________________
प्रबन्धचिन्तामणिः।
[ चतुर्थः १६६) अथ कस्मिन्नप्यवसरे सपादलक्षं प्रति सज्जीकृते सैन्ये श्रीवाग्भटस्यानुजन्मा चाहडनामा मन्त्री दानशौण्डतया दूषितोऽपि भृशमनुशिष्य भूपतिना सेनापतिश्चक्रे । तेन प्रयाणद्वित्रयानन्तरमस्तोकमर्थिलोकं मिलितमालोक्य कोशाधिपल्लिक्षद्रव्ये याचिते सति नृपादेशात्तस्मिन्नददाने, अथ तं कशाप्रहारेणाहत्य सेनापतिः कटकान्निरवासयत् । स्वयं तु यदृच्छया दानैः 5 प्रीणितार्थिलोकश्चतुर्दशशतीसंख्यासु करभीष्वारोपितैर्द्विगुणैः सुभटैः समं सञ्चरन् मितैः प्रया
णैर्बम्बेरानगरप्राकारं वेष्टयामास । अथ तस्यां निशि सप्तशतीकन्यानां विवाहः प्रारब्धोऽस्तीति नगरलोकान् मत्वा तद्विवाहार्थं तथैव निशि स्थित्वा प्रातः प्राकारपरावर्त चकार । तत्राधिगतं वर्णकोटीः सप्त तथैकादशसहस्राणि वडवानामिति सम्पत्तिगर्भितां विज्ञप्तिकां वेगवत्तरैनरै पं प्रति प्राहिणोत् । स्वयं तत्र देशे श्रीकुमारपालनृपतेराज्ञां दापयित्वाऽधिकारिणो नियोज्य व्याघु10 टितः। श्रीपत्तनं प्रविश्य राजसौधमधिगम्य नृपं प्रणनाम । नृपस्तदुचितालापावसरे तद्गुणरजि. तोऽप्येवमवादीत्-'तव स्थूललक्ष्यतैव महहूषणं [*बाढान्तिकयोः साधनादौ साधीयान् नेदीयाप्रयोगनिष्पत्तिः] रक्षामन्त्रः, नो वा चक्षुर्दोषेणोद्ध एव विदीयंसे। यं व्ययं भवान् कुरुते तादृशं कर्तुमहमपि न प्रभूष्णुः ।' स इति श्रुतपादेशो नृपं प्रति 'तथ्यमेव तदादिष्टं देवेन, एवंविधं व्ययं कर्तुं प्रभुर्न प्रभवति । यतः स्वामी परम्परया न नृपतेः सुतः। अहं तु नृपपुत्रः। अतो 15 मयैव साधीयान् द्रव्यव्ययः क्रियते। तेनेति विज्ञप्ते नृपतिस्तोपं करोतु रोषं वा, निकषं निकषाकाञ्चनश्रियमासाद्य, अनर्ग्यतां लभमानो नृपतिविसृष्टः खं पदं प्रपेदे ।
॥ इति राजघरदृचाहडप्रबन्धः॥ १६७) तथा तस्य कनीयान् भ्राता सोलाकनामा मण्डलीकसत्रागारमिति बिरुदं बभार ।
१६८) अथ कदाचिद् आनाकनामा मातृष्वस्रीयस्तत्सेवागुणतुष्टेन राज्ञा दत्तसामन्तपदोऽपि 20 तथैव सेवमानः कदापि मध्यन्दिनावसरे चन्द्रशालापल्यङ्कस्थितस्य नृपतेः पुरो निविष्टः सहसा कमपि प्रेष्यं तत्र प्राप्त प्रेक्ष्य कोऽयमिति पृष्टे नृपतिना' श्रीमदानाकः खं कर्मकरमुपलक्ष्य तत्सङ्केत्तानिकेतनान्निर्गत्य सकौशलं 'पृष्टः पुत्रजन्मवर्धापनिकां प्रार्थयामास । स तया वार्त्तया तु दिनकरप्रभयेव विकसितवदनारविन्दं तं विसृज्य खं पदमुपेतः। राज्ञा किमेतदिति पृष्टस्तेन
वामिनः पुत्रोत्पत्तिरिति विज्ञप्ते; स वसुधाधवः स्वगतं किश्चिदवधार्य तं प्रति प्रकाशं प्राह25'यजन्म निवेदयितुमयं कर्मकरो वेत्रिभिरस्खलित एवेमां भुवमाप तावता पुण्योपचयेनायं गूर्जरदेशे नृपो भावी, परमस्मिन्पुरे धवलगृहे च न; यतोऽतः स्थानादुत्थापितस्य तवाग्रे सुतोत्पत्तिनिवेदिता," ततो हेतो स्मिन्नगरेश्वरत्वम्।
॥ इति विचारचतुर्मुखेन श्रीकुमारपालदेवेन निर्णीतो" लवणप्रसादराणकप्रबन्धः॥
२०५. आज्ञावर्तिषु मण्डलेषु विपुलेष्वष्टादशवादरादब्दान्येव चतुर्दश प्रसृमरां मारिं निवायौंजसा । 30- कीर्तिस्तम्भनिभांश्चतुर्दशशतीसंख्यान्विहारांस्तथा कृत्वा निर्मितवान्कुमारनृपति नो निजैनोव्ययम् ॥
1P कोशाध्यक्षात् । 2 AD चरैः। 3 P दापयामास। * कोष्टकगता पंक्तिः AD आदर्श दश्यते । 4 D नोचेत् । 5 D अथ। 6 AD 'इति' नास्ति । 7P नृपतिना आदिष्टः। 8 B निकेतात्; P नास्ति । एतदन्तर्गतपाठस्थाने P आदर्श 'पृच्छंस्तेन पुत्रजन्मना व पितो दिनकरप्रभाविनिद्वारविन्दं सुन्दरवदनस्तं' एतादृशः पाठः 9 P क्षितिपतिना। 10 D एवायमाप। 11 P वृत्तांतोऽयं निवेदितः। 12 D निर्णीतम् । 13 P विहाय नान्यत्र 'राणक' शब्दः ।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org