________________
प्रकाशः] वस्तुपाल-तेजःपालप्रबन्धः ।
१०५ कैतवमालोकयितुमुपेताः।' श्रीवस्तुपालेन किमेतदिति पृष्टे गुरवः प्राहुः-'यदस्माभिः शिशोस्तेजःपालस्योपयामाय धरणिगपादिनुपमा कन्या याचिता तदा स्थिरपत्रदानादनु तस्याः कन्याया एकान्ते विरूपतां निशम्य तत्सम्बन्धभङ्गाय चन्द्रप्रभभिडैप्रतिष्ठितक्षेत्राधिपतेरष्टौ द्रम्माणां भोगमप्युपयाचिती'चक्रे । इदानीं तद्वियोगे ग्रन्थेरामनस्यमित्युभयोवृत्तान्तयोः कस्तथ्यः ?' इति तन्मूलसङ्केताच्छ्रीतेजःपालः खहृदयं दृढीचक्रे ।
5 ___ १९७) अथान्यदावसरे मन्त्री वस्तुपालः पूर्णायुः श्रीशत्रुञ्जयं यियासुरिति मत्वा पुरोधाः सोमेश्वरदेवस्तत्रागतोऽनर्धेष्वासनेषु मुच्यमानेष्वऽनुपविशन हेतुं पृष्ट इत्याह
२३३. अन्नदानैः पयःपानधर्मस्थानैर्धरातलम्' । यशसा वस्तुपालखं रुद्धमाकाशमण्डलम् ॥ इति स्थानाभावान्नोपविश्यते इति तदुक्तेरुचितपारितोषिकदानपूर्व तमापृच्छय मन्त्री पथि प्रस्थितः। आकेवालीयाग्रामे देश्यकुड्यां दर्भसंस्तरमारूढो गुरुभिराराधनां कार्यमाण आहारप-10 रिहारपूर्वं पर्यन्ताराधनया प्रध्वंसितकलिमलो युगादिदेवमेव जपन्
२३४. सुकृतं न कृतं किञ्चित्सतां संस्मरणोचितम् । मनोरथैकसाराणामेवमेव गतं वयः॥ इति वाक्यप्रान्ते नमोऽहयो नमोऽर्हद्भ्य इत्यक्षरैः समं परिहृतसप्तधातुबद्धशरीरः" खकृतकृतोपमसुकृतफलमुपभोक्तुं स्वर्लोकमलंचकार । तत्संस्कारस्थानेऽनुजश्रीतेजःपाल-सुतजैनसिंहाभ्यां श्रीयुगादिदेवदीक्षावस्थामूर्तिनालंकृतः खर्गारोहणप्रासादोऽकारि ।
२३५. अद्य मे फलवती पितुराशा मातुराशिषि" शिखाकरिताऽद्य ।
ययुगादिजिनयात्रिकलोकं प्रीणयाम्यहमशेषमखिन्नः ॥ २३६. नृपव्यापारपापेभ्यः सुकृतं स्वीकृतं न यैः । तान् धूलिधावकेभ्योऽपि मन्येऽधमतरानरान् ॥ इत्यादीनि श्रीवस्तुपालमहाकवेः काव्यानि स्वयं कृतान्यमूनि । २३७. पूर्णः स्वामिगुणैः स वीरधवलो निःसीम एव प्रभुर्विद्वद्भिः कृतभोजराजविरुदः श्रीवस्तुपालः कविः। 20
तेजःपाल इति प्रधाननिवहेष्वेकश्च मत्रीश्वरस्तजायानुपमा गुणैरनुपमा प्रत्यक्षलक्ष्मीरभूत् ॥ ॥ इति श्रीमेरुतुङ्गाचार्यविरचिते" प्रबन्धचिन्तामणौ श्रीकुमारपाल-भूपालप्रमुखमश्रीश्वरवस्तुपाल
तेजःपालपर्यन्तमहापुरुषयशोवर्णनो* नाम चतुर्थः प्रकाशः ॥ ग्रंथानं ८२४ ॥
15
-
-
1 AD आलोकितु०। 2 D स्थिरता कृता तदनु। 3D 'मिड' स्थाने 'जिन'। 4 P 'भोग' नास्ति। 5A अपि माचिती; D उपायनी। 6P अनय॑वृद्धासनेषु मण्डयमानेषु । 7A च भूतलं। 8 AD पालेन। 9 P नास्ति । 10P इके। 11 P निरस्ता। 12 P धातुमयः। 13 D शरीरं। 14 P 'स्वकृतफल०' इत्येव। 15 P पदे। 16 AD भाशिषः। 17 P मूढतरान्; B अधमतमान् । 18 D निर्मान। 19 P.चार्याविःकृते। * D श्रीकुमारपालमंत्रीश्वरवस्तुपालतेजःपालमहापुरुषवर्णनो । + A B ८०४ ।
14
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org