________________
प्रबन्धचिन्तामणिः ।
[ चतुर्थः प्राह-'लोकोत्तराण्यस्याङ्गलक्षणानि । सार्वभौमोऽयं नृपतिर्भावीति । आजन्म दरिद्रोपद्रुततया तां वाचं यथार्थाममन्यमानेन तेन क्षत्रियेणासम्भाव्यमेतदिति विज्ञप्ते, 'सं०११९९ वर्षे कार्तिकवदि (BP सुदि)२ रवौ हस्तनक्षत्रे यदि भवतः पट्टाभिषेको न भवति तदाऽतःपरं निमित्तावलोकनसंन्यासः' इति पत्रकमालिख्यैकं मन्त्रिणेऽपरं तस्मै समार्पयत् । अथ स क्षत्रियस्तत्क5 लाकौशलचमत्कृतमानसः 'यद्यदः सत्यं तदा भवानेव नृपतिः, अहं तु त्वचरणरेणुः' इति प्रतिश्रवं श्रावयन् 'किं नो नरकान्तराज्यलिप्सया भवतु, कृतज्ञेन भवता वाक्यमिदमविस्मरता जिनशासनभक्तेन सततमेव भाव्यमिति तदनुशास्तिं शिरःशेखरीकृत्यापृच्छय च मन्त्रिणा सह गृहं प्राप्तः । लानपानाशनादिभिः सत्कृतः यथायाचितं पाथेयं समर्प्य प्रस्थापितो मालवकदेशं गतः। कुडङ्गेश्वरप्रासादे प्रशस्तिपट्टिकायाम्10 १७७. पुण्णे वाससहस्से सयम्मि वरिसाण नवनवइअअहिए । होही कुमरनरिन्दो तुह विक्कमराय ! सारिच्छो ।
इमां गाथामालोक्य विस्मयापन्नमानसो गूर्जरनाथं सिद्धाधिपं परलोकगतमवगम्य ततः प्रत्यावृत्तो विलीनशम्बलस्तस्मिन्नपि नगरे कस्यापि विपणिनो विपणौऽशनानन्तरं । तमेव बन्दीचकार । स तु व्याकुलतयाऽऽक्रन्दन्मिलिते नगरलोके द्वयोरपि निधनं निश्चित्य मम कृतकमूच्छा भवानपनयतु इत्यभिहितस्तेन मतिवैभवेन प्रत्युज्जीवितमन्यस्तत्तथा कृत्वा तस्मादुपायाद्' व्यपेतोऽ15 पाय: श्रीमदणहिल्लपुरमुपेत्य निशि कान्दविकापणे धनाभावाद्भुक्ततदशनो भगिनीपते राजकुलश्रीकान्हडदेवस्य सदनमासाद्य राजमन्दिरादागतेन तेन पुरस्कृत्यान्तीतः। सद्भोजनादिभिः सुहितीभूतः सुष्वाप ।
१२९) प्रातस्तेन भावुकेन स्वसैन्यं सन्नह्य नृपसौधमानीयाभिषेकपरीक्षानिमित्तं प्रथममेका कुमारः पट्टे निवेशितः । तमुत्तरीयाञ्चलानप्यनावृण्वन्तमालोक्य तदपरो निवेशितः। ततस्तं यो20 जितकरसम्पुटं वीक्ष्य तस्मिन्नप्यप्रमाणीकृते श्रीकान्हडदेवानुज्ञातः कुमारपालः संवृतवसन ऊर्द्ध पवनं गृह्णन् सिंहासने उपविश्य कृपाणं पाणिना कम्पयन् पुरोधसा कृतमङ्गलः पश्चाशद्वर्षदेश्यः सनिखाननिस्वनं श्रीमता कान्हडदेवेन पञ्चाङ्गचुम्बितभूतलं नमोऽकारि ।
१३०) स प्रौढतया देशान्तरपरिभ्रमणनैपुण्येन राज्यशास्तिं स्वयं कुर्वन् राजवृद्धानामरोचमानस्तैः सम्भूय व्यापादयितुं व्यवसितः। सान्धकारगोपुरेषु न्यस्तेषु घातकेषु प्राक्तनशुभक25 र्मणा प्रेरितेन केनाप्यासेन ज्ञापितवृत्तान्तस्तं प्रवेशं विहाय द्वारान्तरेण वर्ग" प्रविश्य तानि प्रधानान्यन्तकपुरी प्राहिणोत् । स भावुकमण्डलेश्वरः शालकसम्बन्धाद्राज्यस्थापनाचार्यत्वाच्च राज्ञो दुरवस्थामर्माणि जल्पति । पश्चाद्राज्ञोक्तं-'हे भावुक ! राजपाटिकायां सर्वावसरे च प्राक्तनदुरवस्थामर्मनर्म न भाषणीयं त्वया । अतः परमेवंविधं सभासमक्षं नो वाच्यं विजने तु यदृच्छया वाच्यमिति राज्ञोपरुद्ध उत्कटतयाऽवज्ञावशाच रे अनात्मज्ञ! इदानीमेव पदी
!.. 1 AD लोकोत्तराणि तदङ्गलक्षणानि वीक्ष्य। 2 AD भावीत्यादिदेश। 3D सन्दिग्धतया मन्यः। 4 BP विज्ञप्तः । 5 D अस्मिन्नगरे। 1 एतदन्तर्गतः पाठः D पुस्तके मूले नोपलभ्यते, पृष्ठाधोभागे पाठान्तरेण संगृहीतो विद्यते; परमस्मदीयेषु सर्वेष्वादशेषु मूल एवैष पाठः समुपलभ्यते। 6P निध्यानं निध्याय। 7 Da तसादपायात्पलायमानः। 8 AD राजश्री। 9.AD सौधे सह नीत्वा। 10 P प्रदेश; B देशं। 11 P च। एतदन्तर्गतपाठस्थाने P आदर्श 'राजपाटिकायां सर्वावसरे च प्राक्तनदुरवस्थामर्मभाषणेन उपांशुदेशे त्वया' एतादृशः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org