________________
१०४ प्रबन्धचिन्तामणिः।
[ चतुर्थः नासो मन्त्रिणमभिहितवान्-'हे मनिन् ! इत्थं सदैवाभिमतदैवतवत् किममी न सक्रियन्ते । तव चेदशक्तिस्तदर्द्धविभागो ममास्तु । मामकमेव सर्वं वा दीयतां सदैवेत्यतः कारणान्नोच्यते। तथा कृते भवतो वृथायास एव स्यादिति तन्मुखचन्द्रविनिर्गतैर्गोभिर्निर्वाणोपतापः'स्वामिनः कियानविभागः, सर्वमेव भवदीयमेवे'त्युक्त्वा पटी न्युञ्छनीचक्रे । 5 १९३) अन्यदा यतिदानावसरे मियो मुनिजनसम्मत् श्रीमदनुपमायाः प्रणमत्याः प्राज्या
ज्यपूर्ण घृतपानं पृष्ठे पतितमालोक्य कुपितं तेजःपालमत्रिणमिति सान्त्वितवती 'यत्तव स्वामिनः प्रासादान्मुनिजनपुण्यपात्रपतितैराज्यैरङ्गेऽभ्यङ्गो भवतीति तत्पूर्णदान विधिचमत्कृतो मश्री पञ्चाङ्गप्रसादपूर्वम्
२२९. दानं प्रियवाक्सहितं ज्ञानमगर्व क्षमान्वितं शौर्यम् । त्यागसहितं च वित्तं दुर्लभमेतच्चतुर्भद्रम् ॥ 10 इति युक्तोक्तिपूर्वं च तां मन्त्री प्रशशंस । इत्यनेकधा दानावदातनिकषरेखां प्राप्तां२३०. लक्ष्मीश्चला शिवा चण्डी शची सापत्यदूषिता । गङ्गा न्यग्गामिनी वाणी वाक्साराऽनुपमा ततः॥
इत्यादिभिः स्तुतिभिजैनाचार्यैः स्तूयते स्म । १९४) अथान्यदा पश्चग्रामसङ्ग्रामाधिरूढयोः श्रीवीरधवल-लवणप्रसादयोः श्रीवीरधवलपत्नी राज्ञी जयतलदेवी सन्धिविधानहेतवे जनकं प्रतीहार' श्रीशोभनदेवमुपागता । 'किं वैधव्याधीरुः 15 सन्धिबन्धं कारयसि?' इति तेनाभिहिता । वीरचूडामणेः पत्युःश्रीवीरधवलस्योन्नतिमारोपयन्ती
सा'पितृकुलविनाशशङ्कया भूयो भूयोऽहमेवं व्याहरामि। तुरगपृष्ठाधिरूढे तस्मिन्वीरे स कोऽस्ति सुभटो यस्तत्सन्मुखे स्थास्यतीति व्याहृत्य सा सामर्षेव प्रतस्थे। अथ तस्मिन्समरसंरम्भे प्रहारव्यथाव्याकुले श्रीवीरधवले भुवस्तलमलंकुर्वति* किञ्चिदन्तर्भग्ने समग्रसुभटवर्गे 'एक एवायं पत्तिः
पतित' इति सकलं निजबलमुत्साहयन् श्रीलवणप्रसादः समस्तानपि रिपून् लीलयैव समूलकाषं 20 कषितवान् । इत्थमेकविंशतिकृत्वः सत्त्वगुणरोचिष्णू रणरसिकतया क्षेत्रे पितुरने पतितः।
२३१. यः पश्चग्रामसङ्ग्रामभूमौ भीमपराक्रमः । घातैः पपात सञ्जातैरश्वतो न तु गर्वतः॥ १९५) श्रीवीरधवलस्यायुःपर्यन्ते प्रतितीर्थ प्रस्थितस्य दत्तमेकधा सहस्रगुणमुपलभ्यत इति रूढेः श्रीतेजःपालेन जन्मसुकृतं ददे। तदनु तस्मिन् खामिनि विपन्ने तत्सौभाग्यातिशयात्सेवकानां विंशत्यधिकशतेन सहगमनं चक्रे । तदनु श्रीतेजापालेन प्रेतवने यामिकान्मुक्त्वा लोकस्य 25 स निर्बन्धो निषिद्धः।।
२३२. आयान्ति यान्ति च परे ऋतवः क्रमेणः सञ्जातमेतदृतुयुग्ममगत्वरं तु ।
वीरेण वीरधवलेन विना जनानां वर्षा विलोचनयुगे हृदये निदाघः ॥ १९६) अथ श्रीमत्रिणा वीरधवलस्य सुतो" वीसलदेवो राज्येऽभिषिक्तः। श्रीअनुपमदेव्या विपत्तौ तेजःपालस्य आरूढे पॅन्थावनिवर्तमाने तत्रागतैर्भट्टा० श्रीविजयसेनसूरिभिर्बलवत्पुरुषै30 रुपशमितायां विपदि किश्चिचेतनया सापत्रपः श्रीतेजःपालः सूरिणोचे-'वयमस्मिन्नवसरे भवतः
1P'मम' इत्येव । 2 P नास्ति 'सर्व वा'। 3 P भवतां वृथा प्रयासः। 4 P इत्युदीर्य। 5 P चकार । 6 D सम्मर्दने । 7 PD प्रति; B प्रती। 8 AD वीरधवले। * ABD आदर्श एतत्पदाने एव 'यः पञ्चग्रामः' इति श्लोको लिखितो लभ्यते । 9D प्रस्थितेन। 10 11 एतत्पदद्वयं BP नास्ति । 12 D तेजःपाला रूढशोकग्रन्थावनि। 13 D विहाय 'सूरिणा' नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org