________________
प्रकाश:
प्रकीर्णकप्रबन्धः । -- २०६) कदाचिच्चौडदेशे गोवर्द्धनो नाम राजाभूत् । तत्र' स्तम्भ निबद्धा सभामण्डपपुरतो न्यायिना हन्यमाना न्यायघण्टा निनदति । अन्यदा तस्यैकसूनोः कुमारेण रथारूढेन पथि सञ्चरताऽज्ञातवृत्त्या कश्चिद्वत्सतरः पथि व्यापादितः तन्माता सौरभेयी नयनाभ्यामर्जस्रमश्रूणि वर्षन्ती स्वपराभवप्रतीकाराय शृङ्गाग्रेण न्यायघण्टामवीवदत् । तघण्टाटङ्कारं नृपो निशम्यार्जुनकीर्तिस्तमर्जुनीवृत्तान्तं मूलतोऽवगम्य निजं न्यायं परां कोटिमारोपयितुं प्रातः स्वयं स्यन्दने 5 निविश्य प्रियपुत्रोऽपि तमेकमेव पुत्रं पथि नियोज्य तदुपरि तां धेनुं साक्षीकृत्य' रथं भ्रामयामास । तस्य भुभूजः सत्त्वेन तस्य सुतस्य भूयसा भाग्यवैभवेन रथस्य रथाङ्गे समुद्धृते स कुमारो न विपन्नः।
॥ इति गोवर्द्धनपप्रबन्धः ॥ २०७) अथ कान्त्यां पुरि पुरा पुराणनृपतिश्चिरं राज्यं निर्गर्वः कुर्वन् , कदाचिन्मतिसागराभि-10 धानेन प्रियसुहृदा महामात्येनाऽनुगम्यमानो राजपाटिकायां व्रजन , विपर्यस्ताभ्यस्तेन तुरङ्गेण नृपेऽपह्रियमाणे चतुरङ्गचमूचके क्रमेण दवीयसि सञ्जायमानेऽप्यतिजवे जवनेऽधिरूढस्तदानुपदिकः सचिवः कियत्यपि भूभागे उल्लविते सति मार्गोल्लङ्घनपरिश्रमादत्यन्तसुकुमारतया रुधिरपूरितत्वाद्विपन्ने नृपती कृतानन्तरकृत्या, तं तुरङ्गमं तद्वेषं च सहादाय प्रदोषसमये पुरं प्रविशन् , राज्यस्यानुसन्धानचिकीः सीमालभूपालभयात्कमपि नृपतेः सवयसं सरूपं च कुलालमालोक्य 15 तद्वेषार्पणपूर्व तुरगेऽधिरोप्य सौधप्रवेशानन्तरं देव्यै तं व्यतिकरं निवेद्य, सचिवेन पुण्यसार इति नाम" विधाय स एव नृपतीचके। इत्थं कियत्यपि गते काले स सचिवश्वमूसमूहवृतः प्रतिनृपति प्रति प्रतिष्ठासुः खप्रतिहस्तकप्रायं कमपि प्रधानपुरुषं नृपतिसेवाकृते नियोज्य खयं देशान्तरविहारमकरोत् । अथ स पृथिवीपतिनिरङ्कुशो वेश्यापंतिरिव खैरविहारी तदनन्तरं पुरकुम्भकारान्समस्तानाहूय मृन्मयान् हयान् करिकलभकरभवृषभादींश्च निर्माय तैः समं चिरं चिक्रीड 120 एवं स्थिते समस्तराजलोकस्यावहेलनां नृपतेर्निशम्य ततः स्कन्धावारात् स सचिवः खल्पपरिच्छदो नृपमुपेत्येत्यवादीत्-'यस्त्वमिदानीमेवाविस्मृतकारुभावः स्वभावचलाचलतयाँ यदि कामपि मर्यादां न मन्यसे, तदा त्वां निर्विषयीकृत्य कमप्यपरं कुलालबालं भूपालं करिष्यामी'ति तदुक्तिक्रुद्धः स नृपः सभायामुपांशुभूमौ 'कोऽत्र भोः ?' इति व्याहृतिसमनन्तरमेव सजीवभूतैश्चित्रपदातिभिः स सचिवः सन्दानितः । तदसम्भाव्यं महदाश्चर्य "विमृश्य तत्प्रभुप्रभावाविर्भावच- 25 मत्कृतचित्तस्तत्पदयोर्निपत्य खं मोचयितुमत्यर्थमभ्यर्थयन् नृपेण तथा कारिते स सभक्तिकं विज्ञपयामास- भवतः साम्राज्यदाने निमित्तमात्रोऽहम्, तव प्रभावादालेख्यरूपाणि अपि सचेतनीभूयेत्थं निदेशवशंवदानि भवन्ति तत्र प्राकृतान्येव कर्माणि कारणमत एव भवान्पुण्यसार इति सान्वयनामा । ॥ इति पुण्यसारप्रबन्धः॥
30
.. 1 AB तदीय०, D तदायः। 2 BP न्यायेन । 3 AD नास्ति । 4 P 'अजस्रं' नास्ति । 5 P तं घण्टानिनादं । 6 AD निवेश्य । 7 D साक्षात्कृत्य । 8 P गच्छन् । 9 D विपर्यस्तध्वस्तेन । 10P विना नान्यत्र। 11 D श्रीमाल। 12 P नामधेयं। 13 P नास्ति। 14 AD निवेद्य। 15 A वशा०; P विशा०, Db वेशा०; B वशार्थः। 16 P समग्रान् । 17 P विहाय नान्यत्र 'वृषभ। 18 P परिकरः। 19 P सहजचलतया। 20 P कुपितः। 21 D सज्जीभूः। 22 P इति विमृशन् । 23 BP प्राक्तनानि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org