________________
सनिर्युक्ति-लघुभाष्य-वृत्तिके वृहत्कल्पसूत्रे [ अपावृतद्वारोपाश्रयप्र० सू० १२
ओभावणा कुलघरे, ठाणं वेसित्थि - खंडरवाणं । उद्धंसणा पवयणे, चरित्तभासुंडणा सजो || २३१३ ॥
तत्र स्थितानामपभ्राजना 'कुलगृहे' कुलगृहस्व भवति । वेश्यास्त्रीणां खण्डरक्षाणां चआरक्षिकाणां स्थानं तदापणगृहादि भवेत् । उद्धर्षणा च प्रवचने । तथा सवश्चारित्रात् परित्र5 शना चोपजायते ' ॥ २३१३ ॥ तत्र कुलगृहस्थापभ्राजना भाव्यते - आपणगृहादौ स्थितास्ता दृष्ट्वा कश्चित् तदीयज्ञातीनामन्तिके गत्वा ब्रूयात्
ससिपाया वि ससंका, जासिं गायाणि सन्निसेविंसु ।
कुलफुंसीर ता भे, दोन्नि वि पक्से विधसिति ॥ २३१४ ।।
यासां युष्मदीयसुता-स्नुपादीनां प्रयत्नेन संरक्ष्यमाणानां गात्राणि ' शशिपादा अपि' चन्द्रमरी10 चयोऽपि ‘सशङ्काः' चकिता इव सन्निषेवितवन्तः, ताश्चेदानीमेवमापणगृहादो वसन्त्यः “भे" भवतां ‘कुलस्पृशिन्यः’ कुलमालिन्यकारिण्यः 'द्वावपि पक्षी' पैतृक श्वशुरपक्षलक्षणो 'विघयन्ति' विनाशयन्तीत्यर्थः । एवं कुलगृहस्यापभ्राजना भवति ॥ २३१४ ॥
अथ "स्थानं वेश्यास्त्री - खण्डरक्षाणाम् " ( गा० २३१३ ) इति पदं विवृणोतिछिन्नाइबाहिराणं, तं ठाणं जत्थ ता परिवति । इय सोउं दणव, सयं तु ता गेहमाणिति ।। २३१५ ।।
15
६५६
20
यत्र 'ताः' श्रमण्यः परिवसन्ति तत् छिन्नादिवाद्यानां स्थानम्, छिन्नी :- छिनालः, आदिशब्दाद् वेश्या-खण्डरक्ष-विट - द्यूतकारादयो ये बाह्याः - विशिष्टजनवहिर्वर्तिनः तेषां स्थाने यदि तिष्ठन्ति ततस्तदीयाः संज्ञातकाः 'इति' एवं वृत्तान्तं श्रुत्वा दृष्ट्वा वा 'ता' सम्बन्धिसंगतीः खकं गृहमानयन्ति, अलमनया प्रत्रज्यया यत्रैवंविधे स्थाने वासो विधीयते ॥ २३१५ |
अथ " उद्धर्षणा प्रवचने" ( गा० २३१३ ) इति पदं व्याख्याति -
----
१ मो० ले० विनाऽन्यत्र – 'नां 'कुलगृहे' षष्ठीसप्तम्योरर्थं प्रत्यभेदात् कुलगृहस्थापभ्राजना भवति । वेश्या' त० डे० ॥ २ णां यत्र स्थानं तत्रोपाश्रये बहवो दोषाः । उद्धर्षणा प्रवचनस्य । तथा भा० ॥ ३ मो० ले० विनाऽन्यत्र - ° ते । एष द्वारगाथासङ्क्षेपार्थः ॥ २३१३ ॥ अथैनामेव विवृणोति - ससिपा° भा० । 'ते । एषा द्वारगाथा || २३१३ ॥ अथेयमेव व्याख्यायते – तत्र कुल°त०डे० ॥ ४ 'त् । किम् ? इति अत आह-ससि त०डे० ॥ ५२ सेवेडं ता० ॥
६ शशिपादा अपि 'सशङ्काः ' चकिता यासां गात्राणि 'संज्ञायवन्तः' सेवां कृतवन्त इत्यर्थः । इयमत्र भावना - ईदृशेन महता प्रयत्नेन पूर्वमगारवाले संरक्ष्यमाणा आसन् यथा चन्द्रमरीचयोऽपि तदङ्गेषु न निःशङ्कं लगन्ति स्म । ताश्चेदानीमेवमापणगृहादा संवसन्त्यः 'कुलस्पृशिन्यः' कुलमालिन्यकारिण्यः 'द्वावपि पक्षी' पैतृक श्वशुरपक्षलक्षणी 'विधर्षयन्ति' विनाशयन्तीत्यर्थः ॥ २३१४ ॥ गतम् 'अपभ्राजना कुलगृहत्य' इति द्वारम् । अथ 'स्थानं वेश्यास्त्री - खण्डरक्षाणाम्' इति द्वारमाह- भा० ॥
७ °ति द्वारमाह भा० त० डे० ॥
८ना नाम - येऽगम्यगमनाद्यपराधकारित्वेन च्छिन्न हस्त-पाद-नासादयः कृताः, आदिशब्दाद् द्यूतकारादयो भा० ॥ ९ °ति द्वारमाह-भा० त०डे० ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org