________________
प्रबन्धचिन्तामणिः |
११०
[ पञ्चमः
पूरीकृत्य पुनरपि राज्ञे विज्ञपयांचक्रुः । अथ काचिन्मृगी सन्ध्यादयेऽपि पयःपानं कारयन्ती तमनुदिनं वृद्धिमन्तं कारयामास । तस्मिन्नवसरे देव्या महालक्ष्म्याः पुरतष्टङ्कशालायां हरिण्याश्चतुर्णां पादानामधः शिशुरूपं नाणकं नूतनं सञ्जायमानमाकर्ण्य कचिन्नवीनो नृप उत्पन्न इति प्रसृतया वार्त्तया श्रीरत्नशेखरः सैन्यानि प्रतिदिशं तं शिशुं विशसितुं प्राहिणोत् । तैर्यत्नादेवलोक्य लब्धो5ऽपि बालहत्याभीतैः स सायं पुरगोपुरे गोकुलखुररवैर्यथार्य बालो विपन्नः सन् खयमपवादाय न भवतीति दूरस्थैर्यावन्मुक्तस्तावत्तत्रायातं गोकुलं तं मूर्त्तिमन्तं पुण्यपुञ्जमिव बालमालोक्य तैरेव पदैः स्तम्भितमिव तस्थौ । अथ पाश्चात्यपक्षात्पुरो भूय वृषभो वृषभासुरं तं शिशुं पदानामन्तराले निधाय गोधनं सकलमपि प्रेरयामास । अथ तं वृत्तान्तं नृपोऽवधार्य तैः सामन्तनगलोकैस्तं बालमानीय पुत्रीयमाणः श्रीपुञ्ज इति दत्ताभिधानः प्रवर्द्धयामास ।
10 २०५) अथ श्रीरत्नशेखरे राज्ञि दिवं गते तस्य राज्ञः कृताभिषेकस्य साम्राज्यं पालयतः पुत्री समजनि । सा च सम्पूर्ण सर्वाङ्गावयवसुन्दराऽपि कपिमुखी । तेन वैराग्येण विषयविमुखतां विभ्राणा श्रीमति नामधेयं बभार । सा कदाचिज्जातजातिस्मृतिः पितुरग्रे स्वं पूर्वभवं निवेदितवती - 'यदहमदाद्रौ पुरा कपिपत्नीत्वमनुभवन्ती कस्यापि शाखिन एकस्याः शाखायाः शाखान्तरं सञ्चरन्ती केनापि तदतुल्येन शिल्पेन विद्धतालुः पञ्चत्वमासदम् । तदधोवर्त्तिनि 15 कामिततीर्थकुण्डे यावद्गुलितं वपुः पपात तावत्तीर्थातिशयान्मामकं वपुर्मानुषाकारमभवत् । यन्मस्तकं तु तत्तथैवास्ते तेनाहं कपिवदना । अथ श्रीपुञ्जनृपस्तस्यास्तन्मस्तकं कुण्डे प्रक्षेपयितुं निजानासपुरुषान्समादिदेश । तैस्तु सुचिरात्तत्र तदवस्थं विलोक्य तथाकृते सा श्रीमाता मानवानना समजनि । ततः प्रभृति सा मातरपितरावनुज्ञाप्याऽर्बुदसंख्यगुणा तस्मिन्नेवाऽर्बुदे तपस्यन्ती, कदाचिद्गगनगामिना योगिना ददृशे । स च तत्सौन्दर्यापहृतहृदयो गगनादुत्तीर्य 20 प्रेमालाप पूर्वकं ' त्वं मां कथं न वृणोषि ?' इति पृष्टा सेत्यवादीत् - 'साम्प्रतं तावत्क्षणदायाः प्रथमो यामो व्यतीतः; तुर्ययामस्य ताम्रचूडेषु रुतमकुर्वाणेषु यद्यस्मिन्नगे कयाचिद्विद्यया द्वादशपद्या हृद्याः कारयसि ततो भवन्तमभिकं करोमी'ति तदुक्तिसमनन्तरमेव तत्र कर्मणि चेटकपेटकं नियोज्य यामद्वयेन निर्मापिते सर्वपद्यानिवहे, श्रीमाता खशक्तिवैभवेन कृतकताम्रचूडरवं कारयन्ती, तेनागत्य 'विवाहाय सज्जीभवेत्यभिदधे । 'तव पद्यायां निष्पाद्यमानायां 25 कुक्कुटरवः समजनिष्टे'ति तयोक्ते 'भवन्मायया कृतकं कृकवाकुरवं को न वेत्ति ?' इत्युत्तरं ददानः, स सरितीरे तज्जाम्यो पढौ कितविवाहोपहारः, श्रीमात्रा 'समस्तविद्यामूलं तत्रिशूल मिहैव विहाय पाणिपीडनाय सन्निहितो भवे' त्याहूय, प्रेमोपहृतचित्ततया तत्तथा कृत्वा सामीप्यमुपागतः । तत्पादयोः कृतकान् शुनो नियोज्य हृदये तेन त्रिशूलेनाहत्य मारितः " । इत्थं निःसीमशीललीलायितेन स्वं जन्मातिवाहितवती । तस्यामखण्डशीलायां व्यतीतायां श्रीपुञ्जराजा 30 तत्र शिखरबन्धरहितं प्रासादमाकारयत् । यतः षण्मासान्ते तस्य गिरेरंधोभागवर्त्ती अर्बुदनामा नागो यदा चलति तदा पर्वतकम्पो भवति । अतः शिखररहितास्तत्र सर्वेऽपि प्रासादाः ।
॥ इति श्रीपुञ्जराज तत्पुत्री श्रीमाता -प्रबन्धः ॥
1 ' यत्नाद्' स्थाने D ' यन्त्र तन्त्र' । 2 P सर्व ० । 3 'सामन्तनगरलोकैस्तं' स्थाने D 'समं तमपरेतं लोकैर्विज्ञप्तश्च तं एते शब्दाः । 4 P नाम । 5P अर्बुदे गिरौ । 6 BP नास्ति । 7 D 'भास' नास्ति । 8D पप्रच्छ । 9 D नास्ति । 10 D अभीष्टं । 11 P व्यापादितः । 12 P पर्वतस्य ।
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org