________________
प्रकाशः] प्रकीर्णकप्रबन्धः ।
१०७ चलभ्या नगर्या अभ्यासे मुमुचे । तया तत्र प्रसूतः सूनुः क्रमेण वर्द्धमानः सवयोभिः शिशुभिः निःपितृक इति निर्भय॑मानो मातुः समीपे पितरं पृच्छन् तया न जाने इत्यभिहितः। तज्जन्मवैराग्यान्मुमूर्षोः' प्रत्यक्षीभूय सविता सान्त्वनापूर्व करे कर्करं समर्प्य, भवन्मातुः सम्पर्ककारिणमर्क खं ज्ञापयन् “भवतः पराभवकारिणं प्रत्यऽयं क्षिप्तः शिलारूपो भविष्यती'त्यादिश्य निरपराधस्य कस्यापि क्षिप्तो यदि तवैवाऽनर्थनिबन्धनं ज्ञापयंस्तिरोधत्त । अत्थेत्थमभिभवकारिणः5 कांश्चिद् व्यापादयन् शिलादित्य इति सान्वयनाम्ना प्रतीतः । तन्नगरराज्ञा तत्परीक्षायै तथाकृते तमिलापालं शिलया तया कालधर्ममवाप्य स्वयमेव भूपतिरभृत् । सदा सवितृप्रसादी कृते हयेऽधिरूढो नभश्चर इव खैरविहारी पराक्रमाक्रान्तदिग्वलयश्चिरं राज्यं कुर्वन् जैनमुनिसंसर्गात्मादुर्भूतप्रभूतसम्यक्त्वरत्नः श्रीशत्रुञ्जयस्य महातीर्थस्यामानमहिमानमवगम्य जीर्णोद्धारं चकार । - २०१) कदाचिच्छिलादित्यं सभापतीकृत्य चतुरङ्गसभायां पराजितेन देशत्यागिनों भाव्यमिति 10 पणबन्धपूर्व सिताम्बर-सौगतयोर्वादे सञ्जायमाने पराजितान् सिताम्बरान् स्वविषयात्सर्वान् निर्वास्य श्रीशिलादित्यजामेयममेयगुणं मल्लनामानं क्षुल्लकं तत्र तस्थिवांसं समुपेक्ष्य खयं जितकाशिनः श्रीविमलगिरी श्रीमूलनायकं श्रीयुगादिदेवं बुद्धरूपेण पूजयन्तो बौद्धा यावद्विजयिनस्तिष्ठन्ति; तावत्स मल्लः क्षत्रकुलोद्भवत्वात्तस्य वैरस्थाविस्मरन् कृतप्रचिकीजैनदर्शनाभावात्तेषामेव सन्निधावधीयन् रात्रिन्दिवं तल्लीनचित्तः कदाचिद्भीष्मग्रीष्मवासरेषु निशीथकाले निद्रामुद्रित-15 लोचने समस्तनागरिकलोके दिवाभ्यस्तं शास्त्रं महताभियोगेनानुस्मरन् , तत्कालं गगने सञ्चरत्या श्रीभारत्या 'के मिष्टाः?' इति शब्दं पृष्टः। स परितो वक्तारमनवलोक्य 'वल्ला' इति तां प्रति प्रतिवचनं प्रतिपाद्य, पुनः षण्मासान्ते तस्मिन्नेवावसरे प्रत्यावृत्तया वाग्देवतया 'केन सह ?' इति भूयोभिहितः। तदा त्वनुस्मृतपूर्ववाक् 'गुडघृतेन' इति प्रत्युत्तरं ददानः तदवधान विधानंचमत्कृतया 'अभिमतं वरं वृणीष्व' इत्यादिष्टः 'सौगतपराजयाय कमपि प्रमाणग्रन्थं प्रसादीकुरु' इत्यर्थम-20 भ्यर्थयन् , नयचक्रग्रन्थार्पणेनानुजगृहे । अथ भारतीप्रसादादेवागततत्त्वः श्रीशिलादित्यमनुज्ञाप्य सौगतमठेषु तृणोदकप्रक्षेपपूर्वं नृपतिसभायां पूर्वोदितपणबन्धपूर्वकं कण्ठपीठावतीर्णश्रीवाग्देवताबलेन श्रीमल्लस्तांस्तरसैव निरुत्तरीचकार । अथ राजाज्ञया सौगतेषु देशान्तरं “गतेषु जैनाचार्येष्वाहूतेषु स मल्लो बौद्धेषु जितेषु 'वादी'; तदनु भूपाभ्यर्थितैर्गुरुभिः पारितोषिके तस्मै सूरिपदं ददे" श्रीमल्लवादिसूरिनामा। गणभृत्प्रभावकतया नवाङ्गवृत्तिकारकश्रीअभयदेवसूरि प्रकटी-25 कृतस्य श्रीस्तम्भनकतीर्थस्य विशेषोन्नत्यै श्रीसङ्घन चिन्तायकत्वे नियोजितः।
. ॥ इति मल्लवादिप्रबन्धः॥ २०२) अथ मरुमण्डले पल्लीग्रामे काकू-पाताको भ्रातरौ निवसतः।तयोः कनीयान्धनवान् ज्यायांस्तु तद्गृहभृत्यवृत्त्या वर्तते । कस्मिंश्चिनिशीथसमये दिवसकर्मवृत्तिश्रान्तःप्रावृट्काले काकूयाका प्रसुप्तः कनीयसाऽभिदधे-'भ्रातः स्वकीयाः केदाराः पयःपूरैः स्फुटितसेतवस्तव तु निश्चिन्तता' 30
1 BP वैराग्यान्मूर्षों मुमूर्षः। 2 D कर्करान्। 3 P तु; B नास्ति । 4 BP नास्ति । 5 तिरोदधे। 6P बभूव । 7 D तथा स। 8 P दिक्चक्रः। 9 AD 'प्रभूत' नास्ति । 10 PDe देशताडितेन। 11AD स्थितं। 12 P एव च पासरे। 13 A.D देण्या। 14 D 'विधान' नास्ति । 15 AD देवी। 16 AD देशाद्गतेषु। 17 A चके। 18 AD सूरिमिः। 19 P जीवति । 20 D काकूः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org