________________
प्रकाशः] वस्तुपाल-तेजःपालप्रबन्धः।
१०३ इत्यत्र' आतिशब्दपारितोषिके' श्रीमत्रिणा षोडशसहस्रद्रम्माणां दातिः' प्रसादीकृता । कचिचिन्तातुरस्य मत्रिणो भूमि मृगयमाणस्य समागतः सोमेश्वरदेवः समयोचितमिदमपाठीत्२२४. एकस्त्वं भुवनोपकारक इति श्रुत्वा सतां जल्पितं लज्जानम्रशिराः स्थिरातलमिदं यद्वीक्ष्यसे वेधि तत् ।
वाग्देवीवदनारविन्दतिलकः श्रीवस्तुपालः स्वयं पातालालिमुदिधीर्घरसकृन्मार्ग भवान् मार्गति ॥ मन्त्रिणास्य काव्यस्य पारितोषिकेष्टौ सहस्राणि प्रदत्तानि । तथा__ २२५. त्वचं कर्णः शिबिमांसं जीवं जीमूतवाहनः । ददौ दधीचिरस्थीनि... इति त्रिषु पदेषु पण्डितेष्वधीयमानेषु पण्डितजयदेवः समस्यापदमिव
वस्तुपालः पुनर्वसु॥
इत्युच्चरन् सहस्रचतुष्टयं लेभे । तथा सूरीणां दर्शनप्रतिलाभनावसरे केनापि दुर्गतद्विजातिना याचनया तन्नियुक्तेभ्यः कृपया 10 पटीमुपलभ्य मन्त्रिणं प्रति समयोचितमित्यूचे२२६. क्वचित्तूलं क्वचित्सूत्रं कार्पासास्थि क्वचित्क्वचित् । देव ! त्वदरिनारीणां कुटीतुल्या पटी मम ॥
एतत्पारितोषिके मन्त्रिणा दत्तानि पञ्चदशशतानि । तथा बालचन्द्रनाम्ना पण्डितेन श्रीमत्रिणं प्रति२२७. गौरी रागवती त्वयि त्वयि वृषो बद्धादरस्त्वं युतो भूत्या त्वंच लसद्गुणः शुभगणः किं वा बहु महे। 15 श्रीमत्रीश्वर ! नूनमीश्वरकलायुक्तस ते युज्यते बालेन्दुश्चिरमुच्चकै रचयितुं त्वत्तोऽपरः कः प्रभुः॥
इत्युक्ते तस्याचार्यपदस्थापनायां द्रम्मसहस्रचतुष्टयं व्ययीकृतम् । १९१) कदाचिम्लेच्छपतेः सुरताणस्य गुरुं मालिमं मखतीर्थयात्राकृते इह समागतमवगम्य तजिघृक्षुभ्यां श्रीलवणप्रसाद-वीरधवलाभ्यां श्रीतेजःपालमन्त्री मन्त्रं पृष्ट एवमाख्यातवान
२२८. धर्मच्छद्मप्रयोगेण या सिद्धिर्वसुधाभुजाम् । स्वमातृदेहपण्येन तदिदं द्रविणार्जनम् ॥ 20 इति नीतिशास्त्रोपदेशेन तयोवृकयोरिव छागमुन्मोच्य पाथेयादिना सत्कृत्य च तं तीर्थ प्रहितवान् । स च कियद्भिर्वषैः पश्चाव्यावृत्तः श्रीमन्त्रिणा तदुचितनेपथ्यादिभिः सत्कृतः स स्वस्थान प्राप्तस्तीर्थगुणानां विस्मरन् श्रीसुरताणपुरतः श्रीवस्तुपालमेव वर्णयामास । स सुरताणस्तदनन्तरम्-'अस्माकं देशे भवानेवाध्यक्षोऽहं तु भवतः सेलभृत्, तत्त्वयाहं यत्कृत्यादेशेनैव सर्वदानुग्राह्य' इति प्रतिवर्ष तत्महितयमलकपत्रेणोपरुध्यमानः श्रीमन्त्रीशः श्रीशत्रुञ्जयभूमिगृह-25 योग्यं श्रीयुगादिजिनबिम्बं धन्यंमन्यमानस्य सुरताणस्यानुज्ञया तद्देशवर्तिन्या मैम्माणीनान्याः खन्याः प्रयत्नशतैरानीतवान् । तस्मिन्नारोहति श्रीमूलनायकस्यामर्षात्पर्वते विद्युत्पातः समजनि । ततः प्रभृति श्रीमन्त्रीश्वरस्याजीवितान्तं श्रीदेवपादैर्दर्शनं न ददे।
१९२) कस्मिंश्चित्पर्वणि श्रीमदनुपमया निरुपमे मुनीनामन्नदाने यदृच्छया दीयमाने कायौत्सुक्यात्तदागतः श्रीवीरधवलदेवः सिताम्बरदर्शनेन" द्वारप्रदेशं पाणिन्धममालोक्य विस्मयमेरमा-30 . 1P आदरों एवेदं पदं लभ्यते। 2 A अति०, D नास्ति। 3 एतत्पदमपि D नास्ति । 4 BP षोडशसहस्राः। 5D दत्तिः, BP नास्ति । 6 ABD अपाठीत्-तद्यथा। 7 Pधरा। 87 ध्रुवं । 9P प्रस्तावे। 10 D 'चतुष्टयं नास्ति । 11 D सुरताण । 12P मंख। 13 Pइदमूचे। 14 Dod दिनैः 15 A मुम्मण; B मुन्माणी मुम्माणी। 16 ABD 'अर्थ' स्थाने 'मपि। 17DOदर्शनिन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org