति । 5 D व्यभिचारीति । * एतत्पद्यं गद्यरूपेण लिखितं D पुस्तके । 6 D ध्वान्तारितस्य । 7 'तेषु' स्थाने D 'तथानाप्युनः। 8 D 'उपासकान्' नास्ति । 9 P नामिकां। 10 P लोकाङ्गनां । 11 B तस्य वासुकेः। 12 P महीं। 13 P महतीं। 14 AD पादलिप्सा। 15 'मानोज्झित' स्थाने D 'व्रत' शब्दः । 16P प्रणम्य । 17 D उत्पत्यावटे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org