________________
प्रकाशः]
कुमारपालादिप्रबन्धः ।
[१२५] {कर्णाटे गूर्जरे लाटे सौराष्ट्र कच्छ-सैन्धवे । उच्चायां चैव भंभेयां मारवे मालवे तथा ॥ [१२६] 'कौंकणे तु तथा राष्ट्रे कीरे जांगलके पुनः । सपादलक्षे मेवाडे ढील्यां जालन्धरेऽपि च ॥ [१२७] 'जन्तूनामभयं सप्तव्यसनानां निषेधनम् । वादनं न्यायघण्टाया रुदतीधनवर्जनम् ॥}
१६९) अथ प्रभोः कदाचित् , कच्छपराजलक्षराजमातुर्महासत्याः शापाच्छ्रीमूलराजान्वयिनां राजन्यानां लूतारोगः सङ्क्रामतीति सम्बन्धात्तुं गृहिधर्मप्रतिपत्त्यवसरे प्रभोरुगणितराज्यभारे । श्रीकुमारपाले तच्छिद्रेण प्रविश्य लूताव्याधिर्वाधामधात् । तदुःखदुःखिते सराजलोके राज्ञि प्रणिधानान्निजमायुः सबलं वीक्ष्याऽष्टाङ्गयोगाभ्यासेन प्रभवस्तं लीलयोन्मूलितवन्तः।
१७०) कदापि कदलीपत्राधिरूढं कमपि योगिनमालोक्य विस्मिताय नृपतये आसनबन्धेन चतुरङ्गुलभूमित्यागाद्ब्रह्मरन्ध्रेण निर्यत्तेजःपुञ्ज प्रभवो दर्शयामासुः।।
१७१) अथ चतुरशीतिवर्षप्रमाणायुःपर्यन्ते निजमवसानदिनमवधार्यान्त्याराधनक्रियायामन-10 शनपूर्व प्रारब्धायां तदर्तितरलिताय नृपतये 'तवापि षण्मासीशेषमायुरास्ते, सन्तत्यभावाद्विद्यमान एव निजामुत्तरक्रियां कुर्या' इत्यनुशिष्य दशमद्वारेण प्राणोत्क्रान्तिमकार्षुः । तदनन्तरं प्रभोः संस्कारस्थाने तद्भस्म पवित्रमिति राज्ञा तिलकव्याजेन नमश्चक्रे । ततः समस्तसामन्तैस्तदनु नगरलोकैस्तत्रत्यमृत्लायां गृह्यमाणायां तत्र हेमखड्ड इत्यद्यापि प्रसिद्धिः। । १७२) अथ राजा बाष्पाविललोचनः प्रभुशोकविक्लवमनाः सचिवैर्विज्ञप्त इदमवादीत्-'स्वपुण्या-15 र्जितोत्तमतमलोकान् प्रभून्न शोचामि किं तु निजमेव सप्ताङ्गं राज्यं सर्वथा परिहार्य राजपिण्डदोषदूषितं यन्मदीयमुदकमपि जगद्गुरोरङ्गे न लग्नं तदेव शोचामी ति प्रभुगुणानां स्मारं स्मारं सुचिरं विलप्य प्रभूदिते दिने तदुपदिष्टविधिना समाधिमरणेन नृपः खर्लोकमलंचकार ।
(अत्र P आदर्श निम्नोद्धृता एतदुपश्लोकनश्लोकाः प्राप्यन्ते-) . [१२८] {पृथुप्रभृतिभिः पूर्वैर्गच्छद्भिः पार्थिवैर्दिवम् । स्वकीयगुणरत्नानां यत्र न्यास इवार्पितः॥ . 20
(१२९] न केवलं महीपालाः सायकैः समराङ्गणे । गुणैर्लोकंपृणैर्येन निर्जिताः पूर्वजा अपि ॥ . [१३०] वीतरागरतेयस्य मृतवित्तानि मुश्चतः । देवस्येव नृदेवस्य युक्ताभूदमृतार्थिता ॥
[१३१] करवालजलैः स्नातां वीराणामेव योऽग्रहीत् । धौता बाष्पाम्बुधाराभिर्निर्वीराणां न तु श्रियम् ॥ [१३२] शूराणां सम्मुखान्येव पदानि समरे ददौ । यः पुनस्तकलत्रेषु मुखं चक्रे परामुखम् ॥ [१३३] हृदि प्रविष्टयद्वाणक्लिष्टेनाघूर्णितं शिरः । जाङ्गलक्षोणिपालेन व्याचक्षाणैः परैरपि ॥ [१३४] चूडारत्नप्रभाकनं ननं गर्वादकुर्वतः । कणशः कुडणेशस्य यश्चकार शरैः शिरः॥ [१३] रागाद् भूपालबल्लाल-मल्लिकार्जुनयोर्मधे । गृहीतो येन मूर्धानौ स्तनाविव जयश्रियः ॥ [१३६] दक्षिणक्षितिपं जित्वा यो जग्राह द्विपद्वयम् । तद्यशोभिः करिष्यामो विश्वं नश्यद्विपद्वयम् ॥ [१३७] विहारं कुर्वता वैरिवनिताकुचमण्डलम् । महीमण्डलमुद्दण्डविहारं येन निर्ममे ॥ [१३८] पादलग्नैर्महीपालैः पशुभिश्च तृणाननैः । यः प्रार्थित इवात्यर्थमहिंसाव्रतमग्रहीत् ॥} 30
25
-
१७३) सं० ११९९ वर्षपूर्व ३१ श्रीकुमारपालदेवेन राज्यं कृतम् ।
tP आदर्श एव एतच्छ्लोकत्रयं प्राप्यते। 1 D नास्ति । 2 D संक्रामतीति स व्याधिः कुमारपाले बाधामधात् । सम्बन्धात्-। 3D रणमूलभूमिः। 4 D नास्ति । 5 D संस्कारादनु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org