________________
15
20
१०३६
गरावगाढा भवति तस्या अनुशिष्यर्थमपि सूरिः खयमेव गच्छेत् || ३७३६ ॥ तस्याश्चेयमनुशिष्टिर्दातव्या
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ निर्ग्रन्थ्युपा०प्र० सूत्रम् १
5 येsपि तावत् ' त्रैलोक्यदेवमहिताः ' भुवनत्रयवासिभिः सुरासुरैरभ्यर्चितास्तीर्थकर रास्तेऽपि भगवन्तः ‘नीरजसः’ सकलकर्मनिर्मुक्ताः 'गताः' प्राप्ताः सिद्धिम्, तथा 'स्थविरा अपि' ऋषभसेन- गौतमादयः केचित् चरमदेहधारिणो गताः सिद्धिम् । कथम्भूताः ? चरणगुणानी-मूलोतरगुणरूपाणां स्वयैमेव चरणेनान्येषां चोपदेशद्वारेण प्रभावकाः - प्रकर्षेण स्फातिं नेतारश्चरणगुणप्रभावकाः, 'धीराः' परीषहोपसर्गेरक्षोभ्याः, यद्येवंविधा अपि महापुरुषाः कालगतास्ततः शेष10 जनमरणे किमाश्चर्यम् ? इति भावः || ३७३७ ॥ तथा
लोकदेवमहिया, तित्थयरा नीरया गया सिद्धिं ।
थेरा वि गया केई, चरणगुणपभावया धीरा || ३७३७ ॥
भी य सुंदरी या, अन्ना वि य जाउ लोगजेट्ठाओ ।
ताओ व य कालगया, किं पुण सेसाउ अजाउ || ३७३८ ॥ ब्राह्मी च सुन्दरी च अन्या अपि च या लोकज्येष्ठा आर्यचन्दना - मृगापतीप्रभृतय आर्यकस्ता अपि कालगताः, किं पुनः शेषा आर्यिकाः ? || ३७३८ ॥ ततः-
न हु होइ सोइयव्वो, जो कालगओ दढो चरित्तम्मि |
सो होइ सोतियन्वो, जो संजमदुब्बलो विहरे || ३७३९ ॥
'न हु' नैवासौ साधु-साध्वीजनः शोचितव्यो भवति, यश्चारित्रे ' दृढः ' निःप्रकम्पः सन् भक्तप्रत्याख्यानादिविधिना कालगतः; किन्तु स वराकः शोचनीयो भवति यः पृथिव्याद्युपमर्द - नमनैषणीयपिण्डादिग्रहणं वा कुर्वन् संयमेन दुर्बलो विहरति ॥ ३७३९ ॥ अपि चलडूण माणुसत्तं, संजमसारं च दुल्लभं जीवा ।
आणा पमाएणं, दोग्गहभयवडणा होंति ।। ३७४० ॥
' लब्ध्वा ' प्राप्य मानुषत्वं तथा संयम एव सारः - प्रधानं मोक्षानं तं च 'दुर्लभ' महानी - रधिनिममान रत्नमिव दुःप्रापं लब्ध्वा ये जीवा भागवत्याः 'आज्ञायाः ' विधि प्रतिषेधरूपायाः मान कालं गमयन्ति ते दुर्गतिभयवर्धना भवन्ति, आत्मनो देवादिदुर्गति परिभ्रमणजनितं 25 भयं वर्द्धयन्तीति भावः । एवमनुशिष्टिस्तासां दातव्या ॥ ३७४० ॥ अथ सङ्गमद्वारमाहपुतो पिया व भाया, अजाणं आगओ तहिं कोई ।
वित्तॄण गणहरो तं वच्चति तो संजतीवसहिं ।। ३७४१ ॥
पुत्रः पिता वा भ्राता वा आर्याणां सम्बन्धी चिरप्रोषितस्तत्र कश्चिदागतो भवेत्, ततस्तं गृहीत्वा गणधरः संयतीवसतिं व्रजति, येन तासां तस्मिन् संज्ञातकसाधौ दृष्टे समाधिरुपजायते १० ॥ ३७४१ ॥ अथ संलेखन- व्युत्सर्जन - व्युत्सृष्ट- निष्ठितद्वाराणि युगपदाह
संलिहियं पि यतिविहं, वोसिरियव्वं च तिविह वोसङ्कं ।
Jain Education International
१ 'नां लोकोत्तर' ताटी० मो० ले० ॥ २ 'यमाचर° भा० कां० ॥ ३ 'नस्य मर° भा० कां० ॥ ४ शोचनीयो भव' भा० ॥
For Private & Personal Use Only
www.jainelibrary.org