________________
15
६५८ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अपावृतद्वारोपाश्रयप्र० सू० १३-१४ मुंखे' यस्य पृष्ठतो रथ्या वर्तते इत्यर्थः, तस्याप्राप्तौ "दुहिं" ति 'द्विधामुखे" उभयद्वारे इत्यर्थः, तस्याप्यभावे "बाहिं" ति 'बहिर्मुखे' रथ्याभिमुखद्वारे इत्यर्थः । “चउक्के आवण" त्ति उपलक्षणत्वात् शृङ्गाटकादीनामपि ग्रहणम् , ततोऽयमर्थः-रथ्यामुखस्याभावे आपणगृहेऽपि संयतीभिः स्थातव्यम् , तदप्राप्तौ शृङ्गार्टके त्रिके वा, तस्याप्यसत्त्वे चतुष्के, तस्यालाभे चत्वरे, तदप्राप्तौ अन्तरापणेऽपि स्थातव्यमिति ॥ २३२०॥ अथ “अंतो दुहिं बाहिं" ति पदत्रयं व्याचष्टे
अंतोमुहस्स असई, उभयमुहे तस्स बाहिरं पिहए ।
तस्सऽसइ बाहिरमुहे, सइ ठइए थेरिया बाहिं ॥ २३२१ ॥ पूर्वम् 'अन्तर्मुखे' रथ्यामुखगृहे स्थातव्यम् । अन्तर्मुखस्यासत्युभयमुखे । तस्य च यद् बहि10रं रथ्याभिमुखं तत् 'पिदधति' कटादिना स्थगयन्ति द्वितीयेन द्वारेण निर्गम-प्रवेशौ
कुर्वन्ति । » 'तस्य' उभयमुखस्याभावे 'बहिर्मुखे' रथ्याभिमुखद्वारे तिष्ठन्ति, तत्र च द्वारं सदा स्थगितमेव कुर्वन्ति, स्थविरसाध्व्यश्च तत्र “बाहिं" ति 'बहिः' द्वारप्रत्यासत्तौ तिष्ठन्ति ॥२३२१॥ अथात्रैव विधिमाह
जत्थऽप्पयरा दोसा, जत्थ य जयणं तरंति काउंजे।
निच्चमवि जंतियाणं, जंतियवासो तहिं वुत्तो ॥ २३२२ ॥ __ यत्राल्पतराः पूर्वोक्ता दोषाः, तेषां च दोषाणां परिहरणे यत्र यतनां कर्तुं शक्नुवन्ति 'तत्र'
आपणगृहाँदौ नित्यं यन्त्रितानामपि यन्त्रितवासः प्रोक्त इति । किमुक्तं भवति?—यद्यपि संयतीप्रायोग्योपकरण-प्रावरणादिना ताः सर्वदैव सुयन्त्रितास्तथापि तत्रापणगृहादौ विशेषतो यथोक्तयतनया यन्त्रणा कर्त्तव्या ॥ २३२२ ॥ का पुनर्यतना ? इति चेद् उच्यते
बोलेण झायकरणं, ठाणं चत्धुं व पप्प भइयं तु ।
वंदेण इंति निति व, अविणीयनिहोडणा चेव ॥ २३२३ ॥ 'बोलेन' समुदायशब्देन खाध्यायकरणं येन पूर्वोक्ताः (गा० २२६४) दोषा न भवन्ति । स्थानं वा वस्तु वा प्राप्य 'भाज्यं' स्वाध्यायकरणं न कर्त्तव्यमपीत्यर्थः । वृन्देन च कायिकीसंज्ञाव्युत्सर्जनार्थमतियन्ति निर्यन्ति वा । अविनीतानां च-दुःशीलानां तरुणादीनां निहेठना 25 कर्त्तव्या, न तत्र प्रवेष्टुं दातव्यमिति भावः ॥ २३२३ ॥
एएसिं असईए, सुन्ने बहि रक्खियाउ वसहेहिं ।
तेसऽसती गिहिनीसा, वइमाइसु भोइए नायं ॥ २३२४ ॥ १°खे, यस्यां च दिशि रथ्या तां कटकादिना स्थगयन्ति, तस्या भा० । “असइ दुहओमुहे, तस्स जओ रच्छा तं ठएति" इति विशेषचूर्णौ ॥ २ °त्यर्थः । तदलाभे "च° त• डे० ॥
३त्ति सूचनात् सूत्रमिति कृत्वा शृङ्गा भा० ॥ ४°टके, तस्याभावे त्रिके, तस्या भा० ॥ ५ » एतन्मध्यगतः पाठः भा० नास्ति ॥ ६ मो० ले० विनाऽन्यत्र-अथ सामान्यत आपणगृहादिविधिमाह त० डे० । अथ आपणगृहादिषु तिष्ठन्तीनां विधिमाह भा० ॥ ७°हादौ तिष्ठन्तीत्याशयः। तत्र च स्थितानां तासां नित्यं त० डे.॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org