________________
६५७
भाष्यगाथाः २३१३-२०] प्रथम उद्देशः ।
पेच्छह गरहियवासा, वइणीउ तवोवणं किर सियाओ । किं मन्ने एरिसओ, धम्मोऽयं सत्थगरिहा य ॥ २३१६ ॥ साहूणं पि य गरिहा, तप्पक्खीणं च दुञ्जणो हसइ ।
अभिमुहपुणरावत्ती, वच्चंति कुलप्पसूयाओ ॥ २३१७ ॥ तास्तत्रापणगृहे दृष्ट्वा कश्चिद् ब्रूयात्-पश्यत भो लोकाः! यदेवं 'गर्हितवासाः' शिष्टजन-5 जुगुप्सिते स्थाने स्थिता वतिन्यस्तपोवनं किल 'श्रिताः' आश्रितवत्यः, किं मन्ये एतत्तीर्थकृता ईदृशोऽयं धर्मो दृष्टः ? इत्येवं शास्तुः-तीर्थकरस्य गहीं भवति ॥ २३१६ ॥
साधूनामपि च गर्दा जायते--अहो ! सदाचारबहिर्मुखा अमी ये स्वकीयाः संयतीरित्थमस्थाने स्थापयन्ति । तथा तत्पाक्षिकाः-साधुपक्षबहुमानिनो ये श्रावकास्तेषां च पुरतः 'दुर्जनः' मिथ्यादृष्टिलोकः 'हसति' उपहासं करोति । याश्च प्रव्रज्यायामभिमुखास्तासां पुनरावृत्तिर्भवति, 10 प्रव्रज्यापरिणामान्निवर्तनमित्यर्थः । तथा कुलप्रसूताश्च याः प्रबजितास्ताः तादृशस्थानावस्थानेनाभाविताः सत्यो भूयः खगृहाणि व्रजन्ति ॥ २३१७ ॥ अथ चारित्रभ्रंशनापदं विवृणोति
तरुणादीए दटुं, सइकरणसमुन्भवेहिँ दोसेहिं ।।
पडिगमणादी व सिया, चरित्तभासुंडणा वा वि ॥ २३१८ ॥ आपणे तरुणादीन् दृष्ट्वा स्मृतिकरणसमुद्भवैः उपलक्षणत्वात् कौतुकसमुद्भवैश्च दोषैः 'प्रतिग-15 मैनं' गृहवासगमनं तदादीनि वा पदानि 'स्युः' भवेयुः, आदिशब्दादन्यतीर्थिकगमनादिपरिग्रहः, स्वलिङ्गे वा स्थितानां तरुणादिभिः प्रतिसेवनायां चारित्रभ्रंशना भवेत् ॥ २३१८ ॥ एते आपणगृहे तिष्ठन्तीनां दोषा द्रष्टव्याः । अथ रथ्यामुखादिषु तानतिदिशन्नाह
एए चेव य दोसा, सविसेसतरा हवंति सेसेसु । [पि.नि. ३२०]
रच्छामुहमादीसुं, थिरा-थिरेहिं थिरे अहिया ॥ २३१९ ॥ 20 'एत एवं' अनन्तरोक्ता दोषाः 'शेपेषु' रथ्यामुख-शृङ्गाटक-त्रिकादिष्वपि भवन्ति । नवरं सविशेषतरा उत्तरोत्तरेषु द्रष्टव्याः यावदुद्यानम् । ते च तरुणादयो द्विधा-स्थिरा अस्थिराश्च । स्थिरा नाम-येषां तत्रैव गृहाणि, अस्थिराः येषामन्यत्र गृहाणि । अत्र च स्थिरेष्वधिकतरा दोषाः प्रतिपत्तव्याः । द्वितीयपदे तिष्ठेयुरपि ।। २३१९ ॥ कथम् ? इत्याह
अद्धाणनिग्गयादी, तिक्खुत्तो मग्गिऊण असईए ।
रच्छामुहे चउक्के, आवण अंतो दुहिं बाहिं ॥ २३२० ॥ अध्वनिर्गतादयः ‘त्रिकृत्वः' त्रीन् वारान् निर्दोषां वसतिं मार्गयित्वा 'असत्याम्' अलभ्यमानायां विविक्तवसतौ वृपभाः प्रथमतो रथ्यामुखे संयतीः स्थापयन्ति, तत्रापि प्रथमम् 'अन्त
१ 'पुनरावृत्तिः' विपरिणामो भवति । तथा कु° त० डे० ॥ २ता अपि च प्रवजिता अभावितत्वात् पुनरपि स्वगृ° भा० ॥ ३°नाद्वारमाह-भा० त० डे० ॥ ४°द्भवैर्दोषैः प्रतिगमादीनि वा 'स्युः' भा० ॥ ५°मनादीनि वा पदानि तासां 'स्युः' त० डे० ॥ ६ °व' तरुणादयो दो भा० त० डे० ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org