________________
११४
[ पञ्चमः
रणानि कारयन् प्राच्यानि निर्माल्यानीत्यवकरकूपिकायां त्याजयन् साक्षाद्दैवतावतार इव दिव्यभोगान् भुञ्जानोऽष्टादशजङ्घांसहस्राणां ब्राह्मणानामभिलषिताभ्यवहारदानादनु स्वयमश्नाति ।
प्रबन्धचिन्तामणिः ।
२११) अथ कदाचित् नृपतिना वैदेशिक भूपतिमभिषेणयितुं चतुर्दशविद्याधरो विद्याधरो राजादेशादेशान्तराण्यवगाहमानः क्वचिदिन्धनविहीने देशे विहितावासस्तेषां विप्राणां पाककाले 5 सूपकाराणां तैलाभ्यक्तवस्त्रदुकूलान्येवेन्धनीकुर्वन् तान्विप्रान् रुट्यैव भोजयामास । अथ प्रतिरिपुं निर्जित्य जितकासितया व्यावृत्य प्राप्तनिजपुरीपरिसरः पिण्याकाभिलाषात् दुकूलज्वालनेन कुपितं भूपतिमवगम्य स्वं गृहमर्थिभिर्लुण्टाप्य तीर्थोपासनवासनया सञ्चरन्, आनुपदिकेन नृपतिननुनीयमानो मानोन्नततया नृपतेराशयं खाभिलाषसम्भवेन निवेद्य, कथंकथंचिदापृच्छय निजमवसानमसाधयत् ।
10 २१२) तदनन्तरं सूहवदेव्या निजाङ्गजस्य कृते युवराजपदवीं याचितो नृपः 'सङ्गृहिणीपुत्रायास्मद्वंशे राज्यं न युज्यते' इति बोधिता नृपतिं जिघांसुम्लेच्छानाहूतवती । अथ स्थानपुरुषाणां समायातविज्ञप्तिकया तं व्यतिकरमवधार्य लब्धपद्मावतीवरप्रसादं सादरं कमपि दिग्वाससं निमित्तं पृष्टवान् । स पद्मावत्याः सप्रत्ययं म्लेच्छागमनिषेधरूपसमादेशं नृपतेर्विज्ञप्तवान् । अथ कियद्दिनानां प्रान्ते तान् संनिहितानाकर्ण्य स आशाम्बरः किमेतदिति पृष्टस्तस्यामेव निशि 15 नृपतिप्रत्यक्षं पद्मावत्याः पुरो होममारभत । अथ निरवद्याकृष्टिविद्यया होमकुण्डाज्वालामालान्तरिता प्रत्यक्षीभूय श्रीपद्मावती तुरुष्कागमनिषेधमुक्तवती । अथ सामर्षः क्षपणकस्तां कर्णयोधानुबन्धा 'तेषु संनिहितेषु किं भवत्यपि वितथं ब्रूषे ?' इति तेनोपालम्भिता सती सैवमवादीत्- 'त्वं यां पद्मावतीमतीव भक्त्या पृच्छसि साऽस्मत्प्रतापबलात्पलायांचक्रे । अहं तु म्लेच्छगोत्रदैवतं मिथ्याभाषणेन लोकं विश्वास्य म्लेच्छैर्विश्वासं कारयामी' त्युदीर्य तस्यां तिरो20 हितायां म्लेच्छसैन्येन प्रातर्वाराणसीं वेष्टितां चेष्टया जानन् तद्धनुध्वनैश्चतुर्दशशती मितनिखानयुग्मनिस्वनेऽपहुते बले सति प्रबलम्लेच्छबलंव्याकुलीकृतमनास्तं सूहवदेव्या अङ्गजं निजगजे " नियोज्य जाह्नवीजले स राजा " ममज्ज |
॥ इति जयचन्द्रप्रबन्धः ॥
२१३) अथ जगद्देवनामा क्षत्रियः त्रिविधामपि वीरकोटीरतां बिभ्रत्, श्रीसिद्धचक्रवर्त्तिना 25 सम्मान्यमानोऽपि " तद्गुणमन्त्रवशीकृतेन नृपतिना परमर्द्दिश्रीपरमर्द्दिना समाहूतः सोपरोधं पृथ्वीपुरन्ध्री कुन्तलकलापकल्पं कुन्तलमण्डलमवाप्य यावत्तदागमं श्रीपरमर्द्दिने द्वाःस्थो निवेदयति तावत्तत्सदसि काचिद्विटवनिता विवसना पुष्पचलचलनकां" नृत्यन्ती तत्कालमेवोत्तरीयं समादाय सापत्रपा सा तत्रैव निषसाद । अथ राजदौवारिकप्रवेशिताय श्रीजगद्देवाय परिरम्भप्रियालापप्रभृति सन्मानदानादनु प्रधानपरिधानदुकूलं लक्ष्यमूल्यातुल्योद्भटपटयुगं प्रासादीकृत्य तस्मिन् 30 महार्हासननिविष्ठे सभासम्भ्रमे भग्ने सति नृपस्तामेव विटनटीं" नृत्यायादिदेश । अथ सा औ
3 P बहिर्दत्तावास० । 4 BD à
1 D ' जंघा' नास्ति; De संख्या० । 2 D चतुर्दशविद्याधरोऽपि प्रेषितो देशाद्० । 5 P आशावसनः । 6P विधृत्य । 7 P नास्त्येतत्पदं । 8 P धनुष्टङ्कारैः । 9 AD. कुल० । 10 AD निजे 11 P विहाय 'राजा' स्थाने 'गजः' 12 P जयतचन्द्र० । 13D सन्मान्योऽपि । 14 P परमर्द्दिना । पुष्पचलनका । 16 D नास्त्येष शब्दः । 17 P विटवनितां ।
15 D
पतिं । गजे ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org