________________
११८ प्रबन्धचिन्तामणिः।
[पञ्चमः यावदभिषेक्ष्यति तावत्तत्र चित्रशालायां शूकरनिवर्हन्यमानान् म्लेच्छानालोक्यामुना मर्माभिघातेनात्यन्तपीडितस्तुरुष्कपार्थिवः पृथ्वीराज कुठारशिरश्छेदपूर्व संजहार ।
॥ इति नृपतिपरमर्दि-जगद्देव-पृथ्वीपतीनां प्रबन्धाः ॥ २१७) अथ शतानन्दपुरे परिखीभूतजलधौ श्रीमहानन्दो नाम राजा, मदनरेखेति तस्य 5 राज्ञी । अन्तःपुरप्राचुर्यात् 'तां प्रति विरक्तचेता नृपतिरिति, पतिसंवननकर्मनिर्माणव्यापृता नानाविधान् वैदेशिकान् कलाविदश्च पृच्छन्ती कस्यापि यथार्थवादिनः सत्यप्रत्ययस्य कार्मणकर्मणे किश्चित्सिद्धयोगमासाद्य तत्प्रयोगावसरे
'मत्रमूलबलात्प्रीतिः पतिद्रोहोऽभिधीयते ।' इति वाक्यमनुस्मरन्ती सतीव तद्योगचूर्ण जलधौ न्यधत्त । 'अचिन्त्यो हि मणिमन्त्रौषधीनां 10 प्रभावः' इति तद्भेषजमाहात्म्यावशीकृतो वारिधिरेव मूर्तिमान् निशि तां नित्यमुपेत्य रेमे । इत्थमकस्मादाधानवतीं प्रतीकैस्तद्विधैर्निीय सकोपो भूपो यावत्तस्याः प्रवासादिदण्डं कमपि विमृशति तावत्तस्याः संनिहिते निधननिर्बन्धे प्रत्यक्षीभूय 'जलधेरधिष्ठातृदेवतमहमिति खं ज्ञापयन् मा भैषीरिति तामाश्वास्य प्रति नृपं प्राह
२६०. विवाहयित्वा यः कन्यां कुलजां शीलमण्डिताम् । समदृष्ट्या न पश्येत स पापिष्ठतरः स्मृतः ॥ 15 इति त्वामवज्ञाकारिणं प्रलयकालमुक्तमर्यादया सान्तःपुरपरीवारं दुर्वारवारिणि मज्जयिष्यामि'
इति भयभ्रान्ताया अनुनयपराया 'अयं मदीय एव सूनुः, तदस्मै साम्राज्योचितां नव्यां भुवमहमेव दास्यामी त्यभिधाय कचित् क्वचित् पयांस्यपहृत्यान्तरीपान प्रादुश्चकार । तानि सर्वोण्यपि लोकेषु कौङ्कणानीति प्रसिद्धानि ।
॥ इति कौङ्कणोत्पत्तिप्रबन्धः॥ 20 २१८)अथ पाटलीपुत्रे पत्तने वराहनामा कश्चिद्राह्मणाङ्गभूः आजन्म निमित्तज्ञानश्रद्धालुर्दुर्गतत्वादसून रक्षितुं पशून चारयन् कापि शिलातले लग्नमालिख्याकततद्विसर्जनः प्रदोषकाले गृहमुपेतः। कृतसमयोचितकृत्यो निशीथकाले भोजनायोपविष्टो लग्नविसर्जनमनुस्मृत्य निरातङ्कवृत्त्या यावत्तत्र याति तावत्तदुपरि पारीन्द्रमप्युपविष्टमवगणय्य तदुदराधोभागे पाणिं प्रक्षिप्य लग्नं विमृजन सिंहरूपमपहाय प्रत्यक्षीभूय रविरेव 'वरं वृणु' इत्युवाच । अथ 'समस्तनक्षत्रग्रहमण्डलं 25 दर्शयेति वरं प्रार्थयमानः स्खविमानेऽधिरोप्य तत्रैव नीतो वत्सरान्तं यावद् ग्रहाणां वक्रातिचारोदयास्तमनादीन भावान् प्रक्षत्यरूपान् परीक्ष्य पुनरिहायातो मिहिरप्रासादाद्वराहमिहिर इति प्रसिद्घाख्यः श्रीनन्दनृपतेः परमां मान्यतां दधानो वाराहीसंहितेति नवं ज्योतिःशास्त्रं रचयांचकार ।
२१९) अथ कदाचित्स निजपुत्रजन्मावसरे निजगृहे घटिकां निवेश्य तया शुद्धं जन्मकाललग्नं निर्णीय जातकग्रन्थप्रमाणेन ज्योतिश्चक्रे । स्वयं प्रत्यक्षीकृतग्रहचक्रज्ञानबलात्तस्य सूनोः संवत्स80 रशतप्रमाणमायुनिर्णीतवान् । तन्महोत्सवे चैकं श्रीभद्रबाहुनामानं जैनाचार्य कनीयांसं सोदरं विहाय नृपप्रभृतिकः स कोऽपि नास्ति य उपायनपाणिस्तद्धाम न जगाम।स निमित्तविजिनभक्ताय ___1B निकरैः। १-१ एतदन्तर्गतं वाक्यं D पुस्तके पतितम् । 2 D व्याप्रत्या। 3 P प्रयोजनावसरे। 4 D नास्त्येतत्पदं। एतचिह्वान्तर्गतः पाठः D पुस्तके पतितः । 5P प्रसिद्धिमापुः। 6P ब्राह्मणसुतः। 7 D 'यावत्' नास्ति । 8 D जन्ममहो। 9 P जैनमुनि। 10 D 'तद्धाम' नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org