________________
६४६
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ वगडाप्रकृते सूत्रम् १०
दीयते । अथ कटकोन प्राप्यते तदा चिलिमिली वस्त्रमयी दातव्या, स्थविराश्च ततस्तस्मिन् पार्श्व तिष्ठन्ति, संयतीनां तु क्षुल्लिकाः । एवमुच्च - नीचे यतना । अथोच्च - नीचमपि न लभ्यते ततो यंत्र पार्श्वतो वा मार्गतो वा प्रतिश्रयस्तत्रं तिष्ठतां यतना - कायिक्यादिव्युत्सर्जनार्थं निर्गच्छन्तो यत्र परस्परं पश्येयुः 'ततः' तस्यां दिशि 'नोभयं' न संज्ञां न वा कायिकीं व्युत्सृजन्ति । 6 तादृशस्य स्थण्डिलस्याप्राप्तौ मात्रकेषु यतैन्ते, अथवा आकुलाः सशब्दा वा तत्र व्रजन्ति, तदभावे सप्रतिमुखद्वारे तिष्ठन्ति ॥ २२७४ ॥ तत्र चेयं यतना
पिदारकरण अभिमुह, चिलिमिलि वेला ससद्द बहु निंति । साहीए अन्नदिसिं, निंती न य काइयं तत्तो ॥ २२७५ ॥ यत्र द्वाराणि परस्परमभिमुखानि तत्रान्यस्यां दिशि पृथग् द्वारं कुर्वन्ति । अथ न लभ्यते10 ऽन्यस्यां दिशि द्वारं कर्तुं ततो द्वारे चिलिमिली नित्यबद्धा स्थापनीया कटको वा अपान्तराले दातव्यः, कायिक्याः संज्ञायाश्च वेलां परस्परं स्थापयित्वा असदृशवेलायां निर्गच्छन्ति, 'सशब्दाश्च' काशितादिशब्दं खागमनसूचकं कुर्वन्तो बहवः 'निर्यन्ति' निर्गच्छन्ति । यत्रैका साहिका तत्रान्यस्यां दिशि यस्य द्वारं तत्र प्रतिश्रये तिष्ठन्ति । यतश्च संगतीनां प्रतिश्रयस्ततः कायिक्या न निर्गच्छन्ति, तासां वा कायिकीभूमिं न व्रजन्ति । एवं संज्ञाभूम्यामपि द्रष्टव्यम् ॥२२७५॥ कियद्वाऽत्र भणिष्यते :--
15
जत्थsप्पतरा दोसा, जथं य जयणं तरंति काउं जे ।
तत्थ वसंति जयंता, अणुलोमं किं पि पडिलोमं ॥ २२७६ ॥
यत्रोपाश्रयेऽल्पतराः पूर्वोक्ता दोषा भवन्ति, यत्र च ' यतनां' यथोक्तां कर्तुं 'तरन्ति' शक्नु वन्ति, “जे” इति पादपूरणे, तत्रानुलोमं वा प्रतिलोमं वा किर्मप्येकसाहिकादिकं स्थानं त्य 30 यथोक्तनीत्या यतमाना वसन्ति, नात्र कोऽपि प्रतिनियमः किन्तु गीतार्थेनाल्पबहुत्ववेदिना भवितव्यमिति भावः ॥ २२७६ ॥ कथं पुनरल्पतरा दोषा भवन्ति ? इति उच्यते
आय- समणीण नाउं, किटि कप्पट्टी समाणयं वजे । बहुपाडिवेसियजणं, च खमयरं एरिसे होइ ।। २२७७ ॥
आत्मनः श्रमणीनां च स्वभावं दृढधर्मत्वादिकं ज्ञात्वा तथा यतितव्यम् । "किढि कप्पट्ठि" 25 त्ति स्थविरश्रमण्यः क्षुल्लकाश्चोभयपार्श्वतः कर्त्तव्याः, वयसा समानां च संयतीं सन्दर्शनादौ
१ यत्र संयतीवसतेः पा° त० डे० कां० ॥ २° त्र स्थातव्यम् । तत्र च तिष्ठतां यतना"पासे ततो न उभयं" ति कायि त० डे० कां० ॥
३ ° तनया व्युत्सृजन्ति । अथ त० डे० कां० । “असति मत्तएषु जतंति, अधवा आला ससद्दा य” इति चूर्णो विशेषचूर्णो च ॥ ४ ब्दाश्च कायिक्यादिभुवं व्रज' त० डे० कां• ॥ ५ कायिकी भूमिं न नि° मो० ले० विना ॥ ६ 'त्थ व ज° ता० ॥ ७ यत्रैकाहि कादावल्पतरा दोषा भा० ॥ ८ 'किञ्चिद्' अनिर्धारितं क्रमं प्रतीत्य 'यतमानाः' यथोक्तां यतनां कुर्वाणा व भा० ॥ ९ व्याः । समानवयसां च संयतीनां सन्दर्शन- सम्भाषणादि दूरतः परिहरणीयम् । यच्च बहुप्रातिवेशिकजनं च ईडशे भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org