________________
अंकाशः]
कुमारपालादिप्रबन्धः। १४१) अन्यदा श्रीहेमचन्द्रस्य लोकोत्तरैर्गुणैः परिहृतहृदयो नृपो मनिश्रीउदयनमिति पप्रच्छ"यदीदृशं पुरुषरत्नं कस्मिन् समस्तवंशावतंसे वंशे समस्तपुण्यप्रवेशे देशे निःशेषगुणाकरे नगरे च' समुत्पन्नम् ?' इति नृपादेशादनु स मन्त्री जन्मप्रभृति तचरित्रं पवित्रमित्थमाह-'अष्टिमनामनि देशे धुन्धुकाभिधाने नगरे श्रीमन्मोढवंशे चाचिगनामा व्यवहारी सतीजनमतल्लिका जिनशासनशासनदेवीव तत्सधर्मचारिणी शरीरिणीव श्रीः पाहिणीनानी चामुण्डागोत्रजाया 5 आद्याक्षरेणाङ्कितनामा तयोः पुत्रश्चाङ्गदेवोऽभूत् । स चाष्टवर्षदेश्यः श्रीपत्तनात्तीर्थयात्रामस्थितेषु श्रीदेवचन्द्राचार्येषु धुन्धुक्कके श्रीमोढवसहिकायां देवनमस्करणाय प्राप्तेषु, सिंहासनस्थिततदीयनिषद्याया उपरि सवयोभिः शिशुभिः समं रममाणः सहसा निषसाद। तदङ्गप्रत्यङ्गानां जगद्विलक्षणानि लक्षणानि प्रेक्ष्य-अयं यदि क्षत्रियकुले जातस्तदा सार्वभौमचक्रवर्ती, यदि वणिग्-विप्रकुले जातस्तदा महामात्यः, चेद्दर्शनं प्रतिपद्यते तदा युगप्रधान इव कलिकालेऽपि कृतयुगमवतारयति-10 स आचार्य इति विचार्य तन्नगरवास्तव्यैर्व्यवहारिभिः समं तल्लिप्सया चाचिगौकः" प्राप्य तस्मिंश्वाचिगे ग्रामान्तरभाजि तत्पत्या विवेकिन्या स्वागतादिभिः परितोषितः 'श्रीसङ्घस्त्वत्पुत्रं याचितुमिहागत' इति व्याहरन , अथ सा हर्षाश्रूणि मुश्चती खं रत्नगर्भ मन्यमाना,श्रीसङ्घस्तीर्थकृतां मान्यः, स मत्सूनुं याचते इति हर्षास्पदेऽपि विषादः। यतः-एतस्य पिता नितान्तमिथ्यादृष्टिः। तादृशोऽपि सम्प्रति ग्रामे नास्ति । अथ तैर्व्यवहारिभिस्त्वया दीयतामित्युक्ते" खदोषो-15 सारणाय मात्रा दाक्षिण्यादमात्रगुणपात्रं पुत्रस्तेभ्यो गुरुभ्यो ददे । तदनन्तरं तया श्रीदेवचन्द्रसूरिरिति तदीयमभिधानमबोधि । तैर्गुरुभिः स शिशुः शिष्यो भविष्यसी? ति पृष्टः, ओमित्युचरन् प्रतिनिवृत्तैस्तैः समं कर्णावत्यामाजगाम । स उदयनमन्त्रिगृहे तत्सुतैः समं बालधारकैः पाल्यमानो यावदास्ते तावता" ग्रामान्तरादागतश्चाचिगस्तं वृत्तान्तं परिज्ञाय पुत्रदर्शनावधिसंन्यस्तसमस्ताहारस्तेषां गुरूणां नाम मत्वा कर्णावतीं प्राप्तः। तद्वसतौ समागत्य कुपितः पिता 20 ईषत्तान् प्रणनामै । गुरुभिः सुतानुसारेणोपलक्ष्य विचक्षणतया विविधाभिरावर्जनाभिरावयं, तत्रानीतेनोदयनमन्त्रिणा धर्मबन्धुवुद्धया निजमन्दिरे नीत्वा ज्यायःसहोदरभक्त्या भोजयांचके। तदनु चाङ्गदेवं सुतं तदुत्सङ्गे निवेश्य पञ्चाङ्गप्रसादसहितं दुकूलत्रयं प्रत्यक्षं लक्षत्रयं चोपनीय सभक्तिकमावर्जितः। तं प्रति चाचिगः प्राह-'क्षत्रियस्य मूल्ये अशीत्यधिकसहस्रम् , तुरगस्य मूल्ये पश्चाशदधिकानि सप्तदशशतानि, अकिञ्चित्करस्यापि वणिजो मूल्ये नवनवतिकलभाः 25 एतावता नवनवतिलक्षा भवन्ति । त्वं तु लक्षत्रयं समर्पयन्नौदार्यच्छद्मना कार्पण्यं प्रादुःकुरुषे । मदीयः "सुतस्तावदनो भवदीया च भक्तिरनय॑तमा, तदस्य मूल्ये सा भक्तिरेवास्तु, शिवनिर्माल्यमिवास्पृश्यो मे द्रव्यसञ्चयः'। इत्थं चाचिगे" सुतस्य खरूपमभिदधाने प्रमोदपूरित
. 1P अपहृतः। + एतदन्तर्गतपाठस्थाने D पुस्तके 'एतादृशं पुरुषरलं समस्तवंशावतंसे देशे च समस्तगुणाकरे नगरे च कस्मिन्समुत्पन्न' ईदृशः पाठः। 2 AD धुन्धुक्कनगरे। 3 D द्वितीयः ‘शासन' शब्दो नास्ति । 4 BP लक्ष्मीः। 5 AD गोनशयोराद्याः। 6 BP समजनि। 7 BP वीक्ष्य । 8 BP तुर्ययुगेऽपि। 9 P ते आचार्याः । 10 D तन्नगरव्यव० । 11 BP चाचिगगृहं । 12 D श्रीमन्तः। 13 B उच्चरन् ; P व्याहृते; D ज्याहरन्तो। 14 AD नास्ति । 15 BP एत. त्पिता। 16 BP स्वजनैः। 17 BP अभिहिते। 18 BP 'दाक्षिण्यात्' नास्ति। 19 A अवबोधि । 20 BP सोऽपि । 21 BP कर्णावतीं भेजे। 22 BP तावत् । 23 AB प्रणम्य। 24 D आवर्जितः। 25 BP अधिकः सहस्रः। 26 D नास्ति । 27 AD मत्सुतः। 28 D तस्य । 29 AD भक्तिरस्तु। 30 P द्रविण। 31 P चाचिगे एवमभिदधाने ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org