________________
[ पश्चमः
प्रबन्धचिन्तामणिः । . [११. प्रकीर्णकप्रबन्धः ।।
अथ पूर्वोक्तेभ्यो महापुरुषचरितेभ्यो यान्यवशिष्टानि तानि, तदितराणि चेह प्रकीर्णकप्रकाशे' प्रारभ्यन्ते । तद्यथा
१९८) समीपस्फुरच्छिप्रास्रवन्त्यामवन्त्यां पुरि पुरा श्रीविक्रमार्कनृपः खसत्रागारे वैदेशिक 5 लोकं भोजनानन्तरं निद्रापरं सम्पन्नदीर्घनिद्रमाकर्ण्य विस्मयस्मेरमानसस्तद्वृत्तान्तं जिज्ञासुस्तान् सर्वानपि वसनपिहितान्विधाप्य तद्वार्ता चापन्हुतां निजाज्ञया विधाय पुनरुपागतानध्वगांस्तथैव भोजयित्वा प्रदोषे चोष्णोदकं तैलं च तेषां चरणपरिचारणानिमित्तमुपनीय तेषु तेषु प्रसुप्तेषु महानिशायां कृपाणपाणिपतिर्निभृतीभूय स्वयं यावत्तत्र तस्थौ तावदकस्मात्तत्र कोणैकदेशे प्रथमं धूमोद्गमं तदनु शिखारेखामथ दीप्रफणारत्नप्रभालंकृतं सहस्रफणं नागं निर्गतमवलोक्य 10 तचित्रचमत्कृतो राजा यावत्साकूतं पश्यति तावत्स फणीन्द्रः किं पात्रमिति तद्दिनसुप्तान पान्थान् प्रत्येक पप्रच्छ । अथ ते धर्मपात्रं गुणपात्रं तपःपात्रं रूपपात्रं कामपात्रं कीर्तिपात्रमित्यादीनि वदन्तोऽज्ञानतया यदृच्छया तस्य शापान्मृत्युमामुवन्तीति विलोक्य, अथ श्रीविक्रम एव तत्पुरोभूय योजिताञ्जलिः
२३८. भोगीन्द्र ! बहुधा पात्रं गुणयोगाद्भवेद्भुवि । मनःपात्रं तु परमं शुद्धश्रद्धापवित्रितम् ॥ 15 इति स' निजाशयमेव भाषमाणं श्रीविक्रम परितोषाद् 'वरं वृणु त्वम्' इति प्राह । अथ श्रीविक्रमोऽमून पथिकानुज्जीवयेति तेन वरे याचिते स विशेषं विशेषात्परितोषयामास ।
॥ इति श्रीविक्रमस्य पात्रपरीक्षाप्रबन्धः॥ १९९) अथ कदाचित्पाटलीपुत्रपत्तनेऽकस्मादमन्दानन्दे नन्दे राज्ञि पञ्चत्वमागते कश्चिद्विप्रस्त. त्कालं तत्रागतः परपुरप्रवेशविद्यया नृपदेहमधितस्थौ । तत्सङ्केततो द्वितीयो द्विजो नृपद्धारमु20 पेत्य वेदोद्गारमुदाहरन्प्रत्युज्जीवितो नृपः कोशाध्यक्षस्तस्मै स्वर्णलक्षमदापयत् । अथ तवृत्तान्तं विज्ञाय महामात्यः 'नन्दः पुरा कदर्योऽभूत् साम्प्रतंतु तदौदार्य विचार्यमिति वदंस्तं विप्र विधृत्य परकायप्रवेशकारिणं वैदेशिकं सर्वत्र शोधयन् कापि मृतक केनापि परिरक्ष्यमाणमाकर्ण्य चिताप्रवेशाद्भस्मीकृत्य पूर्वमेव नन्दं निरुपममतिवैभवान्निजप्राज्ये साम्राज्ये निर्वाहयामास ।
॥ इति नन्दप्रबन्धः॥ 25 २००) अथ खेडामहास्थाने देवादित्य विप्रपुत्री बालकालविधवा अतिरूपपात्रं सुभगाभिधाना
"प्रातः सूर्य प्रत्यर्घाञ्जलिं क्षिपन्ती अज्ञाततयोगागोगादाधानमभूत् । अथ कथंचित्तदसमञ्जसं पितृभ्यामवबुध्य मन्दाक्षमन्दाक्षरमुद्रया असमञ्जसमिति तां प्रति किञ्चिद् व्याहृत्य सा खपुरुषै- 1 AD प्रबन्धे। 2P क्षितिपः। 3D 'स्व' नास्ति । 4 D'प्रभा' स्थाने 'फणा'। 5 B दीप्रफणालंकृतं । 6 D सहस्रफणालंकृतसहस्रफणं । 7 P नास्ति । 8 BP प्रतिपुरुषं। 9 D अथ। 10 AD 'त्वं' नास्ति । 11 D .पुरपत्तने । 12 P विप्रः। 13 P कोशाध्यक्षात् । 14 P विना 'विचार्य' नास्ति । 15 AD परि' नास्ति । 16 A पूर्वनन्द; D पूर्वमिव वं नन्दं । 17 AD खेड। 18 P अतिशय०; D निरुपम । 19 D प्रधाना प्रातः। 20 P रचयन्ती। 21 BP अधात् । 22 B विना 'अथ' नास्ति । 23D मन्दाक्षमुद्रमिति । 24 AD तद। ..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org