________________
प्रबन्धचिन्तामणिः |
[ चतुर्थः
१८१) श्रीमद्भीमदेवराज्य चिन्ताकारी व्याघ्रपल्ली यसङ्केतप्रसिद्धः श्रीमदानाकनन्दनः श्रीलवणप्रसादश्चिरं राज्यं चकार । तत्सुतः साम्राज्यभारधवलः श्रीवीरधवलः । तन्माता मदनराज्ञी देवराजनाम्नो भगिनीपतेः पट्टकिलस्य भगिन्यां विपन्नायां तस्य बहुतरमनिर्वहमाणमायद्वारं निशम्य तन्निर्वहणाय लवणप्रसादाभिधपतिमापृच्छय शिशुना वीरधवलेन समं तत्र गता सती न 5 स्पृहणीयगुणाकृतिरिति गृहिणी चक्रे । श्रीलवर्णस्तद्वृत्तान्तं सम्यगवगम्य तं व्यापादयितुं निशि
गृहे प्रविष्टः । निभृतीभूय स यावदवसरं निरीक्षते, तावत्स भोजनायोपविशन् 'वीरधवलं विना नानामीति भूयो भूयो व्याहृत्य निर्बन्धात्समानीयैकस्मिन्नेव स्थालेऽनन्नकस्मादापतितशरीरिणं कृतान्तमिव सातङ्कमालोक्य श्यामलास्यो मा भैषीरिति तेनोचे - 'यदहं त्वामेव हन्तुमागतः परमस्मिन्मन्नन्दने वीरधवले वात्सल्यं साक्षाचक्षुषा निरीक्ष्य तदाग्रहान्निवृत्तोऽस्मीत्युक्त्वा ते 10 सत्कृतो यथागतं जगाम ।
१८२) वीरधवलस्यापरपितृकः राष्ट्रकूटान्वयाः साङ्गण- चामुण्डराजादयो वीरव्रतेन' भुवनतलप्रतीताः ।
९८
१८३) अथ स वीरधवलक्षत्रिय उन्मीलित किश्चिचेतनस्तस्मान्मातृवृत्तान्तात्त्रयमाणस्तद्गृहं त्यक्त्वा निजमेव जनकं सिषेवे । स तु आजन्मौदार्यगाम्भीर्यस्थैर्यनयविनयौचित्यदयादानदा15 क्षिण्यादिगुणशाली' शालीनतया कण्टकग्रस्तां कामपि भुवमाक्रम्य पित्रापि कियत्कृतजनपदप्रसादो द्विजन्मना चाहङनाम्ना सचिवेन चिन्त्यमानराज्यभारः प्राग्वाटवंशमुक्तामणिना पुरा श्रीमत्पत्तन वास्तव्येन तत्कालं तत्रायाततेजः पालमन्त्रिणा सह सौहार्दमुत्पेदे ।
10000
[ १०. वस्तुपाल - तेजःपालप्रबन्धः । ]
१८४) अथ प्रकृतमनिणो जन्मप्रबन्धं स्तुमः * - कदाचिच्छ्रीमत्पत्तने भट्टारक श्रीहरिभद्रसू20 रिभिर्व्याख्यानावसरे कुमारदेव्यभिधाना काचिद्विधवातीव रूपवती [बाला' ] मुहुर्मुहुर्निरीक्ष्यमाणा तत्र स्थितस्याशराजमन्त्रिणश्चित्तमाचकर्ष" । तद्विसर्जनानन्तरं मन्त्रिणानुयुक्ता गुरव इष्टदेवतादेशाद्-'अमुष्याः कुक्षौ सूर्याचन्द्रमसोर्भाविनमवतारं पश्यामः । तत्सामुद्रिकानि भूयो भूयो विलोकितवन्तः' इति प्रभोर्विज्ञाततत्त्वः स तामपहृत्य निजां प्रेयसीं कृतवान् । क्रमात्तस्या उदरेऽवतीर्णौ तावेव ज्योतिष्केन्द्राविव" वस्तुपाल तेजःपालाभिधानौ सचिवाव25 भूताम् ।
१८५) अथान्यदा श्रीवीरधवलदेवेन निजव्यापारभारायाभ्यर्थ्यमानः प्राक् खसौधे तं सपari भोजयित्वा श्रीअनुपमा राजपत्ये श्रीजयतलदेव्यै निजं कर्पूरमयताडङ्कयुग्मं कर्पूरमयो मुक्ताफलसुवर्णमयमणिश्रेणिभिरन्तरिताभिर्निष्पन्नमेकावलीहारं प्राभृतीचकार । मत्रिणः
Jain Education International
1P 'मिधमभिकमा ०; B 0 भिभ्रमल्लिकमा ०। 2BP नास्ति 'श्रीलवण:' । 5 D 'मातृ' नास्ति । 6 D सवौदार्य ० । 7 P '० गाम्भीर्यधैर्यादिगुणशाली' इत्येव । तद्वाक्यस्थाने 'मन्त्रिणस्तु जन्मवार्ता चैत्रम्' एतादृशं वाक्यम् । 9 P प्रतावेव एष 11 B • केन्द्रार्थितवस्तु० ।
For Private Personal Use Only
3 AD मातृकाः । 8P • मनुबभूव । शब्दो विद्यते ।
4D वीरजनत्वेन । * P विहाय अन्यBP आततान ।
10
www.jainelibrary.org