________________
10
प्रकाश: प्रकीर्णकप्रबन्धः ।
११५ चित्यप्रपञ्चचञ्चश्चञ्चच्चातुर्यधुर्या 'श्रीजगद्देवनामा जगदेकपुरुषः साम्प्रतं समाजगाम तत्तत्र विवसनाहं जिहेमि । स्त्रियः स्त्रीष्वेव यथेष्टं चेष्टन्ते' इति तस्या लोकोत्तरया प्रशंसया प्रमुदितमानसस्तं नृपप्रसादीकृतं वसनयुगं तस्यै वितीर्णवान् । । अथ श्रीपरमर्दिप्रसादतो देशाधिपत्ये सञ्जाते सति ऋणग्रस्तस्तदुपाध्यायः श्रीजगद्देवस्य मिलनाय समागतः काव्यमिदं प्राभृतीचकार । तद्यथा२५०. *अक्षत्रक्षतवालिनो भगवतः कस्यापि सङ्गीतकव्यासक्तस्य च तस्य कुन्तलपतेः पुण्यानि मन्यामहे । एकः कामदुधामदुग्ध मरुतः सूनोः सुबाहुद्वयीं प्रत्यक्षप्रतिपक्षभार्गव भवानन्यस्य चिन्तामणिः॥
अस्य काव्यस्य पारितोषिके तस्मै स स्थूललक्षो लक्षार्द्ध विततार । २५१. चक्रः पप्रच्छ पान्थं कथय मम सखे क्वास्ति किं स प्रदेशो
वस्तुं नो यत्र रात्रिर्भवति भुवि चिरायेति स प्रत्युवाच । नीते मेरौ समाप्तिं कनकवितरणैः श्रीजगद्देवनाना
सूर्येऽनन्तहितेऽस्मिन् कतिपयदिवसैर्वासराद्वैतसृष्टिः ॥ २५२. क्षोणीरक्षणदक्षदक्षिणभुजे दाक्षिण्यदीक्षागुरौ श्रेयःसमनि धन्यजन्मनि जगदेवे जगद्दातरि ।
वर्त्तन्ते विदुषां गृहाः प्रतिदिनं गन्धेभगन्धर्वयोरालानद्रुमरजुदामघटनाव्यग्रीभवकिकराः ॥ २५३. त्वयि जीवति जीवन्ति बलिकर्णदधीचयः । दारिद्यं तु जगद्देव ! मयि जीवति जीवति ॥ 15 २५४. दरिद्रान् सृजतो धातुः कृतार्थान् कुर्वतस्तव । जगदेव ! न जानीमः कस्य हस्तो विरंस्यति ।
२५५. जगदेव ! जगद्देवप्रासादमधितिष्ठतः । त्वद्यर्श शिवलिङ्गस्य नक्षत्रैरक्षतायितम् ॥ [१७४] *कीर्तिस्ते जातजाड्येव चतुरम्भोधिमजनात् । प्रतापाय जगद्देव ! गता मार्तण्डमण्डलम् ॥ [१७२] *खस्ति क्षत्रियदेवाय जगद्देवाय भूभुजे । यद्यशःपुण्डरीकान्तर्गगनं भ्रमरायते ॥ [१७६] *एकः क्ष्माचक्रपीठे वितरति कनकं श्रीजगद्देवदेवो
याजा दीनाः सहस्रं सततमिति मनो मा विषादास्पदं भूः। आदित्याः किं कियन्तः प्रबलतमतमस्तोममजज्जनौघ
प्राणत्राणप्रयाणप्रवणहरिखुरक्षुण्णदिक्चक्रवालाः ॥ २५६. अगाधः पाथोधिः पृथु धरणिपात्रं विभु नभः समुत्तुङ्गो मेरुः प्रथितमहिमा कैटभरिपुः। जगद्देवो वीरः सुरतरुरुदारः सुरसरित् पवित्रा पीयूषद्युतिरमृतवर्षीति न नवम् ॥
'न नवमिति जगद्देवार्पिता समस्या पण्डितेन पूरिता।। [१७७] *तथ्या पार्थकथा वृथा बलिरयं शक्रोऽवनौ भूचरो
लोकः सम्प्रति साहसाङ्कचरिताश्चर्येऽपि मन्दादरः । दृष्टः कंसरिपुर्न कल्पतरुणा शून्यं महीमण्डलं ।
शोच्यो न स्मरविग्रहस्त्वयि जगद्देवे जगद्दातरि॥ [१७८] *यदायं दुर्वारः किरति किरणश्रेणिमनिशं यशःप्रालेयांशुर्दिशि दिशि जगद्देव ! भवतः।
तदा सर्व राकामयसमयमालोक्य भुवनं कुहूशब्दो जातः पिकनिकरकण्ठैकशरणः॥ ... 1D चञ्चु-चातुर्यः। 2 P सती। 3 D नास्त्येतत्पदं। * D पुस्तके इदं पद्यं मूलग्रन्थे न लभ्यते। 4 D पनं । 5 P श्री। 6 AD स्वयशः। 7 P पृथुरवनिपात्रं । * एतच्चिद्वाङ्कितानि पद्यानि P आदर्श एवोपलभ्यन्ते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org