________________
प्रकाशः]
कुमारपालादिप्रबन्धः। न नमस्कुर्वन्तीति मिथ्यागवचसा भ्रान्तचित्तस्य श्रीहेमचन्द्र प्रति एवंविधा गीराविरासीत'यदि युज्यते तदैतैर्मनोहारिभिरुपहारैः श्रीसोमेश्वरमर्चयन्तु भवतः।' तत्तथेति प्रतिपद्य सद्यः' क्षितिपकोशादागतेन कमनीयेनोद्गमनीयेनालङ्कृततनुम्रपतिनिदेशाच्छ्रीबृहस्पतिना दत्तहस्तावलम्बः प्रासाददेहलीमधिरुह्य किश्चिद्विचिन्त्य प्रकाशं-'अस्मिन्प्रासादे कैलासनिवासी श्रीमहादेवः साक्षादस्तीति रोमाञ्चकञ्चकितां तनुं विभ्राणो द्विगुणीक्रियतामुपहारः' इत्यादिश्य शिवपु-5 राणोक्तदीक्षाविधिनाऽऽह्वाननावगुण्ठनमुद्रामन्त्रन्यासविसर्जनोपचारादिभिः पञ्चोपचारविधिभिः शिवमभ्यय॑ तदन्ते
१८७. यत्र तत्र समये यथा तथा योऽसि सोऽस्यभिधया यया तया ।
वीतदोषकलुषः स चेद्भवानेक एव भगवन्नमोऽस्तु ते ॥ १८८. भववीजाङ्कुरजनना रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा महेश्वरो वा नमस्तस्मै ॥ 10 इत्यादिस्तुतिभिः सकलराजलोकान्विते राज्ञि सविस्मयमवलोकमाने दण्डप्रणामपूर्व स्तुत्वा श्रीहेमाचार्य उपरते सति, भूपतिः श्रीबृहस्पतिना ज्ञापितपूजाविधिः समधिकवासनया शिवाानन्तरं धर्मशिलायां तुलापुरुषगजदानादीनि महादानानि दत्त्वा कर्पूरारात्रिकमुत्तार्य समग्रमपि राजवर्गमपसार्य तद्गर्भगृहान्तः प्रविश्य 'न महादेवसमो देवः, न मम तुल्यो नृपतिः, न भवत्सदृक्षो महर्षिरिति भाग्यवैभववशादयत्नसिद्ध त्रिकसंयोगे बहुदर्शनप्रमाणप्रतिष्ठासन्दिग्धे 15 देवतत्वे मुक्तिप्रदं दैवतमस्मिंस्तीर्थे तथ्यया गिरा निवेदय' इत्यभिहितः श्रीहेमाचार्यः किञ्चिद्धिया निध्याय नृपं प्राह-'अलं पुराणदर्शनोक्तिभिः, श्रीसोमेश्वरमेव तव प्रत्यक्षीकरोमि, यथा तन्मुखेन मुक्तिमार्गमवैषी ति तद्वाक्यात्किमेतदपि जाघटीतीति विस्मयापन्नमानसे नृपे 'निश्चितमत्र तिरोहितं दैवतमस्त्येव । आवां तु गुरूक्तयुक्त्या निश्चलावाराधकौ, तदित्थं द्वन्द्वसिद्धौ सुकरं दैवतप्रादुःकरणम्। मया प्रणिधानं क्रियते भवता कृष्णागुरुत्क्षेपश्च कार्यः । तदा परिहार्यो यदा 20 ध्यक्षः प्रत्यक्षीभूय निषेधयति ।' अथोभाभ्यामपि तथा क्रियमाणे धूमधूम्यान्धकारिते गर्भगृहे निर्वाणेषु नक्षत्रमालादीप्रप्रदीपकेषु आकस्मिके प्रकाशे द्वादशात्ममहसीव प्रसरति, नृपो नयने सम्भ्रमादुन्मृज्य यावदालोकते तावजलाधारोपरि जात्यजाम्बूनदद्युतिं चर्मचक्षुषां दुरालोकमप्रतिमरूपमसम्भाव्यखरूपं तपखिनमद्राक्षीत् । तं पदाङ्गुष्ठात् प्रभृति जटाजूटावधि करतलेन संस्पृश्य निश्चितदेवतावतारः पश्चाङ्गचुम्बितावनितलं प्रणिपत्य भक्त्या "भूपतिरिति विज्ञपयामास-'जग-25 दीश! भवदर्शनात्कृतार्थे दृशौ, आदेशप्रसादात्कृतार्थय श्रवणयुगलमिति विज्ञप्य तूष्णीं स्थिते नृपे" मोहनिशादिनमुखात्तन्मुखादिति दिव्या गीराविरासीत्-'राजन् ! अयं महर्षिः सर्वदेवतावतारः । अजिह्मपरब्रह्मावलोककरतलकलितमुक्ताफलवत्कालत्रयविज्ञातवरूपः । एतदुपदिष्ट एवासन्दिग्धो मुक्तिमार्गः' इत्यादिश्य तिरोभूते भूतपतावुन्मनीभावं भजति भूपती, रेचितप्राणायामपवनः श्लथीकृतासनबन्धः श्रीहेमचन्द्रो यौवदु 'राजन् !' इति वाचमुवाच, तावदिष्टदैवत-30 सङ्केत्तात्त्यक्तराज्याभिमानः क्षितिधनः 'जीव ! पादोऽवधार्यतामिति व्याहृतिपरो" विनयनम्र- :
1 D नास्ति। 2 P नास्ति 'उद्मनीयेन ।' 3 P समस्तः। 4 P शिवार्चानन्तरं दण्ड०। 5 D स नृपः। 6 BP दानानि। 7 BP वितीर्य। 8 AD 'अपि' नास्ति । 9 D अत्र सिद्धे। 10 D 'अपि' स्थाने 'इति'। 11 BP एवं । 12-13 D विना नान्यत्र। 14 D •मालदीपकेषु। 15 D भूमान् । 16 D नास्ति । 17 P.आमलकफल। 18 ABP भजन भूपतिः । 19 'यावद् राजन्' स्थाने-A यावद् राजानम्': D याजनम् । 20 P विना न। 21 D परे गुरौ। ..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org