________________
प्रबन्धचिन्तामणिः।
[ पञ्चमः इत्युपालब्धः। स तदात्वत्यक्तस्रस्तरः खं निन्दन कुद्दालं स्कन्धे निवेश्य यावत्तत्र याति तावत्कर्मकरान् स्फुटितसेतुवन्धरचनापरान समालोक्य 'के यूयम् ?' इति पृष्टाः 'भवद्भातुः कामुकाः' इति तैरभिहिते 'कापि मदीयाः कामुकाः सन्ति ?' इति पृष्टे 'वलभ्यां सन्ती'ति ते प्राहुः। अथ सोऽप्यवसरे' सर्वखं पिठरे आरोग्य तं मूनी दधानः श्रीवलभीमवाप्य गोपुरसमीपवर्तिनामाभीराणां 5 सन्निधौ निवसन अत्यन्तकृशतया तै रङ्क इति दत्ताभिधानस्तार्णमुटजं विधाय तदवष्टम्भेन यावत्तस्थौ तावत्कश्चित्कार्पटिकःकल्पपुस्तकप्रेमाणेन रैवतकशैलादलाबुना सिद्धरसमादाय मागेमतिक्रामन् काकूर्यतुम्बडीति सिद्धरसाद॑शरीरिणीं वाणीमाकर्ण्य विस्मयस्मेरमना जातभीवलभीपरिसरे तस्य सच्छद्मनो वणिजः सद्मनिरङ्क इति तन्नाम निःशकतया तत सरसमलाब तत्रोपनिधीचक्रे । स स्वयं श्रीसोमेश्वरयात्रायां गतः। कस्मिन्नपि पर्वणि पाकविशेषाय चुल्लीनियोजितायां 10 तापिकायामलाबुरन्ध्राद्गलितरसविन्दुना हिरण्मयीं तां निभाल्य स वणिग् तं सिद्धरसं चेतसा निर्णीय तदलावुसहितं गृहसर्वस्वमन्यत्र नियोज्य खं गृहं प्रदीपनेन' भस्मीकृत्य परस्मिन् पुरगोपुरे सौधं निर्माप्य तत्र निवसन् , कदाचित्प्राज्याज्यविक्रयकारिण्याः स खयं घृतं तोलयंस्तदक्षीणं निरीक्ष्य घृतपानाधः कृष्णचित्रककुण्डलिकां विमृश्य केनापि कैतवेन तद्व्यत्ययादप
हृत्य चित्रकसिद्धिं स्वीचकार । कदाचित्तस्यागण्यपुण्यवैभववशात्सुवर्णपुरुषसिद्धिरजायत । इत्थं 15 त्रिविधसिद्ध्या कोटिसंख्यानि" धनानि संगृह्यापि कदर्यवर्यतया कापि सत्पात्रे तीर्थ वानुकम्पया वा तस्याः श्रियो न्यासो दूरे तिष्ठतु, प्रत्युत सकललोकसंजिहीर्षया तां लक्ष्मी सकलस्यापि विश्वस्य कालरात्रिरूपामदर्शयत् ।
२०३) अथ वसुताया रत्नखचितकाञ्चनकङ्कतिकायां राज्ञा स्वसुतायाः कृते प्रसभमपहृतायां तद्विरोधानुरोधात्स्वयं तत्र म्लेच्छमण्डले गत्वा वलभीभङ्गाय तद्याचिताः काञ्चनकोटीस्तस्य 20 नृपकोटीरस्य समय प्रयाणमचीकरत् । तदनुपकृतस्तु एकः" छत्रधरो निशाशेषे सुप्तजाग्रदवस्थेऽवनीपतौ" पूर्वसङ्केतितेन केनापि पुंसा सममित्यालापमकरोत्-'अस्मत्स्वामिनां मन्त्रे" मूषकोऽपि नहि । यदयमश्वपतिर्महीमहेन्द्रः केनाप्यज्ञातकुलशीलेनासाधुना साधुना वापि वणिजा नामकर्मभ्यां रण प्रेरितः सूर्यपुत्रं' शिलादित्यं प्रति यश्चचाले ति पथ्यां तथ्यां तद्वाचमाकर्ण्य किञ्चिचेतसि विचिन्तयन् तस्मिन्नहनि नृपः प्रयाणकविलम्बमकरोत् । अथ 25 रङ्कः साशङ्कस्तद्वृत्तान्तं निपुणवृत्त्यावगम्य काश्चनदानेन तस्य काश्चनतृप्तिमासूत्र्य पुनः परस्मिन्प्रत्यूषे विचार्याविचार्य वा कृतप्रयाणोऽयं महानरेन्द्रश्चलितः। 'सिंहस्यैकपदं यथेति न्यायाचलित एव राजते । यतः
२३९. मृगेन्द्रं वा मृगारिं वा हरि व्याहरतां जनः । तस्य चोभयथा ब्रीडा लीलादलितदन्तिनः ॥
इत्यस्य स्वामिनो निःसीमपराक्रमस्य सन्मुखे कः स्थास्यतीति तद्राि प्रोत्साहवान् म्ले30 च्छपतिर्भेरीनिनादबधिरितरोदाकन्दरं प्रयाणमकरोत् । इतश्च तस्मिन्नवसरे" वलभ्यां श्रीचन्द्र
1P'sप्यवसरे' नास्ति । 2 D समीपेऽवसत्। 3 P दत्तसङ्केतः। 4 P 'पुस्तक' नास्ति । 5P काकूया। 6D 'सिद्धरसात्' नास्ति। 7D प्रदीपकेन । 8 AD गोपुरे। 9AD अक्षयं। 10 P विचार्य। 11 D संख्याभिधानानि । 12 D 'काञ्चन' नास्ति । 13 AD नास्ति। 14 'तस्य नृपकोटीरस्य' स्थाने D 'अस्मै'। 15 AB एकच्छत्रधरो। 16 P पृथिवीपतौ। 17 P मन्त्री। 18 AD मूर्खः कोऽपि। 19 P सूर्यात्मजं । 20 P सातङ्कः। 21 P नास्ति । 22 P हंसिं। 23 AD द्वयमपि। 24 P क्रीडा-। 25 D वासरे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org