________________
प्रकाशः]
कुमारपालादिप्रबन्धः। १७७) अथ प्रबन्धशतकर्ता रामचन्द्रस्तु तेन भूपापसदेन तप्तताम्रपट्टिकायां निवेश्यमान:
२०९. महिवीढह सचराचरह जिणि' सिरि दिन्हा पाय । तसु अत्थमणु दिणेसरह होइ तु होउ चिराय । इत्युदीर्य दशनाग्रेण रसनां छिन्दन् विपन्न एव व्यापादयांचक्रे ।
॥ इति रामचन्द्रप्रबन्धः॥ १७८) अथ राजपितामहः श्रीमानाम्रभटस्तत्तेजोऽसहिष्णुभिः सामन्तैस्तैः समं तदा लब्धाव- 5 सरैः प्रणामं कारयद्भिराक्षिप्त एवमवादीत्-'देवबुद्ध्या श्रीवीतरागस्य, गुरुबुद्ध्या श्रीहेमचन्द्रमहर्षेः, खामिबुद्ध्या कुमारपालस्यैव मे नमस्कारोऽस्मिन् जन्मनी'ति । जैनधर्मवासितसप्तधातुना तेनेत्यभिहिते रुष्टो राजा युद्धसज्जो भवेति तद्गिरमाकर्ण्य श्रीजिनबिम्बं समभ्ययाऽनशनं प्रपद्याङ्गीकृतसङ्ग्रामदीक्षो निजसौधाद्राज्ञः परिग्रहं निजभटवातेन तुषनिकरमिव विकिरन् घटिकागृहे प्राप्तः। तेषां मलीमसानां सङ्गजनितं कश्मलं धारातीर्थे प्रक्षाल्य तत्कौतुकालोकनागताभिरप्सरो- 10 भिरहपूर्विकया ब्रियमाणो देवभूयं जगाम । २१०. वरं भट्टैर्भाव्यं वरमपि च खिङ्गैर्द्धनकृते वरं वेश्याचार्यैर्वरमपि महाकूटनिपुणैः।
दिवं याते दैवादुदयनसुते दानजलधौ न विद्वद्भिर्भाव्यं कथमपि बुधैर्भूमिवलये ॥ २११. त्रिभिर्वर्षेत्रिभिर्मासैखिभिः पक्षैत्रिभिर्दिनैः । अत्युग्रपुण्यपापानामिहैव फलमश्नुते ॥ इति पुराणोक्तंप्रामाण्यात्स कुनृपतिर्वयजलदेवनाम्ना प्रतीहारेण क्षुरिकया हतो धर्मस्थानपातन'- 15 पातकी कृमिभिर्भक्ष्यमाणः प्रत्यक्षं नरकमनुभूय परोक्षतां प्रपेदे ।
सं० १२३० पूर्व वर्ष ३ अजयदेवेन राज्यं कृतम् । १७९) सं० १२३३ पूर्व वर्ष २ बालमूलराजेन राज्यं कृतम् । अस्य मात्रा नाइकिदेव्या परमर्दिभूपतिसुतयोत्संगे शिशु सुतं नृपं निधाय' गाडरीरघटनामनि घाटे सङ्ग्रामं कुर्वत्या म्लेच्छराजा तत्सत्त्वादकालागतजलदपटलसाहाय्येन विजिग्ये । [१४४] {*चापलादिव बाल्येन रिलता समराङ्गणे । तुरुष्काधिपतेर्येन विप्रकीर्णा वरूथिनी ॥ [१४५] *यच्छिन्नम्लेच्छकङ्कालस्थलमुच्चैर्विलोकयन् । पितुः प्रालेयशैलस्य न स्मरत्यर्बुदाचलः॥
लिते तत्र धात्रा कल्पद्रमाङ्करे । उज्जगामानुजन्मास्य श्रीभीम इति भूपतिः॥ १८०) सं० १२३५ पूर्व वर्ष ६३ श्रीभीमदेवेन राज्यं कृतम् । [१४] *भीमसेनेन भीमोऽयं भूपतिर्न कदाचन । बकापकारिणा तुल्यो राजहंसदमक्षमः ॥
अस्मिन् राजनि राज्यं कुर्वाणे श्रीसोहडनामा मालवभूपतिर्जरदेश विध्वंसनाय सीमान्तमागतः ततः प्रधानेन सम्मुखं गत्वेत्यवादि
२१२. प्रतापी राजमार्तण्ड ! पूर्वस्यामेव राजते । स एव विलयं याति पश्चिमाशावलम्बिनः॥ इति विरुद्धामुपश्रुति तगिरमाकर्ण्य स पश्चान्निववृते । तदनु तेनं तत्पुत्रेण श्रीमदर्जुनदेवनाम्ना गूर्जरदेशभङ्गोऽकारि।
1 D जिण। 2 P दिन्हा सिरि। 3 AD होउत होइ। 4 AD प्रमाणोक्तः। 5 D 'पातन' नास्ति। 6 D'सुतं नपं नास्ति । 7A विधाय। 8 B गाडुरा० । * P आदर्श एव एतच्छोकचतुष्टयं प्राप्यते। 9 AD नास्ति पदमिदम् । 10 D नास्ति । 11 P गूर्जरधरा० ।
20
25
30
13
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org