________________
प्रकाशः ]
कुमारपालादिप्रबन्धः ।
त्यजसी'ति भाषमाणो मर्तुकाम औषधमिव तद्वचः पथ्यमपि न जग्राह । नृपस्तदाकारसंवरणेaise' विधायाsपरस्मिन्दिवसे नृपसङ्केतितैर्मलैस्तदङ्गभङ्गं कृत्वा नेत्रयुगं समुद्धृत्य च तं तदावासे प्रस्थापयामास ।
१७८. आदौ मयैवायमदीपि नूनं न तद्दहेन्मामवहेलितोऽपि । इति भ्रमादङ्गुलिपर्वणापि स्पृश्येत नो दीप इवावनीपः ॥
इति विमृशद्भिः समन्ततः सामन्तैर्भयभ्रान्त चित्तैस्ततः प्रभृति स नृपतिः प्रतिपदं सिषेवे । १३१) तेन राज्ञा पूर्वोपकारकर्त्तुः श्रीमदुदयनस्याङ्गजः श्रीवाग्भटदेवनामा महामात्यश्चक्रे । आलिंगनामा ज्यायान्प्रधानः, महं० उदयनदेवच ।
७९
Jain Education International
१३२) चाहनामा कुमारः श्रीसिद्धराजप्रतिपन्नपुत्रः श्रीकुमारपालदेवस्याज्ञामवमन्यमानः । सपादलक्षीयभूपतेः पत्तिभावं बभार । तेन श्रीकुमारपालभूपालेन सह विग्रहं चिकीर्षुणा 10 तत्रत्यं सकलमपि सामन्तलोकं लश्चोपचारदानादिना खायत्तीकृत्य दुर्वारस्कन्धावारोपेतं सपादलक्षक्षोणीपतिं सहादाय देश सीमान्तमागतः । अथ चौलुक्यचक्रवर्त्ती अभ्यमित्रीणतया स्कन्धावारसमीपे निजं चमूसमूहं निवेशयामास । निर्णीते समरवासरे निष्कण्टके क्रियमाणे सीमनि सज्जीक्रियमाणायां चतुरङ्गसेनायां चउलिंगनामा पट्टहस्तिनो हस्तिपकः कस्मिन्नप्यागर्सि' नृपेणाक्रुश्यमाणः क्रोधादङ्कुशं तत्याज । अथ सामलनामा मात्रगुणपात्रं महामात्र 15 दुकूलं वसुदानपूर्वकं तत्पदे नियोजितः सन् राज्ञा, स कलहूपञ्चानननामानमनेकपं प्रक्षरितं कृत्वा तदुपरि नृपासनं निवेश्य तत्र षट्त्रिंशदायुधानि नियोजयन्सकलकलाकलापसम्पूर्ण: " कलापके चरणौ नियोज्य स्वयमारूढवान् । तदासनस्थचालुक्यभूपालोऽपि सङ्ग्रामाधिकृत पुरुपैरुत्थापनिकां कार्यमाणेषु सामन्तेषु " चाहडकुमार भेदादाज्ञा भङ्गकारिषु - इति सैन्यविप्लवमाकलय्य तं निषादिमादिदेश । सम्मुख सेनायां सपादलक्षक्षितिपतिर्मतङ्गजछत्र सङ्केतादुप- 20 लक्ष्य विघटिते कटकबन्धे मयैवैकाकिना योद्धव्यमिति निर्णीय तेनाधोरणेन खं सिन्धुरं तत्सनिधौ नेतुमादिशन्नपि तमपि तथाऽकुर्वाणं विलोक्य 'कथं त्वमपि विघटितोऽसीत्यादिशंस्तेन विज्ञपयांचक्रे - 'स्वामिन्! कलहपञ्चाननो हस्ती सामलनामा हस्तिपकश्च द्वयं युगान्तेऽपि न विघटते, परं परस्मिन्कुम्भिकुम्भे चाहडनामाकुमारस्तारध्वनिरधिरूढोऽस्ति यस्य हक्कया हस्तिनोऽपि भज्यन्ते ।' अर्तें उत्तरीयाञ्चलयुगलेनै सिन्धुरश्रवणौ " पिधाय स निजं गजं प्रतिगजेन समं" संघ - 25 द्वयामास । अथ चाहडः पूर्वमात्मसात्कृतं चउलिगनामानमारोहकं जानन् कृपाणिकापाणिः श्रीकुमारपालविनाशाशया, निजगजात्कलहपञ्चाननकुम्भे पदं ददानः तेन यत्रा पश्चात्कृते गजे स भूमीपतितस्तलवर्गीयपदातिभिरधारि । तदनु चौलुक्यभूपतिना श्रीमदानाकनामा सपादलक्षनृपः" ' शस्त्रसज्जो भवेत्यभिहितस्तन्मुखकमलं प्रति औचित्याच्छिलीमुखं व्यापारयन् 'प्रधानः क्षत्रियोसी 'ति सोपहासश्लाघया तं वञ्चयित्वा नाराचेन निर्भिद्य कुम्भीन्द्रकुम्भे पातयित्वा 30
1 P अपन्हुत्य । 2 P नयनयुगलं । 3D ततः । 4 A उदयनदेवस्य पुत्र ( D पुत्रो ) चाहड० । 5 P क्षितिपतेः । 6 D दानैः । 7 BP केनापि आगसा नृपतिना । 8 BP उज्झांचकार । 9 D पुष्कल० । 10 BP • परिपूर्ण । 11. B बाहड० | 12 BP सादिनं । 13 D• आदिदेश पुरो गन्तुं । 14 D इत्युक्तः । 17 BP • युगलं । 18 BP . श्रवणयोरधिरोप्य । 19 AD नास्ति
• छत्रचामर० । 15 D नास्ति । 16 D
।
20 BP 'नृपतिः' इत्येव ।
For Private Personal Use Only
5
www.jainelibrary.org