________________
११६ प्रबन्धचिन्तामणिः ।
[पञ्चमः [१७९] *सत्रासा इव सालसा इव लसद्गर्वा इवार्द्रा इव व्याजिह्मा इव चक्रिता इव पुरो भ्रान्ता इवार्ता इव । त्वद्रूपे निपतन्ति कुत्र न जगदेवप्रभोः सुभ्रुवां वात्यावर्तननर्तितोत्पलदलद्रोणिगुहीदृष्टयः ॥
___ इत्यादीनि बहूनि काव्यानि यथाश्रुतं ज्ञातव्यानि । - अथ श्रीपरमर्दिमेदिनीपतेः पट्टमहादेवी श्रीजगद्देवस्य प्रतिपन्नजामिः। कदाचित् राज्ञा'सीमा5 लभूपालपराजयाय प्रहितः श्रीजगद्देवो देवार्चनं कुर्वन् छलघातिना परबलेन निजं सैन्यमुपद्रुतं शृण्वन् तमेव देवतावसरं न मुमोच । तस्मिन्नवसरे प्रणिधिपुरुषमुखाजगद्देवपराजयमश्रुतपूर्वमवधार्य महिषी श्रीपरमर्दी प्राह-'भवद्भाता संग्रामवीरताऽहंयुतां बिभ्राणोऽपि रिपुभिरांक्रान्तः पलायितुमपि न प्रभूष्णुरजनि'। इति नृपतेर्माविधं नोक्तिमाकर्ण्य प्रत्यूषसन्ध्याकाले साराज्ञी प्रतीचिदिशमालोकितवती, राज्ञा 'किमालोकसे?' इत्यादिष्टे 'सूर्योदयमि'ति; 'मुग्धे! किं सूर्यो10 दयोऽपरस्यां दिशि कदाचिजाघटीति ?' सा तु 'विरश्चिप्रपश्चप्रतीपः प्रतीच्यामपि प्रद्योतनोदयो दुर्घटोऽपि घटते परं क्षत्रियदेवजगद्देवस्य भङ्गस्तु न' इति दम्पत्योः प्रियालापे, देवार्चनानन्तरं जगदेवः पञ्चशत्या सुभटैः समं समुत्थितश्चण्डांशुरिव तमस्काण्डम् , केसरिकिशोर इव गजयूथम् , वात्यावर्त इव घनाघनमण्डलं निखिलमपि प्रत्यर्थिपार्थिवकु(बोली हेलयैव तद्दलयामास ।
२१४) अथ स परमर्दिनामा नृपो जगत्युदाहरणीभूतं परमैश्वर्यमनुभवन् निद्रावसरवर्ज रात्रि15न्दिवं निजीजसा विच्छुरितं छुरिकाभ्यासं विदधानोऽशनावसरे परिवेषणव्याकुलं प्रतिदिनमेकै
सूपकारमकृपः कृपाणिकया निघ्नन् षष्ट्यधिकेन शतत्रयेण भक्तकाराणां वर्षे निषेव्यमाणः कोपकालानल इति बिरुदं बभार । २५७. आकाश प्रसर प्रसर्पत दिशस्त्वं पृथ्वि पृथ्वी भव प्रत्यक्षीकृतमादिराजयशसां युष्माभिरुज्जृम्भितम् ।
प्रेक्षध्वं परमर्दिपार्थिवयशोराशेर्विकाशोदयादीजोच्छासविदीर्णदाडिमदशां ब्रह्माण्डमारोहति ॥ 20
इत्यादिभिः स्तुतिभिः स्तूयमानश्चिरं साम्राज्यसुखमनुबभूव । २१५) स च सपादलक्षीयक्षितिपतिना श्रीपृथ्वीराजेन सह सञ्जातविग्रहः समराजिरमधिरूढः खसैन्ये पराजिते सति कान्दिशीकः कामपि दिशं गृहीत्वा पलायनपरः खां राजधानीमाजगाम । अथ तस्य परमर्दिपार्थिवस्यापमानितपूर्वः कोऽपि तत्पूर्वसेवको" निर्विषयीकृतः पृथ्वीराजराजसभामुपेतः प्रणामान्ते 'किं दैवतं परमर्दिपुरे विशेषात्सुकृतिभिरिज्यते ?' इति स्वामिनादिष्ट25 स्तत्कालोचितं काव्यमिदमपाठीत्२५८. मन्दश्चन्द्रकिरीटपूजनरसस्तृष्णा न कृष्णार्चने स्तम्भः शम्भुनितम्बिनीप्रणतिषु व्यग्रो विधातृग्रहः ।
नाथो नः परमर्यनेन वदनन्यस्येन संरक्षितः पृथ्वीराजनराधिपादिति तृणं तत्पत्तने पूज्यते ॥ इति स्तुतिपरितोषितः स राजा तं यथेप्सितेने पारितोषिकेणानुजग्राह । स च त्रिसप्तकृत्वस्त्रासितम्लेच्छाधिपो द्वाविंशतितमवेलायां स एव म्लेच्छाधिपतिः पृथ्वीराजराजधानीमुपेत्य 30 निजदुर्द्धरस्कन्धावारेण समवात्सीत् । त्रासितमक्षिकेव भूयो भूयो रिपुरुपैतीति निजनृपतेररतिं
___1 P शेयानि। 2 D श्रीमाल। 3 D वीरनाथतां। 4 P रिपुभरा। 5 D मर्माभिघातनः। 6 D 'कदाचित्' नास्ति । 7 AD 'घना-' नास्ति । 1-1 एतदन्तर्गतं वाक्यं P आदर्श एव लभ्यम्। 8 P बीजोच्छ्वासितपक्कदाडिमतुला । 9 D राज्य। 10 D नास्ति । 11 'परमाई' नास्ति ADI 12 Doमानितसर्वसेवको। 18 D स्तब्धः। 14 A तदीप्सितेन । १-१ एतदन्तर्गता पंक्तिः D पुस्तके पतिता। 15 D तत्र । 16 P नृपतिः। .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org