________________
प्रकाशः ]
वस्तुपाल-तेजःपालप्रबन्धः। प्राभृतमुपदौकितं निषिध्य निजमेवं व्यापारं समर्पयन् 'यत्तवेदानी वर्तमान वित्तं तत्ते कुपितोऽपि प्रतीतिपूर्व पुनरेवाददामी'ति अक्षरपत्रांन्तरस्थबन्धपूर्वकं श्रीतेजःपालाय व्यापारसम्बन्धिनं पञ्चाङ्गप्रसादं ददौ। ..
२१३. अकरात्कुरुते कोशमवधाद्देशरक्षणम् । भुक्तिवृद्धिमयुद्धाच्च स मन्त्री बुद्धिमांश्च सः॥ १८६) निखिलनीतिशास्त्रोपनिषन्निषण्णधीः खखामिनं वर्द्धयन् भानूदये कालपूजया विधि- 5 वच्छ्रीजिनमर्चित्वा, गुरूणां चन्दनकर्पूरपूजानन्तरं द्वादशावर्त्तवन्दनादनु यथावसरप्रत्याख्यानपर्वमपूर्वमेकैकं श्लोकं गुरोरध्येति । मन्त्रावसरानन्तरं सद्यस्करसवतीपाकभोजनानन्तरं, मुनालनामा महोपासकस्तदङ्गालेखकोऽवसरे रहसि' पप्रच्छ-स्वामिनाऽहर्मुखे शीतान्नमाहार्यते किंवा सद्यस्कमिति पृच्छन्तं मन्त्रिणा ग्राम्योऽयं इति द्विस्त्रिविधीर्य कदाचित्क्रोधानुबन्धात् पशुपाल इत्याक्षिप्तः । स धृतधैर्य 'उभयोः कश्चिदेकतरः स्यादि'त्यभिहिते" तद्वचश्चातुरीचमत्कृतचित्तेन 10 मन्त्रिणा 'अनधिगतभवदुपदेशध्वनिरहम् , तद्विज्ञ! यथास्थितं विज्ञप्यतामित्यादिष्टः स वाग्ग्मी प्रोवाच-'यां रसवतीमतीव रसप्लुतां सद्यस्कां प्रभुरभ्यवहरति तां प्राक्पुण्यरूपां जन्मान्तरिततयात्यन्तशीतलां मन्ये । किं चेदं मया गुरोः सन्देशवचनमाविष्कृतम् , तत्त्वं तु त एवावधारयन्तीति तत्र पादाववधार्यताम् ।' तेनेति विज्ञप्तः श्रीतेजःपालनामा मन्त्री कुलगुरुभद्दारकश्रीविजयसेनसूरीणामभ्यर्णमागतः। गृहिधर्मविधि गुरून् पप्रच्छ। तैरुपासकदशाभिधसप्तमाङ्गा-15 जिनोदिते देवपूजावश्यकयतिदानादिके गृहिधर्मे समुपदिष्टे, ततःप्रभृति स देवतार्चन विशेषजैनमुनिदानाचं धर्मकृत्यमारब्धवान् । वर्षत्रितयदेवतावसरायपदेन पृथक्कृतेन षट्त्रिंशत्सहस्रप्रमाणेन द्रव्येण बाउलाग्रामे श्रीनेमिनाथप्रासादः समजनि।
(अत्र P आदर्श निम्नगता विशेषाः श्लोका लिखिता लभ्यन्ते-) [१४८] सांयात्रिकजनो येन कुर्वाणो हरणं नृणाम् । निषिद्धस्तदभूदेष धर्मोदाहरणं भुवि ॥ [१४९] स्पृष्टास्पृष्टनिषेधाय विधायावधिवेदिकाम् । पुरेऽस्मिन् वारितस्तेन तक्रविक्रयविप्लवः ॥ [१५०] यन्यूनं यत्र यन्नष्टं यस्तत्र तदचीकरत् । उत्पत्तिरुत्तमानां हि रिक्तपूरणहेतवे ॥ [१५१] अकल्पयदनल्पानि देवेभ्यः काननानि यः । हरनेत्राग्नितापस्य यत्र न सरति सरः॥ [१५२] रम्भासम्भावितैर्यस्य वनैर्वृषनिषेवितैः । मनोज्ञसुमनोवगैः स्वर्गसौन्दर्यमाददे ॥ [१५३] संगृहीतानि हारीतशुकचित्रशिखण्डिभिः । धर्मशास्त्रसधर्माणि यस्योद्यानानि रेजिरे ॥
25 [१५४] दर्शयन् सुमनोभावं श्रीमत्तामतुलामयम् । काननानां स्वबन्धूनां स्वबन्धूनामिवाकरोत् ॥ [१५५] आददानाः पयःपूरं यत्कासारेषु कासराः । विराजन्तेतरां पारावारेष्विव पयोधराः ॥ [१५६] अकारयदयं वापीरपापी यः क्रियारतः । सुधायामपि माधुर्यं यजलैर्गलहस्तितम् ॥ [१५७] ताः प्रपाः कारितास्तेन यदीयं पिबतां पयः । तृप्यन्त्यास्यानि पान्थानां न रूपं पश्यतां दृशः॥ . [१५८] भवार्णवतरी ब्रह्मपुरी येनात्र निर्ममे । यस्यां गायन्ति सामानि नरा नार्यस्तु तद्यशः॥ 30
[१५९] स्फुटं वेष्टयता शुभैः कीर्तिकूटः पटैरिव । दशापि ग्राहिता येन दिशः श्वेताम्बरव्रतम् ॥ .... 1 D समार्पयत्। 2 D•पात्रान्तरसम्बन्धः । 3 A D देशवृद्धिः । 4 D वन्दन। 5 B .रधीत्य । 6 P नास्त्येतत्पदम्। 7 BP विजने इति । 8 AD नास्ति । 9 AD ग्रामेयं द्वेधा त्रेधाऽ। 10 AD क्रोधान्मन्त्रिणा। 11 P इत्युवाच। 12 AD 'चित्तः' इत्येव। 13 AD नास्ति । 14 BP वाचमुवाच । 15 D मन्यते। 16 D 'गृहिधर्म' इत्येव ।
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org