________________
प्रकाशः]
कुमारपालादिप्रबन्धः । स मन्त्री कमपि चारित्रिणमन्वेषयामास । तस्मिन्ननुपलभ्यमाने कमपि वण्ठं तद्वेषमानीय निवेदिते, मन्त्री तदङ्घी' ललाटेन परिस्पृशन् तत्समक्षं दशधाऽऽराधनां विधाय श्रीमानुदयनः परलोकं प्राप । वण्ठस्तु चन्दनतरोरिव तद्वासनापरिमलेन क्षुद्रद्रुमवद्वासितोऽनशनप्रतिपत्तिपूर्वकं रैवतके जीवितान्तं चकार ।
१४५) अथाणहिल्लपुरं प्राप्तैस्तैः स्वजनैस्तं वृत्तान्तं ज्ञापितौ वाग्भटाम्रभटौ तानेवाभिग्रहान् 5 गृहीत्वा जीर्णोद्धारमारेभाते। वर्षद्वयेन श्रीशत्रुञ्जये प्रासादे निष्पन्ने उपेत्यागतमानुषेण व पनिकायां याच्यमानायां पुनरागतेन द्वितीयेन पुरुषेण 'प्रासादः स्फुटित' इत्यूचे । ततस्तप्तत्रपुपायां गिरं निशम्य श्रीकुमारपालभूपालमापृच्छय महं० कपर्दिनि श्रीकरणमुद्रां नियोज्य तुरंगमाणां चतुर्भिः सहस्रैः सह श्रीशत्रुञ्जयोपत्यकां प्राप्य वनाम्ना बाहडपुरनगरं निवेशयामास । सभ्रमे प्रासादे पवनः प्रविष्टो न निर्यातीति स्फुटनहेतुं शिल्पिभिर्निीयोक्तम्, भ्रमहीने तु' प्रासादे 10 निरन्वयतां च विमृश्याऽन्वयाभावे धर्मसन्तानमेवास्तु; पूर्वोद्धारकारिणां श्रीभरतादीनां पतौ नामास्तु-इति तेन मन्त्रिणा दीर्घदर्शिन्या बुद्ध्या विभाव्य भ्रमभित्त्योरन्तरालं शिलाभिर्निचितं विधाय वर्षत्रयेण निष्पन्ने प्रासादे कलशदण्डप्रतिष्ठायां श्रीपत्तनसङ्गं निमन्त्रणापूर्वमिहानीय महता महेन सं० १२११* वर्षे ध्वजाधिरोपं मन्त्री कारयामास । शैलमयविम्बस्य मम्माणीयखनसत्कपरिकरमानीय निवेशितवान् । श्रीबाहडपुरे नृपतिपितुर्नाम्ना श्रीत्रिभुवनपालविहारे श्री-15 पार्श्वनाथं स्थापितवान् । तीर्थपूजाकृते च चतुर्विशत्यारामानगरपरितो व देवलोकस्य ग्रासवासादि दत्त्वा चैतत्सर्वं कारयामास । अस्य तीर्थोद्धारस्य व्यये१९१. षष्टिलक्षंयुता कोटी व्ययिता यत्र मन्दिरे । स श्रीवाग्भटदेवोत्र वर्ण्यते विबुधैः कथम् ॥
॥ इति श्रीशत्रुञ्जयोद्धारप्रबन्धः॥ १४६) अथ विश्वविश्वैकसुभटेन श्रीआम्रभटेन पितुःश्रेयसे भृगुपुरे श्रीशकुनिकविहारप्रासा-20 दप्रारम्भे खन्यमाने गर्तापूरे नर्मदासान्निध्यादकस्मान्मिलितायां भूमौ छादितेषु कर्मकरेषु कृपापरवशतयात्मानमेवामन्दं निन्दन् सकलत्रपुत्रस्तत्र झम्पामदात् । तत्साहसातिशयात्तस्मिन्प्रत्यूहे निराकृते शिलान्यासपूर्व समस्तप्रासादे निष्पन्ने कलशदण्डप्रतिष्ठावसरे समस्तैनगरसङ्घानिमन्त्रणपूर्वं तत्रानीय यथोचितमशनवस्त्राभरणादिसन्मानैः सन्मान्य समस्तेषु यथागतं प्रहितेषु, आसन्ने लग्ने सञ्जायमाने भट्टारकश्रीहेमचन्द्रमुरिपुरस्सरं सनृपतिं श्रीमदणहिल्लपुरसङ्घ 25 तत्रानीयातुल्यवात्सल्यादिभिर्भूषणादिदानैश्च सन्तर्प्य ध्वजाधिरोपाय सञ्चरन्नर्षिभिः "स्वमन्दिर मुषितं कारयित्वा श्रीसुव्रतप्रासादे ध्वजं महाध्वजोपेतमध्यारोप्य हर्षोत्कर्षात्तत्रानालस्यं लास्यं विधाय तदन्ते भूपतिनाऽभ्यर्थित आरात्रिकं गृह्णन् तुरङ्गं द्वारभट्टाय दत्त्वा" राज्ञा खयं कृततिलकावसरः, द्वासप्तत्या सामन्तैश्चामरपुष्पवर्षादिभिः कृतसाहाय्यस्तदात्वागतार्य बन्दिने कृतकऋणवितरणो बाहुभ्यां धृत्वा बलात्कारेण नृपेणावतार्यमाणारात्रिकमङ्गलप्रदीपः श्रीसुव्रतस्य च 30
1 BP तच्चरणौ। 2 A उवाच। 3 BP 'ततः' नास्ति । 4 P चतुःसहस्रैरश्वैः; B तुरंगमचतुर्भिः सहस्रैः। 5 B नास्ति । 6 BP बाहडपुरमिति नगरं न्यास्थत् । 7 AD च । 8 D निरवद्यतां । * A सं० ६५, Da-b सं० ११६५ । 9 AB सप्तपष्टिलक्ष०;P सप्तलक्ष। 10 D बाधितेषु। 11D 'समस्त' नास्ति। 12 A समन्तेषु; D सामन्तेषु । 13 BD अतुच्छ०। 14 D स्वयं स्वं मन्दिरं। 15 P वितीर्य। 16 AD •वसरे। 17 BOस्वागताय; Doभ्यागताय ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org