________________
६४४
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [वगडाप्रकृते सूत्रम् १० ___ कतरोऽसौ साधुर्येन 'निशि' रात्री कर्णाः “णे” अस्माकममृतस्य पूरिता इव कृताः ? । स प्राह-सोऽहमस्मि आर्याः ! 'पुरा' पूर्वमहं सुखर आसं तदपेक्षया किं वा सौखर्यमिदानीं मम विद्यते ? ॥ २२६६ ॥ यतः
रुक्खासणेण भग्गो, कंठो मे उच्चसद्दपढओ य ।
संथुय कुलम्मि नेह, दावेमि कए पुणो पुच्छा ॥ २२६७ ॥ रूक्षार्शनेनोच्चशब्देन पठतश्च मे कण्ठो भग्नस्ततो नेदानी तथा सुत्खर इति । ततस्तदीयसौखयेणातीवानुरञ्जिता काऽपि संयती प्राह—'संस्तुते' भाविते कुले 'सेहं' घृतादिकमहं दापयिष्यामि येन भवतां स्वरपाटवमुपजायते । ततस्तथाकृते सति 'पुनः' भूयोऽपि तं दुर्बलं दृष्ट्वा पृच्छा कृता, यथा-ज्येष्ठार्य ! किमेवं दुर्बलो दृश्यसे ? ॥ २२६७ ॥ 10 एवं च कुर्वतोस्तयोः किं भवति ? इत्याह
संदंसणेण पीई, पीईउ रई रईउ वीसंभो।
वीसंभाओ पणओ, पंचविहं ववए पिम्मं ॥ २२६८॥ सन्दर्शनेनोभयोरपि प्रथमतः प्रीतिरुपजायते । ततः प्रीत्या रतिः चित्तविश्रान्तिः । रतेश्च 'विश्रम्भः' विश्वासः । विश्वासाच्च मिथः कथादि कुर्वतोः 'प्रणयः' अशुभो रागो जायते । एवं 15 'पञ्चविधं' पञ्चभिः प्रकारैः प्रेम वर्द्धते ॥ २२६८।। ततश्च स तया दुर्वल इति पृष्टो ब्रूयात्
जह जह करेसि नेह, तह तह नेहो में वड्डइ तुमम्मि ।
तेण नडिओ मि बलियं, जं पुच्छसि दुब्बलतरो त्ति ॥ २२६९ ॥ यथा यथा 'करोषि' सम्पादयसि 'स्नेह' घृतं तथा तथा मम त्वयि स्नेहो वर्द्धते । 'तेन च' नेहेन 'नटितः' विडम्बितोऽस्म्यहम् । यत् त्वं पृच्छसि दुर्बलतर इति तदेतेन हेतुना 20 दुर्बलोऽहम् ॥ २२६९ ॥ एवमुक्ते सा ब्रूयात्
अमुगदिणे मुक्ख रहो, होहिइ दारं व वोज्झिहिइ रत्तिं ।
तइया णे पूरिस्सइ, उभयस्स वि इच्छियं एयं ॥ २२७० ॥ अमुष्मिन् दिने 'रथैः' रथयात्रा भविता तस्यां साधु-साध्वीजनेषु गतेष्वस्माकं रक्ष्यमाणानां मोक्षो भविष्यति, द्वारं वा छिण्डिकाया अमुकस्यां रात्रौ 'वक्ष्यते' वहमानकं भविष्यति तदा 25"णे" आवयोरुभयस्यापि यथेप्सितमेतत् पूरिष्यते ॥ २२७०॥
एवं सङ्केतं प्रतिश्रुत्य प्रतिसेवनां कुर्वतोस्तयोः श्रामण्यस्य खण्डनं भवति, ततश्च 'भमत्रतोऽहम्' इति कृत्वा यद्यवधावति ततः
एगम्मि दोसु तीसुव, ओहावंतेसु तत्थ आयरिओ।
मूलं अणवट्ठप्पो, पावइ पारंचियं ठाणं ॥ २२७१ ॥ १°सम् , इदानीं तु न तथेति भावः ॥ २२६६ ॥ संयती ब्रूते-किं वा कारणं येनेदानीं न तथा सुस्वरोऽसि ? संयतः माह-रुक्खा भा० ॥ २°शनेन' स्नेहरहितभोजनेन उच्च त. डे. कां०॥ ३°ता सती संय भा० ॥ ४ तिः' आस्थाबन्धनरूपा । रते. भा० ॥ ५रथो (रहो) रथं वा भविष्यति तदा अस्माकं भा० ॥ ६ द्वारं च रात्रौ भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org