________________
प्रबन्धचिन्तामणिः ॥
१७४) सं० १२३० वर्षेऽजयदेवो राज्येऽभिषिक्तः ।
[१३९]
( एतद्वर्णनात्मकाऽपि P आदर्श एते विशिष्टाः श्लोकाः प्राप्यन्ते - ) {भूपालोऽजयपालोऽभूत्कल्पद्रुमसमस्ततः । चक्रे वसुन्धरा येन काञ्चनैरनकिश्चना || [१४०] दण्डे मण्डपका हैमी सह मत्तैर्मतङ्गजैः । दत्त्वा पादं गले येन जाङ्गलेशादगृह्यत ॥ 5 [१४१] जामदम्य इवोद्दामधामभत्सितभास्करः । क्षत्रास्रक्षालितां धात्रीं श्रोत्रियत्रा चकार यः ॥ [१४२] दानानि ददतो नित्यं नित्यं दण्डयतो नृपान् । नित्यमुद्वहतो नारीर्यस्यासीत् त्रिगणः समः ॥ } [१४३] धृतपार्थिवनेपथ्ये निष्क्रान्तेऽत्र शतक्रतौ । जयन्ताभिनयं चक्रे मूलराजस्तदङ्गजः ॥
१७५) अस्मिन् अजयदेवे' पूर्वजप्रासादान् विध्वंसयति सति सीलणनामा कौतुकी नृपतेः पुरः प्रारब्धेऽवसरे कृतकामपटुतां मायया निर्माय तत्र स्वकल्पितं तृणमयं देवकुलपञ्चकं पुत्रेभ्यः 10 समर्प्य 'ममानन्तरं भक्त्यतिशयेनाराधनीयमित्यनुशिष्यान्त्यावस्थायां यावदास्ते तावत्तेन लघुपुत्रेण तत्तूर्णं चूर्णितमाकर्ण्य 'रे पुत्राधम' ! श्रीमदजयदेवेनापि पितुः परलोकानन्तरं तद्धर्मस्थानानि विध्वंसितानि, त्वं त्वधुनैवं मयि विद्यमानेऽपि चूर्णयन् ' अधमाधमतां गतोऽसी'ति तस्य तदवसरालापेन' सत्रपो नृपस्तस्मादसमञ्जसाद्विरराम । तद्दिनावशिष्टाः श्रीकुमारविहारा अद्यापि दृश्यन्ते । श्रीतारङ्गदुर्गे अजयपालनाम्ना अजितनाथो धूतैरित्युपायेन रक्षितः । ।
१७६) तदनु श्रीअजयदेवेन श्रीकपर्द्दिमन्त्री महामात्यपदं दातुमत्यर्थमभ्यर्थितः । 'प्रातः शकुनान्यवलोक्य तदनुमत्या प्रभोरादेश माचरिष्यामीत्यभिधाय शकुनगृहं गतः । ततः सप्तविधं दुर्गादेव्याः याचितं शकुनमवाप्य तच्छकुनं पुष्पाक्षतादिभिरभ्यर्च्य कृतकृत्यं मन्यमानः पुरगोपुरान्तः प्राप्तो नदन्तं वृषभमीशानदिग्भागे विलोक्यातिशयस्मेरमनाः खं निवासमासाद्य भोजनानन्तरं मरुवृद्धेन यामिकेन शकुनखरूपं पृष्टः श्रीकपर्दी तदग्रे तत्खरूपमा20 दिश्य तांस्तुष्टाव । ततो मरुवृद्धः -
15
९६
२०६. नद्युत्तारेऽध्ववैषम्ये दुर्गे संनिहिते भये । नारीकार्ये रणे व्याधौ विपरीता प्रशस्यते ॥ इति प्रामाण्याद्भवानासन्नव्यसनतया मतिभ्रंशात्प्रतिकूलमप्यनुकूलं मनुषे । यस्तु वृषभो भवता शुभः परिकल्पितः सोऽपि भवद्व्यापत्त्या शिवस्याभ्युदयं पश्यंस्तद्वाहनोक्षा जगर्ज । इति तदुक्तिमवमन्यमाने तस्मिन्नापृच्छ्य तीर्थान्यवगाहुं" गते, स नृपतिना प्रसादीकृतां मुद्रामासाद्य महता 25 महेन समधिगतनिजसौधे विश्रम्य निशि नृपतिना विधृतः समानप्रतिष्ठैरभिभवितुमारब्धः ।
२०७. जो करिवराण कुम्भे पायं दाऊण मुत्तिए" दलइ । सो सीहो विहिवसओ" जम्बूयपर्यंपिल्लणं सहइ ॥ इत्यादि विमृशन्कटाहिकायां प्रक्षेपकाले
२०८. अर्थिभ्यः कनकस्य दीपकपिशा विश्राणिताः कोटयो" वादेषु प्रतिवादिनां विनिहिताः शास्त्रार्थगर्भा गिरः । उत्खातप्रतिरोपितैर्नृपतिभिः शरैरिव क्रीडितं कर्त्तव्यं कृतमर्थिता यदि विधेस्तत्रापि सज्जा वयम् ।। 30 स सुधीरिति काव्यमधीयंस्तथैव व्यापादयांचक्रे ।
॥ इति मन्त्री " श्रीकपर्दिप्रबन्धः ॥
1 P विना नान्यत्रेदं पदं । तदालापेन' एतादृशः पाठः । ० मानसः । 7 ABP नास्ति । तदर्थावगाढुं । 13 P मुत्तियं । 18 AD 'मंत्री' नास्ति
काव्यं ।
।
Jain Education International
[ चतुर्थः
2 P विना नान्यत्र । 3 AD त्वद्यापि । + एतदन्तर्गतपाठस्थाने ABD 'अधमतमोसीति एतदन्तर्गता पंक्तिः P आदर्श एवोपलभ्यते । 4 P कृतकृत्य मानी । 5 P गोपुरान्तिके । 6P 8 D तथा । 9 D मनुते । 10 D यस्त्वया वृषभः । 11 D तद्वदाहात उक्षा । 12 D 14 P सो विहिवसेण सीहो । 15 AD परिपिल्लणं ।
16P राशयः । 17 AD अन्त्य -
For Private Personal Use Only
www.jainelibrary.org