________________
प्रबन्धचिन्तामणिः ।
[ चतुर्थः मौलियत्कृत्यमादिशेति व्याजहार । अथ तत्रैव नृपतेर्यावजीवं पिशित-प्रसन्नयोर्नियमं दत्त्वा ततः प्रत्यावृत्तौ क्षमापती श्रीमदणहिल्लपुरं प्रापतुः।
१४३) श्रीजिनवदननिर्गमपावनीभिः शुद्धसिद्धान्तगीर्भिः प्रतिवुद्धो नृपः प र माई त बिरुदं भेजे । तदभ्यर्थितः प्रभुः त्रिषष्टिशलाकापुरुषचरितम् , विंशतिवीतरागस्तुतिभिरुपेतं पवित्रं 5 श्रीयोगशास्त्रं रचयांचकार । प्रभोरादेशाचाज्ञाकारिष्वष्टादशदेशेषु चतुर्दशवत्सरममितां सर्वभूतेषु मारिं निवारितवान् । [१२३] *सप्तर्षयोऽपि सततं गगने चरन्तो मोक्तुं क्षमा नहि मृगी मृगयोः सकाशात् ।
जीयादसौ चिरतरं प्रभुहेमसूरिरेकेन येन भुवि जीववधो निषिद्धः॥ [१२४] *कलाकलापैः स्तुमहद्धं श्रीहेमचन्द्रम्' (?)..................... ।
__ररक्ष दक्षः प्रथमः समग्रान् मृगान् यदन्यो मृगमेकमेव ॥ तेषु तेषु च देशेषु चत्वारिंशदधिकानि चतुर्दशशतानि विहाराणां कारयामास । सम्यक्त्वमूलानि द्वादशव्रतान्यङ्गीकुर्वन् , अदत्तादानपरिहाररूपे तृतीयव्रते व्याख्यायमाने रुदतीवित्तदोषान पापैकनिबन्धनान् ज्ञापितो नृपस्तदधिकृतं पञ्चकुलमाकार्य द्वासप्ततिलक्षप्रमाणं तदायपट्टकं विपाट्य मुमोच । तस्मिन्मुक्ते15 १८९. न यन्मुक्तं पूर्वै रघुनहुषनाभागभरतप्रभृत्यु-नाथैः कृतयुगकृतोत्पत्तिभिरपि । _ विमुश्चन्कारुण्यात्तदपि रुदतीवित्तमधुना कुमारक्ष्मापाल त्वमसि महतां मस्तकमणिः॥
___ इति विद्वद्भिः स्तूयमाने१९०. अपुत्राणां धनं गृह्णन् पुत्रो भवति पार्थिवः । त्वं तु सन्तोषतो मुञ्चन् सत्यं राजपितामहः ॥
इति प्रभुरपि स नृपतिमनुमोदयांचक्रे । 20 १४४) अथ सुराष्ट्रादेशीयं सउंसर्रनामानं विग्रहीतुं श्रीमदुदयनमत्रिणं दलनायकीकृर्त्य समस्तकटकबन्धेन समं [प्रस्थापयामास ] स श्रीवर्द्धमानपुरं प्राप्य श्रीयुगादिदेवपादान्निनंसुः पुरः प्रयाणकाय समस्तमण्डलेश्वरान्नभ्यर्थ्य खयं विमलगिरिमागतः। विशुद्धश्रद्धया श्रीदेवपादानां पूजादि विधाय यावत्पुरतो विधिवच्चैत्यवन्दनां विधत्ते तावन्नक्षत्रमालाया देदीप्यमानां दीपवर्तिमादाय मूषकः काष्ठमयप्रासादबिले प्रविशन् देवाङ्गरक्षैस्त्याजितः। तदनु स मन्त्री समाधिभङ्गा25 काष्ठमयदेवप्रासादविध्वंसंसाध्वसाच जीर्णोद्धारं चिकीर्षुः श्रीदेवपादानां पुरत एकभक्तादीनभिग्रहान् जग्राह । तदनु कृतप्रयाणः स्खं स्कन्धवारमुपेत्य तेन प्रत्यर्थिना समं समरे सञ्जायमाने परैः पराजिते नृपबले श्रीमदुदयनः स्वयमुत्तस्थौ । तदा तत्प्रहारजर्जरितदेह आवासं नीतः सकरुणं क्रन्दन खजनैस्तत्कारणं पृष्टः-सन्निहिते मृत्यौ श्रीशत्रुञ्जय-शकुनिकाविहारयोर्जीर्णोद्धारवाञ्छया
देवऋणं पृष्ठलग्नम्-मन्त्री प्राह । अथ तैः 'भवन्नन्दनौ वाग्भटाऽऽम्रभटनामानौ गृहीताभिग्रहौ तीर्थ80 द्वयमुद्धरिष्यतः-इत्यर्थे वयं प्रतिभुवः' इति तदङ्गीकारात्पुलकिताङ्गो धन्यंमन्यः, अन्त्याराधनाकृते
1 ABD प्रसन्नानियम। 2 'एकः क्षमायाः पृथिव्याः, अन्यः क्षान्तेः पतिः'-D टिप्पणी । * एतत्पद्यद्वयं P प्रतावेव लभ्यते । + अस्य पद्यस्यायं पूर्वार्द्धः खण्डितरूप एवोपलब्धः । 3 P आहूय। 4 P भूपतिः। 5 B सउसर; P सुसर; D सुंवर । 6 B दलमादायैकीकृत्य । 7 D विहाय नान्यत्रेदं पदम्। 8 D सोपि। 9D प्राविशत् । 10 D विध्वंसभयात् । 11 D समुत्तस्थौ। 12 BP .शरीरः । 13 BP आवासान् ; A आवासे। 14 D नीते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org