________________
८४ । प्रबन्धचिन्तामणिः ।
[ चतुर्थः चित्तः स मन्त्री अकुण्ठोत्कण्ठतया तं परिरभ्य साधु साध्विति वदन् पुनः प्राह-मम पुत्रतया समर्पितो योगिमर्कट इव सर्वेषां जनानां नमस्कारं कुर्वन् केवलंमपमानपात्रं भविता, गुरूणां दत्तस्तु गुरुपदं प्राप्य बालेन्दुरिव त्रिभुवननमस्करणीयो जायते; अतो यथोचितं विचार्य व्याहरेत्यादिष्टः स 'भवद्विचार एव प्रमाणमिति वदन् गुरूणां पार्चे नीतः। सुतं गुरुभ्योऽ5 दीदपत् । तदनु तस्य प्रव्रज्याकरणोत्सवश्वाचिगेन चक्रे । अथ कुम्भयोनिरिवाप्रतिमप्रतिभाभिरामतया समस्तवाङ्मयाम्भोधिमुष्टिन्धयोऽभ्यस्तसमस्तविद्यास्थानो हेमचन्द्र इति गुरुदत्तनाम्ना प्रतीतः सकलसिद्धान्तोपनिषन्निषण्णधीः षट्त्रिंशता सूरिगुणैरलङ्कृततनुर्गुरुभिः सूरिपदेऽभिषिक्तः । इति मन्त्रिणोदयनेनोदितां हेमाचार्यजन्मप्रवृत्तिमाकर्ण्य नृपो मुमुदेतराम् ।
१४२) अथ श्रीसोमनाथदेवस्य प्रासादारम्भे खरशिलानिवेशे सजाते सति पञ्चकुलप्रहित10 वर्दापनीविज्ञप्तिकां नृपः श्रीहेमचन्द्रगुरोर्दर्शयन्-'अयं प्रासादप्रारम्भः कथं निष्प्रत्यूहं प्रमाणभूमिमधिरोढा ?' इति पृथ्वीपरिवृढेनानुयुक्तः श्रीमान्किश्चिदुचितं विचिन्त्य गुरुरूचिवान्-'यदस्य धर्मकार्यस्यान्तरायपरिहाराय ध्वजारोपं यावदजिह्मब्रह्मसेवा, अथवा मद्यमांसनियमो द्वयोरेकतरं किमप्यङ्गीकरोतु नृपतिः' इत्यभिहिते" तद्वचनमाकर्ण्य" मद्यमांसनियममभिलषन् , श्रीनीलकण्ठोपरि उदकं विमुच्य तमभिग्रहं जग्राह।संवत्सरद्वयेन तस्मिन् प्रासादे कलशध्वजाधिरोपं याव15 निवृत्ते तं नियमं मुमुक्षुर्गुरूननुज्ञापयंस्तैरूचे-'यद्यनेन निजकीर्तनेन सार्द्धमर्द्धचन्द्रचूडं प्रेक्षितुमहसि, तद्यात्रापर्यन्ते नियममोचनावसर' इत्यभिधायोत्थिते श्रीहेमचन्द्रमुनीन्द्रे "तद्गुणैरुन्मीलनीलीरागरक्तहृदयस्तमेकमेव संसदि प्रशशंस सः। निर्निमित्तवैरिपरिजनस्तत्तेजःपुञ्जमसहिष्णुः१८६. उज्वलगुणमभ्युदितं क्षुद्रो द्रष्टुं न कथमपि क्षमते । दग्ध्या तनुमपि शलभो दीपं दीपार्चिपं" हरति ॥ इति न्यायात्पृष्टिमांसादनदोषमप्यङ्गीकृत्यं तदपवादानवादीत्-'यदयममन्दच्छन्दानुवृत्तिपरः 20 सेवाधर्मकुशलः केवलं प्रभोरभिमतमेव भाषते । यद्येवं न, तदा प्रातरुपेतः-'श्रीसोमेश्वरयात्रायां भवान् सहागच्छतु-इति गदितः स परतीर्थपरिहारान्न तत्रागमिष्यतीत्यस्मन्मतमेव प्रमाणम्।' नृपस्तद्वाक्यमादृत्य प्रातरुपगतं श्रीहेमचन्द्राचार्य श्रीसोमेश्वरयात्रार्थमत्यर्थमभ्यर्थयन् सूरयःमोचुः-'यद् वुभुक्षितस्य किं निमन्त्रणम् , उत्कण्ठितस्य किं केकारवश्रवणमिति लोकरूढेस्तपखिनामधिकृततीर्थाधिकाराणां को नाम नृपतेरत्र निर्बन्धः।' इत्थं गुरोरङ्गीकारे 'किं भवद्योग्यं 25 सुखासनप्रभृति वाहनादि च लभ्यतामि?'तीरिते 'वयं चरणचारेणैव सञ्चरन्तः पुण्यमुपालभामहे; परं वयमिदानीमापृच्छय मितैर्मितैः प्रयाणकैः श्रीशत्रुञ्जयोजयन्तादिमहातीर्थानि नमस्कृत्य भवतां श्रीपत्तनप्रवेशे मिलिष्यामः' इत्युदीर्य तत्तथैव कृतवन्तः। नृपतेः समग्रसामग्र्या कतिपयैः प्रयाणकैः श्रीपत्तनं प्राप्तस्य श्रीहेमचन्द्रमुनीन्द्रमिलनादतिप्रमुदितस्य सन्मुखागतेन गण्ड.
श्रीबृहस्पतिनाऽनुगम्यमानस्य महोत्सवेन पुरं प्रविश्य श्रीसोमेश्वरप्रासादसोपानेष्वाक्रान्तेषु 30 भूपीठलुठनादनन्तरं चिरतरातुल्यायल्लकानुमानेन गाढमुपगूढे सोमेश्वरलिङ्गे 'एते जिनादपरं दैवतं
1AD श्रीमानुदयनः। 2 P नास्ति । 3 'केवलं' P नास्ति । 4 BP त्रिभुवननमस्यतां लभते। 5 B तदनु। 6D गुरुपाचँ । 7 P ददौ । 8 P सोमेश्वर। 9 D शिखर । 10 AD व‘पनिकाविः। 11 P अधिरोहति । 12 एतत्पदद्वयस्थाने P 'तच्छ्रुत्वा' इत्येव । 13 D तं च। 14 D षट्त्रिंशद्गुणैः। 15 BP दीप्रार्चिरपहरति । 16 BP उररीकृत्य। 17 BP अपवादमेव । । एतदन्तर्गतपाठस्थाने AD आदर्श 'श्रीसोमेश्वरयात्रार्थमत्यर्थमभ्यर्थेत । राज्ञा तथाकृते' एतादृशः संक्षिप्तः पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org