________________
६५५
भाष्यगाथाः २३०६-१२] प्रथम उद्देशः । कुर्युः । तत्र नखाः-करजाः स्निग्धा-ऽऽताम्रोत्तुङ्गतादिगुणोपेता येषां ते नखिनः, प्रशंसायामत्र मत्वर्थीयः, यथा रूपवती कन्येत्यादिषु । एवं वाला:-केशान्ते श्यामल-निचित-कुञ्चितादिगुणोपेता येषां ते वालिनः । मुखवासः-कर्पूरादिभिर्मुखस्य सौरभ्यापादनं तदस्ति येषां ते मुखवासिनः । जविनः-वर्तुल स्थूलजङ्घायुगलकलिताः । एते 'अर्थिनः' मैथुनाभिलाषिणः 'अनर्थिनो वा' यथाभावेन समागच्छेयुः, ताँश्च दृष्ट्वा भुक्ता-ऽभुक्तसमुत्था दोषा भवन्ति ॥ २३०९ ॥ - तानेवं दर्शयति
एयारिसए मोत्तुं, एरिसयविवाहिता य सइ भुत्ते ।
इयरीण कोउहल्लं, निदाण-गमणादयो सजं ॥ २३१० ॥ एतादृशान् मुक्त्वाऽस्माभिर्दीक्षा गृहीता ईदृशैर्वा सह विवाहिता वयमपि पूर्वमिति स्मृतिकरणं भुक्तभोगिनीनाम् , 'इतरासाम्' अभुक्तभोगिनीनां पुनः 'कौतूहलं' कौतुकं भवेत् , ततश्चो-10 भयोषामपि सद्यो निदान-गमनादयो दोषाः । निदानम्-'अस्य तपो-नियमादेः प्रभावाद् भवान्तरे ईदृशमेव पुरुषं लभेय' इति लक्षणम् , गमनं-खगृहं प्रति भूयः प्रत्यावर्तनम् ॥ २३१० ॥ अपि च
आयाणनिरुद्धाओ, अकम्मसुकुमालविग्गहधरीओ।
तेसि पि होइ दर्दू, वइणीओं समुब्भवो मोहे ॥ २३११॥ .. आदानानि-इन्द्रियाणि निरुद्धानि यासां ता निरुद्धादानाः, गाथायां व्यत्यासेन पूर्वापरनिपातः प्राकृतत्वात् । अकर्मणा-कर्मकरणाभावेन सुकुमारं--कोमलं विग्रहं-शरीरं धारयन्तीत्यकमसुकुमारविग्रहधराः । एवम्भूता प्रतिनीदृष्ट्वा 'तेषामपि' नखि-वालिप्रभृतीनां मोहस्य समुद्भवो भवति ॥ २३११ ॥ अथ "इच्छमणिच्छे तरुण" ( गा० २३०४ ) त्ति पदं विवृणोति
संजमविराहणा खलु, इच्छाएँ अणिच्छयं व बहि गिण्हे। 20
तेणोवहिनिप्फना, सोही मूलाइ जा चरिमं ॥ २३१२ ॥ ___ यदि तत्रापणगृहादौ तरुणान् अवभाषमाणान् इच्छति ततः संयमविराधना । अथ नेच्छति ततोऽनिच्छती बलादपि संयती बहिर्गृहीयुः । “तेणा उवहिं व ताओ वा" (गा० २३०४) इति पदं व्याख्यायते-"तेणोवहिनिप्फन्ना" इत्यादि । शून्यगृहादिषु स्थितानां साध्वीनां स्तेना यापधिमपहरेयुः तत उपधिनिष्पन्ना शोधिः । तद्यथा-जघन्यमुपधिमपहरन्ति पञ्चकम् , 25 मध्यममपहरन्ति मासिकम् , उत्कृष्टमपहरन्ति चतुर्लघु । संयतीहरणे मूलादिकं चरमं यावत् प्रायश्चित्तमाचार्यस्य मन्तव्यम् , तद्यथा--एकां संयतीमपहरन्ति मूलम् , द्वे अपहरन्त्यनवस्थाप्यम् , तिस्रोऽपहरन्ति पाराञ्चिकम् ॥ २३१२ ॥
अथात्रैव प्रकारान्तरेण दोषान् दिदर्शयिषुराह नियुक्तिकारः१जा विद्यन्ते येषां ते नखिनः, सर्वेषामपि च नखाः सन्तीति विशेषणान्यथानुपपत्त्या स्निग्धाताम्रोत्तुङ्गतादिगुणोपेता विशिष्टा एव नखा येषां ते त. डे० कां० ॥ २°सः-पञ्चसौगन्धिकताम्बूलादिना मुखस्य भा० ॥ ३ °व भावयति भा० त० डे० ॥ ४ °म् ॥ २३१२ ॥ अपि च-ओभावणा भा० त० डे० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org